Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
kimabhīṣṭaviyogaśokasaṃghāllaghu iha samupoṣatāṃ vrataṃ vā |
vibhavodbhavakāri bhūtale'sminbhavati vibho bhayasūdanaṃ ca puṃsām || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
paripṛṣṭamidaṃ jagatpriyaṃ te vibudhānāmapi durllabhaṃ mahattvāt |
tava bhaktimatastathāpi vakṣye vratamindrāsuradānaveṣu guhyam || 2 ||
[Analyze grammar]

puṇyamāśvayuje māsi viśokadvādaśīvratam |
daśamyāṃ laghubhugvidvānārabhenniyamena tu || 3 ||
[Analyze grammar]

udaṅmukhaḥ prāṅmukho vā daṃtadhāvanapūrvakam |
ekādaśyāṃ nirāhāraḥ samyagabhyarcya keśavam || 4 ||
[Analyze grammar]

vidhivattvāṃ samabhyarcya bhokṣyāmi apare'hani |
evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ || 5 ||
[Analyze grammar]

snānaṃ sarvauṣadhaiḥ kuryātpañcagavyajalena tu |
śuklamālyāṃbarastadvatpūjayecchrīśamutpalaiḥ || 6 ||
[Analyze grammar]

viśokāya namaḥ pādau jaṃghe ca varadāya vai |
śrīśāya jānunī tadvadūrū ca jalaśāyine || 7 ||
[Analyze grammar]

kaṃdarpāya namo guhye mādhavāya namaḥ kaṭim |
dāmodarāyetyudaraṃ pārśve ca vipulāya vai || 8 ||
[Analyze grammar]

nābhiṃ ca padmanābhāya hṛdayaṃ manmathāya vai |
śrīdharāya vibhorvakṣaḥ karau madhubhide namaḥ || 9 ||
[Analyze grammar]

cakriṇe nāma bāhuṃ ca dakṣiṇaṃ gadine namaḥ |
vaikuṇṭhāya namaḥ kaṇṭhamāsyaṃ yajñamukhāya vai || 10 ||
[Analyze grammar]

nāsāmaśokanidhaye vāsudevāya cākṣiṇī |
lalāṭaṃ vāmanāyeti kirīṭaṃ viśvarūpiṇe || 11 ||
[Analyze grammar]

namaḥ sarvātmane tadvacchira ityabhipūjayet |
evaṃ saṃpūjya goviṃdaṃ phalamālyānulepanaiḥ || 12 ||
[Analyze grammar]

tatastasyāgrato bhavyaṃ sthaṃḍilaṃ kārayenmṛdā |
caturasraṃ samaṃtāccāratnimātramudagbhavam || 13 ||
[Analyze grammar]

nadīvālukayā pūrṇaṃ lakṣmyākṛtiṃ kṛtī nyaset |
sthaṃḍile sūryamāropya lakṣmīmityarcayedbudhaḥ || 14 ||
[Analyze grammar]

namo devyai namaḥ śāṃtyai namo lakṣmyai namaḥ śriye |
namaḥ puṣṭyai namastuṣṭyai namo dṛṣṭyai namonamaḥ || 15 ||
[Analyze grammar]

viśokā duḥkhanāśāya viśokā varadāstu me |
viśokā vāstu saṃtatyai viśokā sarvasiddhaye || 16 ||
[Analyze grammar]

tataḥ śuklāṃbaradharo śūrpaṃ saṃveṣṭya pūjayet |
bhakṣyairnānāvidhaistadvatsuvarṇakamalena ca || 17 ||
[Analyze grammar]

rajanīṣu ca sarvāsu pibeddarbhodakaṃ vratī |
tatastu nṛtyagītādi kārayetsarvarātrakam || 18 ||
[Analyze grammar]

yāmatraye vyatīte tu suptvā svasthopamānasaḥ |
abhigamya ca viprāṇāṃ mithunāni sadārcayet || 19 ||
[Analyze grammar]

śaktitastrīṇi caikaṃ vā vastramālyānulepanaiḥ |
śayanāsthāni pūjyāni namo'stu jalaśāyine || 20 ||
[Analyze grammar]

tatastu gītavādyādyai rātrau jāgaraṇe kṛte |
prabhāte vimale snānaṃ kṛtvā dāṃpatyamarcayet || 21 ||
[Analyze grammar]

bhojanaṃ ca yathāśaktyā vittaśāṭhyavivarjitaḥ |
bhuktvā śrutvā purāṇāni taddinaṃ tvativāhayet || 22 ||
[Analyze grammar]

anena vidhinā sarvaṃ māsimāsi samācaret |
vratāṃte śayanaṃ dadyādguḍadhenusamanvitam |
sopadhānakaviśrāmamāstarāvaraṇaṃ śubham || 23 ||
[Analyze grammar]

yathā na lakṣmīrdeveśa tvāṃ parityajya gacchati |
tathā kuru yathāyogyamaśokaṃ cāstu me sadā || 24 ||
[Analyze grammar]

yathā devena rahitā na lakṣyīrjāyate kvacit |
tathā viśokatā me'stu bhakti ramyā ca keśave || 25 ||
[Analyze grammar]

maṃtreṇānena dhyātvā tu guḍadhenusamanvitam |
śūrpaṃ ca lakṣmyā sahitaṃ dātavyaṃ bhūtimicchatā || 26 ||
[Analyze grammar]

utpātaṃ karavīraṃ ca bāṇamamlāna kuṃḍalam |
kesaraṃ siṃduvāraṃ ca mallikāgaṃdhapāṭalam |
kādaṃbaiḥ kuṃkumairjātyā tathānyairapi pūjayet || 27 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
guḍadhenuvidhānaṃ me tvamācakṣva jagatpate |
kiṃrūpā kena maṃtreṇa dātavyā tadihocyatām || 28 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
guḍadhenuvidhānaṃ ca yadrūmiha yatphalam |
tadidānīṃ pravakṣyāmi sarvapāpapraṇāśanam || 29 ||
[Analyze grammar]

kṛṣṇājinaṃ caturhastaṃ prāgevaṃ vinyasedbhuvi |
gomayenānuliptāyāṃ darbhānāstīrya sarvataḥ || 30 ||
[Analyze grammar]

labdhena kāṃcanaṃ tadvadvatsaṃ ca parikalpayet |
prāṅmukhīṃ kalpayeddhenumudakpādāṃ savatsikām || 31 ||
[Analyze grammar]

uttamā guḍadhenuḥ syātsadā bhāra catuṣṭayā |
vatsaṃ bhāreṇa kurvīta dvābhyāṃ vai madhyamā smṛtā || 32 ||
[Analyze grammar]

arddhabhāreṇa vatsaḥ syātkaniṣṭhā bhārakeṇa tu |
caturthāṃśena vatsaḥ syādgṛhavittā nusārataḥ || 33 ||
[Analyze grammar]

dhenuvatsau kṛtāvetau sitasūkṣmāṃbarāvṛtau |
śuktikarṇāvikṣupādau śuktimuktāphalekṣaṇau || 34 ||
[Analyze grammar]

sitasūtraśirālau tu sitakaṃbala kaṃbalau |
tāmragallakapṛṣṭau tau sitacāmararomakau || 35 ||
[Analyze grammar]

vidrumabhrūyugāvetau navanītastanānvitau |
kṣaumapucchau kāṃsyadohāvindranīlakatārakau || 36 ||
[Analyze grammar]

suvarṇaśṛṃgābharaṇau rājatakhurasaṃyutau |
nānāphalasamāyuktau ghrāṇagaṃdhakaraṃḍakau |
ityevaṃ racayitvā tu dhūpadīpairathārcayet || 37 ||
[Analyze grammar]

yā lakṣmīḥ sarvabhūtānāṃ yā ca deve vyavasthitā |
dhenurūpeṇa sā devī mama pāpaṃ vyapohatu || 38 ||
[Analyze grammar]

viṣṇorvakṣasi yā lakṣmīḥ svāhāyāṃ ca vibhāvasau |
caṃdrārkaśakraśaktiryā dhenurūpāstu sā śriye || 39 ||
[Analyze grammar]

caturmukhasya yā lakṣmīryā lakṣmīrdhanadasya ca |
yā lakṣmīrlokapālānāṃ sā dhenurvaradāstu me || 40 ||
[Analyze grammar]

svadhā tvaṃ pitṛmukhyānāṃ svāhā yajñabhujāṃ punaḥ |
sarvapāpahare dheno tasmādbhūtiṃ prayaccha me || 41 ||
[Analyze grammar]

evamāmaṃtrya tāṃ dhenuṃ brāhmaṇāya nive dayet |
vidhānametaddhenūnāṃ sarvāsāmiha paṭhyate || 42 ||
[Analyze grammar]

yāstu pāpavināśinyaḥ śrūyate daśa dhenavaḥ |
tāsāṃ svarūpaṃ vakṣyāmi nāmāni ca narā dhipa || 43 ||
[Analyze grammar]

prathamā guḍadhenuḥ syād ghṛtadhenurathāparā |
tiladhenustṛtīyā syāccaturthī madhudhenukā || 44 ||
[Analyze grammar]

jaladhenuḥ paṃcamī tu ṣaṣṭhī tu kṣīrasaṃbhavā |
saptamī śarkarādhenurdadhidhenurathāṣṭamī |
rasadhenuśca navamī daśamī syātsvarūpataḥ || 45 ||
[Analyze grammar]

kuṃbhā syurdaśadhenūnāmitarāsāṃ tu rāśayaḥ |
suvarṇadhenumapyatra kecidicchaṃti mānavāḥ || 46 ||
[Analyze grammar]

navanītena ratnaiśca tathāpyanye maharṣayaḥ |
etadeva vidhānaṃ syātta evopaskarāḥ smṛtāḥ || 7 ||
[Analyze grammar]

maṃtrāvāhanasaṃyuktāṃ sadā parvaṇiparvaṇi |
yathāśraddhaṃ pradātavyā bhuktimuktiphalapradā || 48 ||
[Analyze grammar]

guḍadhenuprasaṃgena sarvāstava mayoditāḥ |
aśeṣayajña phaladāḥ sarvapāpaharāḥ śubhāḥ || 49 ||
[Analyze grammar]

vratānāmuttamaṃ yatsyādviśokadvādaśīvratam |
tadaṃgatvena caivaiṣā guḍadhenuḥ praśasyate || 50 ||
[Analyze grammar]

ayane viṣuve puṇye vyatīpāte'tha vā punaḥ |
guḍadhenvādayo deyā uparāgādiparvasu || 51 ||
[Analyze grammar]

viśokadvādaśī caiṣā sarvapāpaharā śubhā |
yāmupoṣya naro yāti tadviṣṇoḥ paramaṃ padam || 52 ||
[Analyze grammar]

iha loke tu saubhāgyamāyurārogyameva ca |
vaiṣṇavaṃ padamāpnoti maraṇe sadgatirbhavet || 53 ||
[Analyze grammar]

bhavārbudasahasrāṇi daśa cāṣṭau ca dharmavit |
na śokaduḥkhadaurgatyaṃ tasya saṃjāyate nṛpa || 54 ||
[Analyze grammar]

nārī vā kurute yā tu viśokadvādaśīmi mām |
nṛtyagītaparā nityaṃ sāpi tatphalamāpnuyāt || 55 ||
[Analyze grammar]

iti paṭhati ya itthaṃ yaḥ śṛṇotīha samyaṅ madhupuranarakārerarcanaṃ yaśca paśyet |
matimapi ca janānāṃ yo dadātīndraloke vasati sa vibudhādyaiḥ pūjyamānaḥ sadaiva || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 84

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: