Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXI

śrīvasiṣṭha uvāca |
etatpañcakabījaṃ tu kuṇḍalinyāṃ tadantare |
prāṇamārutarūpeṇa tasyāṃ sphurati sarvadā || 1 ||
[Analyze grammar]

sāntaḥkuṇḍalinīspandasparśasaṃvitkalāmalā |
kaloktā kalanenāśu kathitā cetanena cit || 2 ||
[Analyze grammar]

jīvanājjīvatāṃ yātā mananācca manaḥsthitā |
saṃkalpāccaiva saṃkalpā bodhādbuddhiriti smṛtā || 3 ||
[Analyze grammar]

ahaṃkārātmatāṃ yātā saiṣā puryaṣṭakābhidhā |
sthitā kuṇḍalinī dehe jīvaśaktiranuttamā || 4 ||
[Analyze grammar]

apānatāmupāgatya satataṃ pravahatyadhaḥ |
samānā nābhimadhyasthā udānākhyopari sthitā || 5 ||
[Analyze grammar]

adhastvapānarūpaiva madhye saumyaiva sarvadā |
puṣṭāpyudānarūpaiva puṃsaḥ svasyaiva tiṣṭhati || 6 ||
[Analyze grammar]

sarvayatnamadho yāti yadi yatnānna dhāryate |
tatpumānmṛtimāyāti tayā nirgatayā balāt || 7 ||
[Analyze grammar]

samastaivordhvamāyāti yadi yuktyā na dhāryate |
tatpumānmṛtimāyāti tayā nirgatayā balāt || 8 ||
[Analyze grammar]

sarvathātmani tiṣṭheccettyaktvordhvādhogamāgamau |
tajjantorhīyate vyādhirantarmārutarodhataḥ || 9 ||
[Analyze grammar]

sāmānyanāḍīvaidhuryātsāmānyavyādhisaṃbhavaḥ |
pradhānanāḍīvaidhuryātpradhānavyādhisaṃbhavaḥ || 10 ||
[Analyze grammar]

śrīrāma uvāca |
kiṃvināśāḥ kimutpādāḥ śarīre'sminmunīśvara |
ādhayo vyādhayaścaiva yathāvatkathayāśu me || 11 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ādhayo vyādhayaścaiva dvayaṃ duḥkhasya kāraṇam |
tannivṛttiḥ sukhaṃ vidyāttatkṣayo mokṣa ucyate || 12 ||
[Analyze grammar]

mithaḥ kadācijjāyete kadācitsamameva ca |
paryāyeṇa kadācicca ādhivyādhī śarīrake || 13 ||
[Analyze grammar]

dehaduḥkhaṃ vidurvyādhimādhyākhyaṃ vāsanāmayam |
maurkhyamūle hi te vidyāttattvajñāne parikṣayaḥ || 14 ||
[Analyze grammar]

atattvajñānavaśataḥ svendriyākramaṇaṃ vinā |
hṛdi tānavamutsṛjya rāgadveṣeṣvanāratam || 15 ||
[Analyze grammar]

idaṃ prāptamidaṃ neti jāḍyādvā ghanamohadāḥ |
ādhayaḥ saṃpravartante varṣāsu mihikā iva || 16 ||
[Analyze grammar]

bhṛśaṃ sphurantīṣvicchāsu maurkhye cetasyanirjite |
durannābhyavahāreṇa durdeśākramaṇena ca || 17 ||
[Analyze grammar]

duṣkālavyavahāreṇa duṣkriyāsphuraṇena ca |
durjanāsaṅgadoṣeṇa durbhāvodbhāvanena ca || 18 ||
[Analyze grammar]

kṣīṇatvādvā prapūrṇatvānnāḍīnāṃ randhasaṃtatau |
prāṇe vidhuratāṃ yāte kāye tu vikalīkṛte || 19 ||
[Analyze grammar]

dauḥsthityakāraṇaṃ doṣādvyādhirdehe pravartate |
nadyāḥ prāvṛṇnidāghābhyāmivākāraviparyayaḥ || 20 ||
[Analyze grammar]

prāktanī caihikī vāpi śubhā vāpyaśubhā matiḥ |
yaivādhikā saiva tathā tasminyojayati krame || 21 ||
[Analyze grammar]

ādhayo vyādhayaścaiva jāyante bhūtapañcake |
kathaṃ śṛṇu vinaśyanti rāghavāṇāṃ kulodvaha || 22 ||
[Analyze grammar]

dvividho vyādhirastīha sāmānyaḥ sāra eva ca |
vyavahārastu sāmānyaḥ sāro janmamayaḥ smṛtaḥ || 23 ||
[Analyze grammar]

prāptenābhimatenaiva naśyanti vyāvahārikāḥ |
ādhikṣayeṇādhibhavāḥ kṣīyante vyādhayo'pyalam || 24 ||
[Analyze grammar]

ātmajñānaṃ vinā sāro nādhirnaśyati rāghava |
bhūyo rajjvavabodhena rajjusarpo hi naśyati || 25 ||
[Analyze grammar]

ādhivyādhivilāsānāṃ rāma sārādhisaṃkṣayaḥ |
sarveṣāṃ mūlahā prāvṛṇnadīva taṭavīrudhām || 26 ||
[Analyze grammar]

anādhijā vyādhayastu dravyamantraśubhakramaiḥ |
cikitsakādiśāstroktairnaśyantyanyairihāthavā || 27 ||
[Analyze grammar]

snānamantrauṣadhopāyā vaktuścādhigatāni ca |
tvayā cikitsāśāstrāṇi kimanyadupadiśyate || 28 ||
[Analyze grammar]

śrīrāma uvāca |
ādheḥ kathaṃ bhavedvyādhiḥ kathaṃ ca sa vinaśyati |
dravyāditarayā yuktyā mantrapuṇyādirūpayā || 29 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
citte vidhurite dehaḥ saṃkṣobhamanuyātyalam |
tathāhi ruṣito janturagrameva na paśyati || 30 ||
[Analyze grammar]

anavekṣya puro mārgamamārgamanudhāvati |
prakṛtaṃ mārgamutsṛjya śarārto hariṇo yathā || 31 ||
[Analyze grammar]

saṃkṣobhātsāmyamutsṛjya vahanti prāṇavāyavaḥ |
dehe gajapraviṣṭena payāṃsīva sarittaṭe || 32 ||
[Analyze grammar]

asamaṃ vahati prāṇe nāḍyo yānti visaṃsthitim |
asamyaksaṃsthite bhūpe yathā varṇāśramakramāḥ || 33 ||
[Analyze grammar]

kāścinnāḍyaḥ prapūrṇatvaṃ yānti kāścicca riktatām |
prāṇā''vidhurite dehe sarvataḥ sarito yathā || 34 ||
[Analyze grammar]

kujīrṇatvamajīrṇatvamatijīrṇatvameva vā |
doṣāyaiva prayātyannaṃ prāṇasaṃcāraduṣkramāt || 35 ||
[Analyze grammar]

yathā kāṣṭhāni nayati prācīdeśaṃ saridrayaḥ |
tathānnāni nayatyantaḥ prāṇavātaḥ svamāśrayam || 36 ||
[Analyze grammar]

yānyannāni nirodhena tiṣṭhantyantaḥśarīrake |
tānyeva vyādhitāṃ yānti pariṇāmasvabhāvataḥ || 37 ||
[Analyze grammar]

evamādherbhavedvyādhistasyābhāvācca naśyati |
yathā mantrairvinaśyanti vyādhayastatkramaṃ śṛṇu || 38 ||
[Analyze grammar]

yathā virekaṃ kurvanti harītakyaḥ svabhāvataḥ |
bhāvanāvaśataḥ kāyaṃ tathā yaralavādayaḥ || 39 ||
[Analyze grammar]

śuddhayā puṇyayā sādho kriyayā sādhusevayā |
manaḥ prayāti nairmalyaṃ nikaṣeṇeva kāñcanam || 40 ||
[Analyze grammar]

ānando vardhate dehe śuddhe cetasi rāghava |
pūrṇendāvudite hyatra nairmalyaṃ bhuvane yathā || 41 ||
[Analyze grammar]

sattvaśuddhyā vahantyete krameṇa prāṇavāyavaḥ |
jarayanti tathānnāni vyādhistena vinaśyati || 42 ||
[Analyze grammar]

ādhivyādhyoriti proktau nāśotpattikramau tvayi |
kuṇḍalinyāḥ kathāyogādadhunā prakṛtaṃ śṛṇu || 43 ||
[Analyze grammar]

puryaṣṭakaparākhyasya jīvasya prāṇanāmikām |
viddhi kuṇḍalinīmantarāmodasyeva mañjarīm || 44 ||
[Analyze grammar]

tāṃ yadā pūrakābhyāsādāpūrya sthīyate samam |
tadaiti mairavaṃ sthairyaṃ kāyasyāpīnatā tathā || 45 ||
[Analyze grammar]

yadā pūrakapūrṇāntarāyataprāṇamārutam |
nīyate saṃvidevordhvaṃ soḍhuṃ gharmaklamaṃ śramam || 46 ||
[Analyze grammar]

sarpīva tvaritaivordhvaṃ yāti daṇḍopamāṃ gatā |
nāḍīḥ sarvāḥ samādāya dehabaddhā latopamāḥ || 47 ||
[Analyze grammar]

tadā samastamevedamutplāvayati dehakam |
nīrandhraṃ pavanāpūrṇaṃ bhastrevāmbu tatāntaram || 48 ||
[Analyze grammar]

ityabhyāsavilāsena yogena vyomagāminā |
yoginaḥ prāpnuvantyuccairdīnā indradaśāmiva || 49 ||
[Analyze grammar]

brahmanāḍīpravāheṇa śaktiḥ kuṇḍalinī yadā |
bahirūrdhvaṃ kapāṭasya dvādaśāṅgulamūrdhani || 50 ||
[Analyze grammar]

recakena prayogeṇa nāḍyantaranirodhinā |
muhūrte sthitimāpnoti tadā vyomagadarśanam || 51 ||
[Analyze grammar]

śrīrāma uvāca |
darśanaṃ kīdṛśaṃ brahmannayanāṃśugaṇaṃ vinā |
adivyānāmindriyāṇāṃ tattvameva kathaṃ bhavet || 52 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
na kecana mahābāho bhūcareṇa nabhasvataḥ |
adivyenāśritā jñānairdṛśyante puruṣendriyaiḥ || 53 ||
[Analyze grammar]

vijñānāddūrasaṃsthena buddhinetreṇa rāghava |
dṛśyante vyomagā siddhāḥ svapnavatsvārthadā api || 54 ||
[Analyze grammar]

svapnāvalokanaṃ yadvattadvatsiddhāvalokanam |
kevalo'tha viśeṣo'yaṃ siddhaprāptau sthirārthatā || 55 ||
[Analyze grammar]

mukhādbahirdvādaśānte recakābhyāsayuktitaḥ |
prāṇe ciraṃ sthitiṃ nīte praviśatyaparāṃ purīm || 56 ||
[Analyze grammar]

śrīrāma uvāca |
vada svabhāvasya kathaṃ brahmannacalasaṃsthitiḥ |
vaktāraḥ sānukampā hi duṣpraśne'pi na khedinaḥ || 57 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
śaktiryā tu svabhāvākhyā yathā sphurati cātmanaḥ |
sargādiṣu tathaivāsau sthitiṃ yātīti niścayaḥ || 58 ||
[Analyze grammar]

avastutvādavidyāyā vastuśaktirapi kvacit |
bhidyate dṛśyate hyaṅga vasante śāradaṃ phalam || 59 ||
[Analyze grammar]

sarvamevamidaṃ brahma nānā'nānātayā sthitam |
jṛmbhate vyavahārārthaṃ kevalaṃ kathitasthiti || 60 ||
[Analyze grammar]

śrīrāma uvāca |
sūkṣmacchidrādigatyarthaṃ pūraṇārthaṃ ca khasya vā |
aṇutāṃ sthūlatāṃ vāpi kāyo'yaṃ nīyate katham || 61 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
kāṣṭhakrakacayoḥ śleṣādyathā chedaḥ pravartate |
dvayoḥ saṃgharṣaṇādagniḥ svabhāvājjāyate tathā || 62 ||
[Analyze grammar]

māṃsaṃ kuyantrajaṭhare sthitaṃ śliṣṭamukhaṃ mithaḥ |
ūrdhvādhaḥsaṃmilatsthūladdhyambhaḥsthairiva vaitasam || 63 ||
[Analyze grammar]

tasya kuṇḍalinī lakṣmīrnilīnāntarnijāspade |
padmarāgasamudgasya kośe muktāvalī yathā || 64 ||
[Analyze grammar]

āvartaphalamāleva nityaṃ salasalāyate |
daṇḍāhateva bhujagī samunnativivartinī || 65 ||
[Analyze grammar]

dyāvāpṛthivyormadhyasthā kriyeva spandadharmiṇī |
saṃvinmadhuvibodhārko hṛtpadmapuṭaṣaṭpadī || 66 ||
[Analyze grammar]

tatsarvaṃ śaktipadmādi bāhyenābhyantaraistayā |
hṛdi vyādhūyate vātaiḥ patravṛndamivābhitaḥ || 67 ||
[Analyze grammar]

yadvadvyoma sphuratyaṅga syabhāvāttatra vāyavaḥ |
balavanmṛdu yatkiṃcidbhṛśaṃ kavalayanti tat || 68 ||
[Analyze grammar]

vātairāhanyamānaṃ tatpadmādi taralāyate |
hṛdyanyānyaiti kāryeṇa pallavādi yathā taroḥ || 69 ||
[Analyze grammar]

deheṣvājaraṇaṃ sarvarasānāṃ pavano'nvaham |
janayatyagnimanyonyasaṃgharṣādvanaveṇuvat || 70 ||
[Analyze grammar]

svabhāvaśītavātātmā dehastenauṣṇyametyatha |
uditena sa sarvāṅge bhuvanaṃ bhānunā yathā || 71 ||
[Analyze grammar]

sarvato vicaredasmiṃstattejastārakākṛti |
hṛtpadmahemabhramaro yogināṃ cintyatāṃ gatam || 72 ||
[Analyze grammar]

tatprakāśamayaṃ jñānaṃ cintitaṃ satprayacchati |
yena yojanalakṣasthaṃ vastu nityaṃ hi dṛśyate || 73 ||
[Analyze grammar]

tasyāgnervāḍavasyeva jalaṃ saṃśuṣkamindhanam |
māṃsapaṅkajakhaṇḍāḍhyaṃ hṛtsaraḥ kośavāsinaḥ || 74 ||
[Analyze grammar]

yadacchaṃ śītalatvaṃ ca tadasyātmendurucyate |
itīndorutthitaḥ so'gniragnīṣomau hi dehakaḥ || 75 ||
[Analyze grammar]

sarvaṃ tūṣṇātmakaṃ kiṃcittejo'rkāgnyabhidhaṃ viduḥ |
śītātmakaṃ tu somākhyamābhyāmeva kṛtaṃ jagat || 76 ||
[Analyze grammar]

vidyāvidyāsvarūpeṇa sarvaṃ sadasadātmanā |
jagadvā yena nirvṛttaṃ tadevaivaṃ vibhajyate || 77 ||
[Analyze grammar]

saṃvitprakāśaṃ vidyādi sūryamagniṃ vidurbudhāḥ |
asajjāḍyaṃ tamo vidyādyāhuḥ somaṃ manīṣiṇaḥ || 78 ||
[Analyze grammar]

śrīrāma uvāca |
vahnirvāyvātmanaḥ somādudetīti munīśvara |
somasyotpattimadhunā vada me vadatāṃ vara || 79 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
agnīṣomau mithaḥ kāryakāraṇe ca vyavasthite |
paryāyeṇa samaṃ caitau prajīṣete parasparam || 80 ||
[Analyze grammar]

janmāṅgabījāṅkuravattathā divasarātrivat |
sthitiśchāyātapasamā kevalā saitayorbhavet || 81 ||
[Analyze grammar]

tulyakālopalambhāsāvitthaṃ chāyātapasthitiḥ |
kevalaikopalambhāḍhyā sthitirdivasarātrivat || 82 ||
[Analyze grammar]

kāryakāraṇabhāvaśca dvividhaḥ kathito'nayoḥ |
sadrūpapariṇāmottho vināśapariṇāmajaḥ || 83 ||
[Analyze grammar]

ekasmādyaddvitīyasya saṃbhavo'ṅkurabījavat |
kāryakāraṇabhāvo'sau sadrūpapariṇāmajaḥ || 84 ||
[Analyze grammar]

ekanāśe dvitīyasya yadbhāvo dinarātrivat |
kāryakāraṇabhāvo'sau vināśapariṇāmajaḥ || 85 ||
[Analyze grammar]

sadrūpapariṇāmasya mṛdghaṭakramasaṃsthiteḥ |
akṣopalambhāditaratpramāṇaṃ nopayujyate || 86 ||
[Analyze grammar]

vināśapariṇāmasya dinarātrikramasthiteḥ |
abhāvo'pyekavastustho gato mukhyapramāṇatām || 87 ||
[Analyze grammar]

anāsthā nāsti kartṛtvamityādyā''yuktivādinaḥ |
avajñayā bahiṣkāryāḥ svānubhūtyapalāpinaḥ || 88 ||
[Analyze grammar]

pratyakṣavadabhāvo'pi pramaiva raghunandana |
agnyabhāvo'pi śītasya pramāṇaṃ sarvajantuṣu || 89 ||
[Analyze grammar]

agnirdhūmatayā bhāgādyāṃ prayāti payodatām |
sadrūpapariṇāmena tadagniḥ somakāraṇam || 90 ||
[Analyze grammar]

agnirnaṣṭatayā śaityādasāveva prayāti yat |
vināśapariṇāmena tadagniḥ somakāraṇam || 91 ||
[Analyze grammar]

saptāmbudhipayaḥ pītvā dhūmodgāreṇa vāḍavaḥ |
payodatāṃ prayātena tadeva janayatyalam || 92 ||
[Analyze grammar]

arkaḥ pītvā niśānāthamāmāvāsyaṃ punaḥpunaḥ |
udgiratyamale pakṣe mṛṇālamiva sārasaḥ || 93 ||
[Analyze grammar]

pītvāmṛtopamaṃ śītaṃ prāṇaḥ somamukhāgame |
abhrāgamātpūrayati śarīraṃ pīnatāṃ gataḥ || 94 ||
[Analyze grammar]

jalamapyudapāṃ bhoge prayātyarkasya raśmitām |
sadrūpapariṇāmena tajjalaṃ vahnikāraṇam || 95 ||
[Analyze grammar]

nāśātmakatayā toyamauṣṇyatvādeti hyagnitām |
bināśapariṇāmena tattoyaṃ vahnikāraṇam || 96 ||
[Analyze grammar]

agnervināśe sadrūpapariṇāmo niśākaraḥ |
indorvināśe sadrūpapariṇāmo hutāśanaḥ || 97 ||
[Analyze grammar]

hutāśo nāśamāgatya somo bhavati vai tathā |
divaso nāśamāgatya rātrirbhavati vai yathā || 98 ||
[Analyze grammar]

tamaḥprakāśayośchāyātapayordinarātrayoḥ |
madhye vilakṣaṇaṃ rūpaṃ prājñairapi na labhyate || 99 ||
[Analyze grammar]

saṃdhirapyavilopaḥ syādetayoreva tadvapuḥ |
bhāvābhāvairyathaikāsthāniṣṭhāvetau tathaiva hi || 100 ||
[Analyze grammar]

dvābhyāṃ caitanyajāḍyābhyāṃ bhūtāni prasphuranti hi |
yathā tamaḥprakāśābhyāmahorātrā mahītale || 101 ||
[Analyze grammar]

cidūpajaḍarūpābhyāmāravdheyaṃ jagatsthitiḥ |
jalāmṛtābhyāṃ miśrābhyāṃ śītā tanurivaindavī || 102 ||
[Analyze grammar]

prakāśamanalaṃ sūryaṃ cidrūpaṃ viddhi rāghava |
jaḍātmakaṃ tamorūpaṃ viddhi somaśarīrakam || 103 ||
[Analyze grammar]

citsūrye nirmale dṛṣṭe nāma naśyedbhavodayam |
vyomasūrye bahirdṛṣṭe yathā kṛṣṇaniśātamaḥ || 104 ||
[Analyze grammar]

somadehe jaḍe dṛṣṭe cinnije satyavadbhavet |
niśīthe vilasatyabje yathā sauraprabhābharaḥ || 1 ||
[Analyze grammar]

somaṃ prakaṭayatyagniściddehasya ciraṃ prabhām |
svasaṃvinmayaminduściddehasthaṃ rūpamarkajam || 106 ||
[Analyze grammar]

cinniṣkriyā tvanāmā sā kevalā nopalabhyate |
āloka iva dīpena dehenaivāvagamyate || 107 ||
[Analyze grammar]

citaścetyonmukhatvena lābhaḥ saiva ca saṃsṛtiḥ |
niścetyāyāḥ śubho lābho nirvāṇaṃ vā tadeva hi || 108 ||
[Analyze grammar]

anyonyalabdhasadvākyāvevaṃ kuḍyaprakāśavat |
agnīṣomāvimau jñeyo saṃpṛktau dehadehinau || 109 ||
[Analyze grammar]

atiśāyini nirvāṇe jāḍye caivātiśāyini |
agnīṣomasya caivāṅga sthitirbhavati kevalā || 110 ||
[Analyze grammar]

prāṇo'gniruṣṇaprakṛtirapānaḥ śītalaḥ śaśī |
chāyātapavadityetau saṃsthitau mukhamārgagau || 111 ||
[Analyze grammar]

apāne śītale sattāmetyuṣṇaḥ prāṇapāvakaḥ |
pratibimbamivādarśe sa ca tasmiṃstathaiva hi || 112 ||
[Analyze grammar]

cidagniḥ padmapatrasthaṃ somaṃ vācātmakaṃ tviṣā |
janayatyanubhūtyeha kuḍyālokaṃ yathā bahiḥ || 113 ||
[Analyze grammar]

saṃsṛtyādau yathā kācitsaṃvicchītoṣṇarūpiṇī |
agnīṣomābhidhāṃ prāptā saiva sarge nṛṇāmiha || 114 ||
[Analyze grammar]

yatra somakalā grastā kṣaṇaṃ sūryeṇa ṣoḍaśī |
mukhādvitastimātraṃ syāttatra baddhapado bhava || 115 ||
[Analyze grammar]

nūnaṃ sūryapadaṃ prāpto yatra somo hṛdambare |
nūnaṃ kevalayā sthityā tatra baddhapado bhava || 116 ||
[Analyze grammar]

uṣṇamagniścidādityaḥ śaityaṃ soma udāhṛtam |
yatraitau pratibimbasthau tatra baddhapado bhava || 117 ||
[Analyze grammar]

śarīre somasūryāgnisaṃkrāntijño bhavānagha |
tatra saṃkrāntikālā hi bāhyāstṛṇasamāḥ smṛtāḥ || 118 ||
[Analyze grammar]

saṃkrāntimuttaramathāyanamaṅga samyakkālaṃ tathā viṣuvatau yadi dehavātaiḥ |
antarbahiṣṭhamiva vetsi yathānubhūtaṃ tacchobhase'tra na punaḥ paramabhyupetaḥ || 119 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: