Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXX

śrīvasiṣṭha uvāca |
evamātmani viśrāntāṃ vadantīṃ tāṃ varānanām |
abuddhvā tadgirāmarthaṃ vihasyovāca bhūpatiḥ || 1 ||
[Analyze grammar]

śikhidhvaja uvāca |
asaṃbaddhapralāpāsi bālāsi varavarṇini |
ramase rājalīlābhī ramasvāvanipātmaje || 2 ||
[Analyze grammar]

kiṃcittyaktvā nakiṃcidyo gato pratyakṣasaṃsthitam |
tyaktapratyakṣasadrūpaḥ sa kathaṃ kila śobhate || 3 ||
[Analyze grammar]

bhogairabhuktaistuṣṭo'hamiti bhogānjahāti yaḥ |
ruṣevāsanaśayyādīnsa kathaṃ kila śobhate || 4 ||
[Analyze grammar]

bhogābhoge parityajya khe śūnye ramate tu yaḥ |
eka evākhilaṃ tyaktvā sa kathaṃ kila śobhate || 5 ||
[Analyze grammar]

vasanāśanaśayyādīnsarvānsaṃtyajya dhīradhīḥ |
yastiṣṭhatyātmanaivaikaḥ sa kathaṃ kila śobhate || 6 ||
[Analyze grammar]

nāhaṃ deho'nyathā cāhaṃ nakiṃcitsarvameva ca |
evaṃ pralāpo yasyāsti sa kathaṃ kila śobhate || 7 ||
[Analyze grammar]

yatpaśyāmi na paśyāmi tatpaśyāmyanyadeva yat |
pralāpa ityasaṃnyasya sa kathaṃ kila śobhate || 8 ||
[Analyze grammar]

tasmādbālāsi mugdhāsi capalāsi vilāsini |
nānālāpavilāsena krīḍāmi krīḍa sundari || 9 ||
[Analyze grammar]

pravihasyāṭṭahāsena śikhidhvaja iti priyām |
madhyāhne snātumutthāya nirjagāmāṅganāgṛhāt || 10 ||
[Analyze grammar]

kaṣṭaṃ nātmani viśrānto madvacāṃsi na buddhavān |
rājeti khinnā cūḍālā svavyāpāraparābhavat || 11 ||
[Analyze grammar]

tadā tathāṅga tatrātha tādṛgāśayayostayoḥ |
tābhiḥ pārthivalīlābhiḥ kālo bahutitho yayau || 12 ||
[Analyze grammar]

ekadā nityatṛptāyā niricchāyā api svayam |
cūḍālāyā babhūvecchā līlayā khagamāgame || 13 ||
[Analyze grammar]

khagamāgamasiddhyarthamatha sā nṛpakanyakā |
sarvabhogānanādṛtya samāgamya ca nirjanam || 14 ||
[Analyze grammar]

ekaivaikāntaniratā svāsanāvasthitāṅgikā |
ūrdhvagaprāṇapavanacirābhyāsaṃ cakāra ha || 15 ||
[Analyze grammar]

śrīrāma uvāca |
yadidaṃ dṛśyate kiṃcijjagatsthāvarajaṃgamam |
spandacyutaṃ kriyānāmnaḥ kathamityanubhūyate || 16 ||
[Analyze grammar]

kasya spandavilāsasya ghanābhyāsasya me vada |
brahmankhagamanādyetatphalaṃ yatnaikaśālinaḥ || 17 ||
[Analyze grammar]

ātmajño vāpyanātmajñaḥ siddhyarthe līlayāthavā |
kathaṃ saṃsādhayatyetadyathā tadvada me prabho || 18 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
trividhaṃ saṃbhavatyaṅga sādhyaṃ vastviha sarvataḥ |
upādeyaṃ ca heyaṃ ca tathopekṣyaṃ ca rāghava || 19 ||
[Analyze grammar]

ātmabhūtaṃ prayatnena upādeyaṃ ca sādhyate |
heyaṃ saṃtyajyate jñātvā upekṣyaṃ madhyametayoḥ || 20 ||
[Analyze grammar]

yadyadāhlādanakaramādeyaṃ tacca sanmate |
tadviruddhamanādeyamupekṣyaṃ madhyamaṃ viduḥ || 21 ||
[Analyze grammar]

sanmaterviduṣo jñasya sarvamātmamayaṃ yadā |
traya ete tadā pakṣāḥ saṃbhavanti na kecana || 22 ||
[Analyze grammar]

kevalaṃ sarvamevedaṃ kadācillīlayā tayā |
upekṣāpakṣanikṣiptamālokayati vā na vā || 23 ||
[Analyze grammar]

jñasyopekṣātmakaṃ nāma mūḍhasyādeyatāṃ gatam |
heyaṃ sphāravirāgasya śrṛṇu siddhikramaḥ katham || 24 ||
[Analyze grammar]

deśakālakriyādravyasādhanāḥ sarvasiddhayaḥ |
jīvamāhlādayantīha vasanta iva bhūtalam || 25 ||
[Analyze grammar]

madhye caturṇāmevaiṣāṃ kriyāprādhānyakalpanā |
siddhyādisādhane sādho tanmayāste yataḥ kramāḥ || 26 ||
[Analyze grammar]

guṭikāñjanakhaṅgādikriyākramanirūpaṇam |
tatrāsatāṃ ca doṣo'tra vistāraḥ prakṛtārthahā || 27 ||
[Analyze grammar]

ratnauṣadhitapomantrakriyākramanirūpaṇam |
āstāmeva kilaiṣo'pi vistāraḥ prakṛtārthahā || 28 ||
[Analyze grammar]

śrīśaile siddhadeśe ca mervādau vā nivāsataḥ |
siddhirityapi vistāraḥ kṛtārtha prakṛtārthahā || 29 ||
[Analyze grammar]

tasmācchikhidhvajakathāprasaṅgapatitāmimām |
prāṇādipavanābhyāsakriyāṃ siddhiphalāṃ śrṛṇu || 30 ||
[Analyze grammar]

antasthā hyakhilāstyaktvā sādhyārthetaravāsanāḥ |
gudādidvārasaṃkocānsthānakādikriyākramaiḥ || 31 ||
[Analyze grammar]

bhojanāsanaśuddhyā ca sādhuśāstrārthabhāvanāt |
svācārātsujanāsaṅgātsarvatyāgātsukhāsanāt || 32 ||
[Analyze grammar]

prāṇāyāmaghanābhyāsādrāma kālena kenacit |
kopalobhādisaṃtyāgādbhogatyāgācca suvrata || 33 ||
[Analyze grammar]

tyāgādānanirodheṣu bhṛśaṃ yānti vidheyatām |
prāṇāḥ prabhutvāttajjñasya puṃso bhṛtyā ivākhilāḥ || 34 ||
[Analyze grammar]

rājyādimokṣaparyantāḥ samastā eva saṃpadaḥ |
dehānilavidheyatvātsādhyāḥ sarvasya rāghava || 35 ||
[Analyze grammar]

parimaṇḍalitākārā marmasthānaṃ samāśritā |
āntraveṣṭanikā nāma nāḍī nāḍīśatāśritā || 36 ||
[Analyze grammar]

vīṇāgrāvartasadṛśī salilāvartasaṃnibhā |
lipyārdhaukārasaṃsthānā kuṇḍalāvartasaṃsthitā || 37 ||
[Analyze grammar]

devāsuramanuṣyeṣu mṛganakrakhagādiṣu |
kīṭādiṣvabjajānteṣu sarveṣu prāṇiṣūditā || 38 ||
[Analyze grammar]

śītārtasuptabhogīndrabhogavadbaddhamaṇḍalā |
sitā kalpāgnivigaladinduvadbaddhakuṇḍalī || 39 ||
[Analyze grammar]

ūrorbhrūmadhyarandhrāṇi spṛśantī vṛtticañcalā |
anārataṃ ca saspandā pavamānena tiṣṭhati || 40 ||
[Analyze grammar]

tasyāstvabhyantare tasminkadalīkośakomale |
yā parā śaktiḥ sphurati vīṇāvegalasadgatiḥ || 41 ||
[Analyze grammar]

sā coktā kuṇḍalīnāmnā kuṇḍalākāravāhinī |
prāṇināṃ paramā śaktiḥ sarvaśaktijavapradā || 42 ||
[Analyze grammar]

aniśaṃ niḥśvasadrūpā ruṣiteva bhujaṃgamī |
saṃsthitordhvīkṛtamukhī spandanāhetutāṃ gatā || 43 ||
[Analyze grammar]

yadā prāṇānilo yāti hṛdi kuṇḍalinīpadam |
tadā saṃvidudetyantarbhūtatanmātrabījabhūḥ || 44 ||
[Analyze grammar]

yathā kuṇḍalinī dehe sphuratyabja ivālinī |
tathā saṃvidudetyantarmṛdusparśavaśodayā || 45 ||
[Analyze grammar]

sparśanaṃ mṛdunānyonyāliṅgikā tatra yantrayoḥ |
yathā saṃvidudetyuccaistathā kuṇḍalinī javāt || 46 ||
[Analyze grammar]

tasyāṃ samastāḥ saṃbaddhā nāḍyo hṛdayakośagāḥ |
utpadyante vilīyante mahārṇava ivāpagāḥ || 47 ||
[Analyze grammar]

nityaṃ pātotsukatayā praveśonmukhayā tayā |
sā sarvasaṃvidāṃ bījaṃ hyekā sāmānyudāhṛtā || 48 ||
[Analyze grammar]

śrīrāma uvāca |
ākalpādanavacchinnā citsaṃvitsarvamasti hi |
tasmātkuṇḍalinīkośātkenārthenodayaḥ sphuṭaḥ || 49 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
sarvatra sarvadā sarvaṃ citsaṃvidvidyate'nagha |
kiṃtvasyā bhūtatanmātravaśādabhyudayaḥ kvacit || 50 ||
[Analyze grammar]

sarvatra vidyamānāpi deheṣu taralāyate |
sarvago'pyātapaḥ sauro bhityādau vai vijṛmbhate || 51 ||
[Analyze grammar]

kvacinnaṣṭaṃ kvacitspaṣṭaṃ kvaciducchannatāṃ gatam |
vastu vastuni dṛṣṭaṃ tattatsadbhāvairvijṛmbhitam || 52 ||
[Analyze grammar]

etadbhūyaḥ krameṇāhaṃ śṛṇu vakṣyāmi te'nagha |
dehe sve ca yathodeti bhṛśaṃ saṃvinmayakramaḥ || 53 ||
[Analyze grammar]

cetanācetanaṃ bhūtajātaṃ vyoma tathākhilam |
sarvaṃ cinmātrasanmātraṃ śūnyamātraṃ yathā nabhaḥ || 54 ||
[Analyze grammar]

taddhi cinmātrasanmātramavikāraṃ svanāmayam |
kvacitsthitaṃ saṃvideva bhūtatanmātrapañcakam || 55 ||
[Analyze grammar]

tatpañcadhā gataṃ dvitvaṃ lakṣase tvaṃ svasaṃvidam |
antarbhūtavikārādi dīpāddīpaśataṃ yathā || 56 ||
[Analyze grammar]

svasattāmātrakeṇaiva saṃkalpalavarūpiṇā |
pañcakāni vrajantīha dehatvaṃ tāni kānicit || 57 ||
[Analyze grammar]

kānicittiryagāditvaṃ hemāditvaṃ ca kānicit |
kāniciddeśatāditvaṃ dravyāditvaṃ ca kānicit || 58 ||
[Analyze grammar]

evaṃ hi pañcakaspandamātraṃ jagaditi sthitam |
citsaṃvidatra sarvatra vidyate raghunandana || 59 ||
[Analyze grammar]

kevalaṃ pañcakavaśāddehādau cetanābhidhā |
jaḍaspandābhidhā kvāpi sthāvarādau jaḍābhidhā || 60 ||
[Analyze grammar]

yathā stabdhaḥ sthito vīciriva sthalamivāsthitaḥ |
pañcakeṣu tathaitaccillolarūpā jaḍānvitā || 61 ||
[Analyze grammar]

itaḥ saumya ito lolaḥ kimabdhiriti no yathā |
vikalpādau tathaivaitatpañcakaṃ hi jaḍājaḍam || 62 ||
[Analyze grammar]

dehādipañcakaṃ jīvaḥ spandaḥ śailādikaṃ jaḍam |
sthāvarādyanilaspandi svabhāvavaśato'nagha || 63 ||
[Analyze grammar]

vācaḥ paryanuyoktavyāḥ svabhāvādraghunandana |
śītoṣṇādi himāgnyādi vākceti paridṛśyate || 64 ||
[Analyze grammar]

gṛhītavāsanāṃśānāṃ puṣṭābhāvavikāriṇām |
sthitayaḥ pañcakānāṃ hi yojyāḥ paryanuyojane || 65 ||
[Analyze grammar]

vāsanāstu viparyastā ito netumitaśca tāḥ |
puṃsā prājñena śakyante sukhaṃ paryanuyojitum || 66 ||
[Analyze grammar]

aśubhe vā śubhe vāpi tena paryanuyojyate |
prabuddhavāsanaṃ cānyatpañcakaṃ suptavāsanam || 67 ||
[Analyze grammar]

yatra paryanuyogasya phalaṃ samanubhūyate |
tatra taṃ saṃprayuñjīta nākāśaṃ muṣṭibhiḥ kṣipet || 68 ||
[Analyze grammar]

tṛṇāgraniṣṭhā mervādyāḥ pañcakānāṃ hi rāśayaḥ |
vivekaniṣṭhāḥ kīṭādyā ete sthāvarajaṃgamāḥ || 69 ||
[Analyze grammar]

prasuptavāsanāḥ kecidyathā sthāvarajātayaḥ |
prabuddhavāsanāḥ kecidyathā narasurādayaḥ || 70 ||
[Analyze grammar]

savāsanāvilāḥ kecidyathaite tiryagādayaḥ |
prakṣiptavāsanāḥ kecidyathaite mokṣagāminaḥ || 71 ||
[Analyze grammar]

atha svāsveva saṃvitsu manobuddhyādikāḥ kṛtāḥ |
hastapādādisaṃyuktaiḥ saṃjñāḥ pañcakarāśibhiḥ || 72 ||
[Analyze grammar]

tiryagādibhirapyanyairanyāḥ saṃjñāḥ prakalpitāḥ |
sthāvarādibhirapyanyairanyānyāḥ saṃvidaḥ kṛtāḥ || 73 ||
[Analyze grammar]

iti sādho sphurantīme citrāḥ pañcakarāśayaḥ |
rūpairādyantamadhyeṣu calācalajaḍājaḍaiḥ || 74 ||
[Analyze grammar]

eṣāmeko'bhisaṃkalpaḥ paramāṇurmahīpate |
bījamākāśavṛkṣāṇāṃ sargāṇāṃ teṣvimāni tu || 75 ||
[Analyze grammar]

indriyāṇi ca puṣpādi viṣayāmodavarti hi |
icchābhramaryo rājantyo mañjaryaścañcalakriyāḥ || 76 ||
[Analyze grammar]

lokāntarāṇi svacchāni gulmā mūlaṃ sameravaḥ |
pallavā nīlajaladā latā lolā diśo daśa || 77 ||
[Analyze grammar]

vartamānāni bhūtāni bhaviṣyanti ca yāni tat |
jayanti tānyasaṃkhyāni phalāni raghunandana || 78 ||
[Analyze grammar]

pañcabījāsta ete hi rāma pañcakapādapāḥ |
svayaṃ svabhāvājjāyante svayaṃ naśyanti kālataḥ || 79 ||
[Analyze grammar]

svayaṃ nānātvamāyānti ciraṃ jāḍyātsphuranti ca |
svaviviktāḥ śamaṃ yānti taraṅgā iva vāridhau || 80 ||
[Analyze grammar]

ito yānti samutsedhamito yānti śamaṃ svayam |
ete jāḍyavivekābhyāṃ taraṅgā iva toyadhau || 81 ||
[Analyze grammar]

ye vivekavaśamālayaṃ gatā rāma pañcakavilāsarāśayaḥ |
tena bhūya iha yānti saṃsthitiṃ prabhramanti jagatītare muhuḥ || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: