Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
śṛṇu bhūpāla vakṣyāmi viṣṇuvratamanuttamam |
vibhūtidvādaśīṃ nāma sarvāmaranamaskṛtam || 1 ||
[Analyze grammar]

kārttike vātha vaiśākhe mārgaśīrṣe ca phālgune |
āṣāḍhe vā daśamyāṃ ca śuklāyāṃ laghubhuṅnaraḥ || 2 ||
[Analyze grammar]

kṛtvā sāyaṃtanīṃ saṃdhyāṃ gṛhṇīyānniyamaṃ budhaḥ |
ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam || 3 ||
[Analyze grammar]

dvādaśyāṃ dvijasaṃyuktaḥ kariṣye bhojanaṃ vibho |
tadavighnena me yātu sāphalyaṃ madhūsūdana || 4 ||
[Analyze grammar]

tataḥ prabhāta utthāya kṛtasnānajapaḥ śuciḥ |
pūjayetpuṇḍarīkākṣaṃ śuklamālyānulepanaiḥ || 5 ||
[Analyze grammar]

bhūtidāya namaḥ pādau viśokāya ca jānunī |
namaḥ śivāyetyūrū ca viśvamūrte namaḥ kaṭim || 6 ||
[Analyze grammar]

kaṃdarpāya namo meḍhramādityāya namaḥ karau |
dāmodarāyetyudaraṃ vāsudevāya ca stanau || 7 ||
[Analyze grammar]

mādhavāyeti hṛdayaṃ kaṃṭhaṃ vaikuṃṭhine namaḥ |
śrīdharāya mukhaṃ keśānkeśavāyeti pāṃḍava || 8 ||
[Analyze grammar]

pṛṣṭhaṃ śārṅgadharāyeti śravaṇau varadāya vai |
svanāmnā śaṃkhacakrāsigadāparaśupāṇaye || 9 ||
[Analyze grammar]

sarvātmane śiro rājannama ityabhipūjayet |
daśāvatārarūpāṇi pratimāsaṃ kramānnṛpa || 10 ||
[Analyze grammar]

dattātreyaṃ yathā vyāsamutpalena samanvitam |
dadyādanena vidhinā pākhaṃḍānapi varjayet || 11 ||
[Analyze grammar]

samāpyaivaṃ yathāśaktyā dvādaśa dvādaśīrnaraḥ |
saṃvatsarāṃte lavaṇaparvatena saha prabho |
śayyāṃ dadyānmuniśreṣṭha gurave rasasaṃyutām || 12 ||
[Analyze grammar]

grāmaṃ ca śaktimāndadyātkṣetraṃ vā bhavanānvitam |
guruṃ saṃpūjya vidhivadvadvastrālaṃkārabhūṣaṇaiḥ || 13 ||
[Analyze grammar]

anyānapi yathāśaktyā bhojayitvā dvijottamān |
tarpayedvastragodānairanyatra dhanasaṃcayāt || 14 ||
[Analyze grammar]

alpavitto yathāśaktyā stokaṃstokaṃ samācaret |
yaścātiniḥsvaḥ puruṣo bhaktimānmādhavaṃ prati |
puppārcanavidhānena sa kuryādvatsaratrayam || 15 ||
[Analyze grammar]

anena vidhinā yastu vibhūtidvādaśīvratam |
kuryātsa pāpanirmuktaḥ pitṝṇāṃ tārayecchatam || 16 ||
[Analyze grammar]

janmanāṃ śatasāhasraṃ na śokaphalabhāgbhavet |
na ca vyādhirbhavettasya na dāridyaṃ na bandhanam || 17 ||
[Analyze grammar]

vaiṣṇavo vātha śaivo vā bhavejanmanijanmani |
yāvadyugasahasrāṇāṃ śatamaṣṭottaraṃ bhavet |
tāvatsvarge vasedrājanbhūpatiśca punarbhavet || 18 ||
[Analyze grammar]

purā rathaṃtare kalpe rājāsītpuṣpavāhanaḥ |
nāmnā lokeṣu vikhyātastejasā sūryasannibhaḥ || 19 ||
[Analyze grammar]

tapasā tasya tuṣṭena caturvaktreṇa bhārata |
kamalaṃ kāñcanaṃ dattaṃ yathākāmagatiḥ sadā || 20 ||
[Analyze grammar]

samastabhṛtyasahitaḥ sāṃtaḥpuraparisthitaḥ |
dvīpāni suralokaṃ ca yatheṣṭaṃ vicaratyasau || 21 ||
[Analyze grammar]

kalpādau saptame dvīpe tena puṣkaravāsinaḥ |
loke saṃpūjitā yasmātpuṣkaradvīpa ucyate || 22 ||
[Analyze grammar]

tadaiva brahmaṇā dattaṃ yānamasya yato nṛpa |
puṣpavāhanamityāhustasmāttaṃ devadānavāḥ || 23 ||
[Analyze grammar]

nāgasya tasyāsya jagattrayepi brahmāṃbujasthasya tapo'nubhāvāt |
patnī ca tasyāpratimā narendra nārīsahasrairabhito'bhinaṃdyā || 24 ||
[Analyze grammar]

nāmnā ca lāvaṇyavatī babhūva yā pārvatīveṣṭatamā bhavasya |
tasyātmajānāmayutaṃ babhūva dharmātmanāmagryadhanurddharāṇām || 25 ||
[Analyze grammar]

tadātmanaḥ sarvamavekṣya rājā muhurmuhurvismayamāsasāda |
sobhyāgataṃ pūjya munipravīraṃ pracetasaṃ vācamimāṃ babhāṣe || 26 ||
[Analyze grammar]

kasmādvibhūtiramalā mama martyapūjyā jāyā ca sarvavijitāmarasundarī yā |
bhāryā tvanalpatapasā vasutoṣitena dattaṃ mamāṃbujagṛhaṃ paramaprasādāt || 27 ||
[Analyze grammar]

yasminpraviṣṭamapi koṭiśataṃ nṛpāṇāṃ sāmātyakujaranarāśvaghanāvṛtānām |
nālakṣya sambādhatayā hi bādhastārāgaṇairapi surāsuralokapālaiḥ || 28 ||
[Analyze grammar]

tasmātkimanyajananījaṭharodbhavena dharmādikaṃ kṛtamaśeṣajanātigaṃ syāt |
samyaṅmayātha tanayairanayā maharṣe māhāryayā tadakhilaṃ kathaya pracetaḥ || 29 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā dhyānenā vekṣya cākhilam |
pracetāstamuvācātha śṛṇu bhūpa purātanam || 30 ||
[Analyze grammar]

lubdhakastvaṃ purā rājansarvasattvabhayaṃkaraḥ |
āsīdasādhucaritaḥ suhṛnmitravi varjitaḥ || 31 ||
[Analyze grammar]

yatamadhyo hrasvakeśaḥ kṛṣṇāṃgo raktalocanaḥ |
dhanuṣpāṇirvanagataḥ kṛtāṃtakasamo bhavān || 32 ||
[Analyze grammar]

abhūdanāvṛṣṭiratīva raudrā kadāci dāhāranimittaroṣaḥ |
padmānyathādāya tato bahūni gataṃ puraṃ vaidiśanāmadheyam || 33 ||
[Analyze grammar]

unmūlya lobhācca puraṃ samastaṃ bhrāṃtaṃ tvayāśeṣamahattadā sīt |
kretā na kaścitkamaleṣu jātastoke bhṛśaṃ kṣutparipīḍitaśca || 34 ||
[Analyze grammar]

upaviṣṭastvamekasminsabhāryo bhavanāṃgaṇe |
atha maṃgalaśabdastu tvayā rātrau tathā śrutaḥ || 35 ||
[Analyze grammar]

samāpya māghamāsasya dvādaśyāṃ lavaṇācalam |
nivedayaṃtī gurave śayyāṃ copaskarānvitām || 36 ||
[Analyze grammar]

alaṃkṛtya hṛṣīkeśaṃ sīvarṇaṃ paramaṃ padam |
sātha dṛṣṭā tatastābhyāmidaṃ cittevadhāritam || 37 ||
[Analyze grammar]

kimebhiḥ kamalaiḥ kāryaṃ varaṃ viṣṇuralaṃkṛtaḥ |
iti bhaktistadā jātā dāmpatyasya nareśvara || 38 ||
[Analyze grammar]

tatprasaṃgātsamabhyarcya keśavaṃ lavaṇācalam |
śayyā ca puṣpaprakaraiḥ pūjitābhūcca sarvadā || 39 ||
[Analyze grammar]

athānaṃgavatī tuṣṭā tayorhonaśatatrayam |
prādādgṛhītaṃ tābhyāṃ ca na tatsarvāvalaṃbanāt || 40 ||
[Analyze grammar]

anaṃgavatī ca punastayorannaṃ caturvidham |
ānāyyopahṛtaṃ kṛtvā bhujyatāmiti bhūpate || 41 ||
[Analyze grammar]

tābhyāṃ tu tadapi tyaktaṃ bhojyāvaḥ śvo varānane |
prasaṃgāccopavāsena tavādyāstu sukhāvahaḥ || 42 ||
[Analyze grammar]

janmaprabhṛti pāpiṣṭhāvāvāṃ devi dṛḍhavrate |
satprasaṃgāddhanurmadhye dharmalābhastu cāvayoḥ || 43 ||
[Analyze grammar]

iti jāgaraṇaṃ tābhyāṃ prasaṃgāttadanuṣṭhitam |
prabhāte ca tayā dattā śayyā salavaṇācalā || 44 ||
[Analyze grammar]

grāmaśca gurave bhaktyā viprebhyo dvādaśaiva hi |
vastrālaṃkārayuktāṃgā gāvaśca kanakāṃcitāḥ || 45 ||
[Analyze grammar]

bhojanaṃ ca suhṛnmitradīnāṃdhakṛpaṇaiḥ samam |
tattu lubdhakadāṃpatyaṃ pūjayitvā visarjitam || 46 ||
[Analyze grammar]

bhavāṃstu lubdhako jātaḥ sapatnīko nareśvaraḥ |
puṣpāṇāṃ prakare tasmātkeśavasya prapūjanam || 47 ||
[Analyze grammar]

prāptaṃ sudurllabhaṃ vīra tvayā puṣkaramandiram |
tasya sarvasya māhātmyādalaṃ na tapasā nṛpa || 48 ||
[Analyze grammar]

yathā kāmagataṃ dakṣaṃ padmayoniṃ viriṃcinā |
saṃtuṣṭastasya rājendra brahmarūpī janārdanaḥ || 49 ||
[Analyze grammar]

śayyānaṃgavatī veśyā kāmadeśasya sāṃpratam |
patnī sapatnī saṃjātā ratyā prītiriti śrutā || 50 ||
[Analyze grammar]

lokeṣvānaṃdajananī sakalāmarapūjitā |
tadapyutsṛjya rājendra nirvāṇaṃ samavāpsyasi || 51 ||
[Analyze grammar]

ityuktvā sa muniḥ sarvaṃ tatraivāṃtarhitobhavat |
rājā yathoktaṃ ca punaḥ sa cakre puṣpavāhanaḥ || 52 ||
[Analyze grammar]

imāmācarato brahmannakhaṇḍavratamācaret |
yathākathaṃcitkālena dvādaśa dvādaśīrmune |
kartavyāḥ śaktito deyā viprebhyo dakṣiṇā nṛpa || 53 ||
[Analyze grammar]

iti kaluṣavidāraṇaṃ janānāmiti paṭhati śṛṇoti cātibhaktyā |
matimapi ca dadāti devaloke vasati sa paraḥśatāni vatsarāṇām || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 85

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: