Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
yadetatparamaṃ guhyaṃ sarvavedeṣu paṭhyate |
sa devaḥ puṇḍarīkākṣaḥ svayaṃ nārāyaṇo hariḥ || 1 ||
[Analyze grammar]

sa yajñairvividhairiṣṭairvrataiśca yadusattama |
prāpyate paramo devaḥ sanātanaḥ kathañcana || 2 ||
[Analyze grammar]

bahuvittena bhagavannṛtvigbhirvedapāragaiḥ |
prāpyante susahāyaiśca kvacittyaktāḥ suduṣkarāḥ || 3 ||
[Analyze grammar]

vittena ca vinā dānaṃ dātuṃ kṛṣṇa na śakyate |
vidyamāne'pi na matiḥ kuṭuṃbāsaktacetasaḥ || 4 ||
[Analyze grammar]

tasya mokṣaḥ kathaṃ kṛṣṇa sarvathā durllabho hariḥ |
alpāyāsena labhate yena devaḥ sanātanaḥ |
tanme sāmānyato brūhi sarvavarṇeṣu yadbhavet || 5 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
kathayāmi paraṃ guhyaṃ rahasyaṃ devanirmitam |
dharaṇyā yatkṛtaṃ pūrvaṃ majjantyā vasudhātale || 6 ||
[Analyze grammar]

pṛthivyāḥ pārthiva purā saṃjātaḥ saṃgamo'mbubhiḥ |
tasminsalilasaṃlagne mahī prāyādrasātalam || 7 ||
[Analyze grammar]

sā bhūtadhātrī dharaṇī rasātalagatā śubhā |
ārādhayāmāsa vibhuṃ devaṃ nārāyaṇaṃ param || 8 ||
[Analyze grammar]

upavāsavratairdevī niyamaiśca pṛthagvidhaiḥ |
kālena mahatā tasyāḥ prasanno garuḍadhvajaḥ |
ujjahāra sthitau cemāṃ sthāpayāmāsa cācyutaḥ || 9 ||
[Analyze grammar]

prāpte mārgaśire māse daśamyāṃ niyatātmavān |
snātvā devārcanaṃ kṛtvā agnikāryaṃ yathāvidhi || 10 ||
[Analyze grammar]

śucivāsāḥ prasannātmā hyatyalpānna susaṃskṛtam |
bhuktvā pañcapadaṃ kṛtvā punaḥ śaucaṃ ca pādayoḥ || 11 ||
[Analyze grammar]

kṛtvāṣṭāṃgulamātraṃ tu kṣīravṛkṣasamudbhavam |
bhakṣayeddantakāṣṭhaṃ tu tataścācamya yatnataḥ || 12 ||
[Analyze grammar]

spṛṣṭvā nyasyānyakarmāṇi ciraṃ dhyātvā janārdanam || |
śaṃkhacakragadāpāṇiṃ pītāmbarasamāvṛtam || 13 ||
[Analyze grammar]

evamuccārayedvācaṃ tasminkāle mahādyute |
ekādaśyāṃ nirāhāraḥ sthitvāhamaparehani |
saṃbhokṣye puṇḍarīkākṣa śaraṇaṃ me bhavācyuta || 14 ||
[Analyze grammar]

evamuktvā tato deva devadevasya sannidhau |
japennārāyaṇāyeti rūpe tatra vidhānataḥ || 15 ||
[Analyze grammar]

tataḥ prabhāte vimale nadīṃ gatvā samudragām |
itarāṃ vā taḍāgaṃ vā gṛhe vā niyatātmavān || 16 ||
[Analyze grammar]

ānīya mṛttikāṃ śuddhāṃ maṃtreṇānena mānavaḥ |
dhāraṇaṃ poṣaṇaṃ tvatto bhūtānāṃ devi sarvadā |
tena sattvena māṃ pāhi pāpānmocaya suvrate || 17 || iti mṛttikāmantraḥ |
brahmāṇḍodaratīrthāni karaiḥ spṛṣṭāni te raveḥ |
bhavaṃti bhūtāni satāṃ mṛttikāmālabhetpunaḥ || 18 || ityadityādarśanamantraḥ |
evaṃ mṛdaṃ raveragre kṛtvāthātmānamā labhet |
triḥkṛtvāśeṣamṛdayā kuṇḍamālikhya vai jale || 19 ||
[Analyze grammar]

tataḥ snātvā naraḥ samyakcakravartyupacārakaḥ |
ācamyāvaśyakaṃ kṛtvā punardeva gṛhaṃ vrajet || 20 ||
[Analyze grammar]

tamārādhya mahāyogaṃ devaṃ nārāyaṇaṃ prabhum |
keśavāya namaḥ pādau kaṭiṃ dāmodarāya ca || 21 ||
[Analyze grammar]

ūruyugmaṃ nṛsiṃhāya uraḥ śrīvatsadhāriṇe |
kaṇṭhaṃ kaustubhanāthāya vakṣaḥ śrīpataye tathā || 22 ||
[Analyze grammar]

trailokyavijayāyeti bāhu sarvātmane śiraḥ |
rathāṃgadhāriṇe cakraṃ śaṃkarāyeti cāṃbujam || 23 ||
[Analyze grammar]

gambhīrāyeti ca gadāmabhayaṃ śāṃtamūrtaye |
evamabhyarcya deveśaṃ devaṃ nārāyaṇaṃ prabhum || 24 ||
[Analyze grammar]

punastasyāgrataḥ kumbhāṃścaturaḥ sthāpayedbudhaḥ |
jalapūrṇānsamālyāṃśca sitacandanacarcitān || 25 ||
[Analyze grammar]

caturbhistilapātraiśca sthagitānratnasaṃyutān |
catvāraste samudrāstu kalaśāḥ parikīrtitāḥ || 26 ||
[Analyze grammar]

teṣāṃ madhye tu saṃpīṭhaṃ sthāpayedvastrasaṃvṛtam |
tasminsauvarṇaṃ raupyaṃ vā tāmraṃ vā dāravaṃ tathā |
pātraṃ toyabhṛtaṃ kṛtvā tasya madhye tato nyaset || 27 ||
[Analyze grammar]

sauvarṇaṃ mātsyarūpeṇa kṛtvā devaṃ janārdanam |
vedavedāṃgasaṃyuktaṃ śrutismṛti vibhūṣitam || 28 ||
[Analyze grammar]

bhakṣyairbahuvidhai rājanphalaiḥ puṣpaiśca śobhitam |
gandhairdhūpairmaṃtravarairarcayitvā yathāvidhi || 29 ||
[Analyze grammar]

rasātalagatā vedā yathā deva tvayāhṛtāḥ |
matsyarūpeṇa tadvanmāṃ bhavāduddhara keśava || 30 ||
[Analyze grammar]

evamuccārya tasyāgre jāgaraṃ tatra kārayet |
yathāvibhavasāreṇa prabhā te'pi punaḥpunaḥ |
caturṇāṃ brāhmaṇānāṃ tu caturo dāpayeddhaṭān || 31 ||
[Analyze grammar]

pūrvaṃ tu bahvṛce dayācchaṃdoge dakṣiṇaṃ tathā |
yajuḥśākhānvite dadyātpaścimaṃ ghaṭamuttamam || 32 ||
[Analyze grammar]

uttaraṃ kāmato dadyāddeśa eva vidhikramāt |
ṛgvedaḥ prīyatāṃ pūrvaṃ sāmavedaśca dakṣiṇaḥ || 33 ||
[Analyze grammar]

yajuṣaḥ paścimo nāmnā ātharvāyottaraṃ tathā |
pūrṇapātraistu satilaiḥ sthagitānkārayeddhaṭān || 34 ||
[Analyze grammar]

tatastaṃ jalapātrasthaṃ brāhmaṇāya kuṭuṃbine |
dadyādevaṃ mahābhāga tataḥ paścāttu bhojayet || 35 ||
[Analyze grammar]

brāhmaṇānpāyasānnena tataḥ paścātsvayaṃ gṛhī |
bhuñjīta bhṛtyasahito vāgyataḥ saṃyatendriyaḥ || 36 ||
[Analyze grammar]

anena vidhinā yastu dvādaśīṃ kṣapayennaraḥ |
tasya puṇyaphalaṃ rājañchṛṇu satyavatāṃ vara || 37 ||
[Analyze grammar]

yadi vaktrasahasrāṇi bhavaṃti hi yugeyuge |
āyuśca brahmaṇastulyaṃ bhavedyadi mahāmate |
tadasya phalasaṃkhyānaṃ kartuṃ śakyaṃ na dhārayet || 38 ||
[Analyze grammar]

yaḥ kṛṣṇadvādaśīmetāmanena vidhinā nṛpa |
karoti brahmalokaṃ sa samāpnoti na saṃśayaḥ || 39 ||
[Analyze grammar]

brahmahatyādipāpāni janmāṃtarakṛtānyapi |
akāmataḥ kāmato vā praṇaśyaṃti na saṃśayaḥ || 40 ||
[Analyze grammar]

tathaiva pauṣamāsena amṛtaṃ mathitaṃ suraiḥ |
tacca kūrmobhavaddevaḥ svayameva janārdanaḥ || 41 ||
[Analyze grammar]

tasyeyaṃ tithiruddiṣṭā harervai kūrmarūpiṇaḥ |
pauṣamāsaṃ samāsādya dvādaśīṃ śuklasaṃyutām || 42 ||
[Analyze grammar]

tasyāṃ prāgvatsaṃkalpaḥ prātaḥsnānādikāḥ kriyāḥ |
nirvartyārādhayedrātryāmekādaśyāṃ janārdanam |
prīyamaṃtrairnṛpaśreṣṭha devadevaṃ jagadgurum || 43 ||
[Analyze grammar]

kūrmāya pādau prathamaṃ supūjya nārāṇāyeti kaṭiṃ harestu |
saṅkarṣaṇāyetyudaraṃ viśodhetpurobhavāyeti ca kaṃṭhapīṭham || 44 ||
[Analyze grammar]

subāhavetyeva bhujau śiraśca sarvātmane pāṃḍava pūjanīyau |
svanāmamaṃtreṇa ca śaṃkhacakre gadāṃ namaskārapareṇa caiva || 45 ||
[Analyze grammar]

ebhirmantraiḥ puṣpasugandhadhūpairnaive dyadīpairvividhaiḥ phalaiśca |
abhyarcya devaṃ kalaśaṃ tadagre saṃsthāpayenmālyavilepanādyam || 46 ||
[Analyze grammar]

taṃ ratnagarbhaṃ susugaṃdhatoyaṃ kṛtvā tato hemamayaṃ svaśa ktyā |
samaṃdaraṃ kūrmatanuṃ sureśaṃ saṃsthāpayeccātra śubhe ca pātre || 47 ||
[Analyze grammar]

ghṛtaiśca pūrṇe kalaśā'grasaṃsthaṃ saṃpūjayejjāgaranṛtyagītaiḥ |
saṃpūjya viprānghṛtapāyasena nivedya pūrvaṃ dvijapuṅgavāya |
nirvartya sarvaṃ vidhivattataśca bhuñjīta saṃtuṣṭamanāḥ sabhṛtyaḥ || 48 ||
[Analyze grammar]

evaṃ kṛte kalpayugāṃtarāṇi svarge vasetsarvasamṛddhakāmaḥ || 49 ||
[Analyze grammar]

saṃsāracakraṃ sa vihāya śīghramāpnoti loke tu hareḥ purāṇe |
prayāṃti pāpāni vināśamāśu śriyā yuto jāyati satyadharma || 50 ||
[Analyze grammar]

anekajanmārjitasaṃyutāni naśyaṃti pāpāni narasya bhaktyā |
prāguktarūpaṃ ca phalaṃ labheta nārāyaṇaṃ vastumupaiti sadyaḥ || 51 ||
[Analyze grammar]

evaṃ māghe site pakṣe dvādaśīṃ dharaṇīdhara |
varāhasya śṛṇuṣvānyāṃ rājanparamadhārmika || 52 ||
[Analyze grammar]

prāguktena vidhānena snānaṃ saṃkalpameva ca |
kṛtvā devaṃ samabhyarcya ekādaśyāṃ samāhitaḥ || 53 ||
[Analyze grammar]

dhūpanaivedyagaṃdhaistu arcayitvā punarnaraḥ |
paścāttasyāgrataḥ kuṃbhaṃ jalapūrṇaṃ tu vinyaset || 54 ||
[Analyze grammar]

varāhāyeti pādau tu mādhavāyeti vai kaṭim |
kṣetrajñāyeti jaṭharaṃ viśvarūpetyuro hareḥ || 55 ||
[Analyze grammar]

pūrvatrāyeti kaṃṭhaṃ tu prajānāṃ pataye śiraḥ |
pradyumnāyeti ca bhujau divyāstrā ya sudarśanam || 56 ||
[Analyze grammar]

amṛtodbhavāya śaṃkhaṃ tu gadine ca gadāṃ tathā |
evamabhyarcya medhāvī tasminkuṃbhe'pi vinyaset || 57 ||
[Analyze grammar]

sauvarṇaṃ rūpyaṃ tāmraṃ vā pātraṃ vibhavaśaktitaḥ |
sarvabījaistu saṃpūrṇaṃ sthāpayitvā vicakṣaṇaḥ || 58 ||
[Analyze grammar]

tatra śaktyā ca sauvarṇaṃ vārāhaṃ kārayettataḥ |
daṃṣṭrāgreṇoddharanpṛthvīṃ saparvatavanadrumām || 59 ||
[Analyze grammar]

mādhavaṃ madhuhaṃtāraṃ vārāhaṃ rūpamāsthitam |
sarvabījabhṛtaiḥ pātrai ratnagarbhaghaṭopari || 60 ||
[Analyze grammar]

sthāpayetparamaṃ devaṃ jātarūpamayaṃ harim |
sitavastrayugacchannaṃ tāmrābhāve tu vaiṇave || 61 ||
[Analyze grammar]

sthāpyārcayedgandhapuṣpairnaivedyairvividhaiḥ phalaiḥ |
puṣpamaṃḍapikāṃ kṛtvā jāgaraṃ tatra kārayet || 62 ||
[Analyze grammar]

prādurbhāvaṃ harerdivyaṃ vācayedgāpayedbudhaḥ |
evaṃ saniyamasyāsya prabhāte udite ravau || 63 ||
[Analyze grammar]

vedavedāṅgaviduṣe sādhuvṛttāya dhīmate |
viṣṇubhaktāya rājendra viśeṣeṇa pradāpayet || 64 ||
[Analyze grammar]

evaṃ sakuṃbhaṃ dattvā ca hariṃ vārāharūpiṇam |
brāhmaṇāya bhavedyadvatphalaṃ tanme niśāmaya || 65 ||
[Analyze grammar]

iha janmani saubhāgyaṃ śrīkāntī puṣṭimeva ca |
prāpnoti puruṣo rājanyadyadicchati kiṃcana || 66 ||
[Analyze grammar]

ekā'pi vidhinopāstā dadātyamṛtamuttamam |
kiṃpunarvarṣamekaṃ ca karoti kurunaṃdana || 67 ||
[Analyze grammar]

eṣā ca phālgune māsi śuklapakṣe tu dvādaśī |
upoṣyā pūrvavidhinā harimārādhayetsudhīḥ || 68 ||
[Analyze grammar]

narasiṃhāya pādau tu goviṃdāyodaraṃ tathā |
kaṭiṃ viśvasṛje pūjya aniruddhetyuro hareḥ || 69 ||
[Analyze grammar]

kaṃṭhaṃ tu śitikaṃṭhāya vainateyāya vai śiraḥ |
asuradhvaṃsanāyeti vaktraṃ toyātmane namaḥ || 70 ||
[Analyze grammar]

śaṃkhamityeva saṃpūjya gaṃdhapuṣpaiḥ phalaistathā |
tadagre tu ghaṭaṃ sthāpya sitavastrayugānvitam || 71 ||
[Analyze grammar]

tasyopari nṛsiṃhaṃ tu sauvarṇaṃ tāmrabhājane |
haime ca śaktitaḥ kṛtvā dāruvaṃśamaye'pi vā || 72 ||
[Analyze grammar]

ratnagarbhamaye sthāpya bhaktyā saṃpūjya mānavaḥ |
dvādaśyāṃ vedaviduṣe brāhmaṇāya nivedayet || 73 ||
[Analyze grammar]

eṣā vaṃdyā pāpaharā dvādaśī bhavate mayā |
kathitā ca prayatnena śrutā ca bhavatepsitā || 74 ||
[Analyze grammar]

evamenāṃ naravyāghra caitre saṃkalpya dvādaśīm |
upoṣyārādhayetpaścāddevadevaṃ janārdanam || 75 ||
[Analyze grammar]

kuṇḍikāṃ sthāpayetpārśve chatrikāṃ pāduke tathā |
amalaṃ vāmanaṃ sthāpya bṛsīṃ kāṃsaparicchadām || 76 ||
[Analyze grammar]

phalaiḥ puṣpaiḥ sugandhaiśca prabhāte saddvijātaye |
dāpayetprīyatāṃ viṣṇurhrasvarūpītyudīrayet || 77 ||
[Analyze grammar]

māsanāmnātra saṃyuktaṃ prādurbhāvaṃ vidhānataḥ |
prīyatāmiti sarvatra vidhireva prakīrtitaḥ || 78 ||
[Analyze grammar]

aputro labhate putramadhano dhanamāpnuyāt |
bhraṣṭarājyo labhedrājyaṃ mṛto viṣṇupuraṃ vrajet || 79 ||
[Analyze grammar]

krīḍitvā suciraṃ kālamiha martyamupāgataḥ |
cakravartī bhaveddhīmānyayātiriti nāhuṣaḥ || 80 ||
[Analyze grammar]

vaiśākhe'pyevamevaṃ tu saṃkalpya vidhivannaraḥ |
tadvatsnānaṃ mṛdā tadvattato devālayaṃ vrajet || 81 ||
[Analyze grammar]

tatrārādhya hariṃ bhaktyā ebhirmantrairvicakṣaṇaḥ |
jāmadagnyāya pādau tu udaraṃ sarvadhāriṇe || 82 ||
[Analyze grammar]

madhusūdanāyeti kaṭimuraḥ śrīvatsadhāriṇe |
kṣatrāṃtakāya ca bhujau maṇikaṇṭhāya kaṇṭhakam || 83 ||
[Analyze grammar]

pūjayenniyato bhūtvā surūpāyeti vai mukham |
svanāmnā śaṃkhacakre ca śiro brahmāṃḍadhāriṇe || 84 ||
[Analyze grammar]

evamabhyarcya medhāvī prāgvaṃśasyāgrato ghaṭam |
vinyasyetpuṣpavastrāḍhyaṃ sitacandanacarcitam || 85 ||
[Analyze grammar]

vaiṇave'bhinave pātre sthāpayenmadhusūdanam |
jāmadagnyena rūpeṇa kṛtvā sauvarṇamagrataḥ || 86 ||
[Analyze grammar]

dakṣiṇe paraśuṃ haste tasya devasya kārayet |
sarvagandhaistu saṃpūjya puṣpairnānāvidhaiḥ śubhaiḥ || 87 ||
[Analyze grammar]

tatastasyāgrataḥ kuryājjāgaraṃ bhaktimānnaraḥ |
prabhāte vimale sūrye brāhmaṇāya nivedayet || 88 ||
[Analyze grammar]

evaṃ niyamayuktasya yatphalaṃ tannibodha me |
kāśyape brahmaṇo loke coṣitvāpsarasāṃ gaṇaiḥ |
sthitvā bhaute ca sṛṣṭau ca cakravartī bhaveddhruvam || 89 ||
[Analyze grammar]

jyeṣṭhe māse'pyevameva saṃkalpya vidhivannaraḥ |
arcayetparamaṃ devaṃ puṣpairnānāvidhaiḥ śubhaiḥ || 90 ||
[Analyze grammar]

namo dāmodarāyeti pādau pūrvaṃ samarcayet |
trivikramāyeti kaṭiṃ dhṛtaviśvāya codaram || 91 ||
[Analyze grammar]

uraḥ saṃvartakāyeti kaṇṭhaṃ saṃvatsarāya ca |
sarvāsudhāriṇe bāhuṃ svanāmnābjarathāṃgake || 92 ||
[Analyze grammar]

sahasraśirase'bhyarcya śirastasya mahātmanaḥ |
evamabhyarcya vidhivatprāguktavidhivannyaset || 93 ||
[Analyze grammar]

prāgvadvastrasugandhaiśca sauvarṇau rāmalakṣmaṇau |
arcayitvā vidhānena prabhāte brāhmaṇāya tau |
dātavyau manasā kāmamīhatā puruṣeṇa tu || 94 ||
[Analyze grammar]

aputreṇa purā pṛṣṭo rājñā daśarathena tu |
putrakāmena yajatā vaśiṣṭhaḥ paramārcitaḥ || 95 ||
[Analyze grammar]

idameva vidhānaṃ tu kathayāmāsa vai dvijaḥ |
sarahasyaṃ viditvātra sa rājā kṛtavāni dam || 96 ||
[Analyze grammar]

tasya putraḥ svayaṃ jajñe rāmo nāma mahābalaḥ |
caturddhā so'vyayo viṣṇuḥ paritoṣādajāyata |
etadevaṃ mayākhyātaṃ paraloke sukhapra dam || 97 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
āṣāḍhe'pyevameva tu saṃkalpya vidhinā naraḥ |
arcayetparamaṃ devaṃ gaṃdhapuṣpaiḥ samāhitaḥ || 98 ||
[Analyze grammar]

vāsudevāya pādau tu kaṭiṃ saṃkarṣaṇāya ca |
pradyumnāyeti jaṭharamaniruddhāya vai namaḥ || 99 ||
[Analyze grammar]

cakrapāṇiṃ bhujau kaṃṭhaṃ mukhaṃ bhūpataye tathā |
svanāmnā śaṃkhacakre tu puruṣāyeti vai śiraḥ || 100 ||
[Analyze grammar]

evamabhyarcya medhāvī prāgvattasyāgrato ghaṭam |
vinyasya vastrasaṃyuktaṃ tasyopari tato nyaset |
kāṃcanaṃ vāsudeveti cakrabāhuṃ sanātanam || 101 ||
[Analyze grammar]

tamabhyarcya vidhānena gaṃdhapuṣpādibhiḥ kramāt |
prāgvattadbrāhmaṇe dadyādvedavādini suvrate || 102 ||
[Analyze grammar]

eṣā hyupoṣitā rājanvidyāṃ vipre prayacchati |
rājyaṃ ca bhraṣṭarājyānāmaputrāṇāṃ sutānbahūn || 103 ||
[Analyze grammar]

mṛto viṣṇupure ramye krīḍate kālamakṣayam || 104 ||
[Analyze grammar]

manvaṃtarāṇi ṣaṭtriṃśattataḥ kālātyaye punaḥ |
iha loke bhavedrājā saptajanmani mānavaḥ |
dātā yaśaḥkṣamāyuktastato nirvāṇamāpnuyāt || 105 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
evamevaṃ śrāvaṇe tu māsi saṃkalpya dvādaśīm |
arcayetparamaṃ devaṃ gaṃdhapuṣpanivedanaiḥ || 106 ||
[Analyze grammar]

budhāya pādau saṃpūjya śrīdharāyeti vai kaṭim |
padmodbhavāya jaṭharamuraḥ saṃvatsarāya ca || 107 ||
[Analyze grammar]

sugrīvāyeti vai kaṇṭhaṃ bhujau vai citrabāhave |
prāgvadastrāṇi saṃpūjya brāhma ṇāya nivedayet || 108 ||
[Analyze grammar]

anena vidhinā sarvāṃ dvādaśīṃ samupoṣitaḥ |
śudaudanena tasyābhūtsvayaṃ putro janārdanaḥ || 109 ||
[Analyze grammar]

mahatīṃ ca śriyaṃ prāpya putrapautrasamanvitaḥ |
bhuktvā rājyaśriyaṃ sotha gataḥ paramikāṃ gatim || 110 ||
[Analyze grammar]

eṣa te vidhiruddiṣṭaḥ śrāvaṇe māsi sattama |
ekaikopoṣitāpyastu rājyamekaiva yacchati |
kiṃ punardvādaśaivātra dadyuraindraṃ mahatpadam || 111 ||
[Analyze grammar]

tadvadbhādrapade māsi śuklapakṣe tu dvādaśīm |
saṃkalpya vidhinā devamarcayetparameśvaram || 112 ||
[Analyze grammar]

namo'stu kalkine pādau hṛṣīkeśāya vai kaṭim |
mlecchapradhvaṃsanāyeti jaganmūrte tathodaram || 113 ||
[Analyze grammar]

śitikaṇṭhāya kaṇṭhaṃ tu khaḍgapāṇīti vai bhujau |
śaṃkhacakre svanāmnātra viśvamūrte tathāsitaḥ || 114 ||
[Analyze grammar]

evamabhyarcya medhāvī prāgvattasyāgrato ghaṭam |
vinyasya kalkinaṃ devaṃ sauvarṇaṃ tatra kārayet || 115 ||
[Analyze grammar]

sitavastrayugacchannaṃ gaṃdhapuṣpopaśobhitam |
kṛtvā prabhāte viprāya pradeyaḥ śāstravittame || 116 ||
[Analyze grammar]

evaṃ kṛte bhavedyattu tannibodha nṛpottama |
daśāvatāradānena pūjane caiva tatphalam || 117 ||
[Analyze grammar]

pūjyate matsyarūpeṇa sarvajñatvamabhīpsubhiḥ |
svavaṃśabharaṇāyātha kūrmarūpī tu pūjyate || 118 ||
[Analyze grammar]

bhavodadhinimagnaistu vārāhaḥ pūjyate hariḥ |
nṛsiṃhanavarūpeṇa tadvatpāpabhayānnaraḥ || 119 ||
[Analyze grammar]

vāmanaṃ mohanāśāya vittārthe jamadagnijam |
krūraśatruvināśāya yajeddāśarathiṃ budhaḥ || 120 ||
[Analyze grammar]

balakṛṣṇau yajeddhīmānputrakāmo na saṃśayaḥ |
rūpakāmo yajedbuddhaṃ kalkinaṃ śatrughātane |
sarvāṃ dattvā vidhānena pūjāṃ prāpnoti vāṃchitam || 121 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
tadvadāśvayuje māsi śuklapakṣe tu dvādaśīm |
saṃkalpyābhyarcayeddevaṃ padmanābhaṃ sanātanam || 122 ||
[Analyze grammar]

padmanābhāya pādau tu kaṭiṃ vai padmayonaye |
udaraṃ sarvadevāya puṣkarākṣāya vā uraḥ |
avyayāya tathā śīrṣaṃ prāgvadastrāṇi pūjayet || 123 ||
[Analyze grammar]

tatastasyāgrataḥ kuṃbhaṃ mālyavastrasamanvitam |
yathāśaktyā kāñcanena padmanābheti bhūṣitam || 124 ||
[Analyze grammar]

rātrau tu jāgaraṃ kṛtvā prabhāte vimale tataḥ |
brāhmaṇe tatpradātavyaṃ saṃsārabhayabhīruṇā || 125 ||
[Analyze grammar]

evaṃ kṛte tu yatpuṇyaṃ tadvaktuṃ śakyate katham |
brahmahatyādipāpāni kiṃ tu paṃcaiva bhārata |
naśyaṃti kṛtapuṇyasya viṣṇornāmānukīrtanāt || 126 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śṛṇu rājanmahābāho kārtike māsi dvādaśīm |
upoṣya vidhinā yena yathāsyāḥ prāpyate phalam || 127 ||
[Analyze grammar]

prāgvidhānena saṃkalpya vāsudevaṃ prapūjayet |
anulomena deveśaṃ pūjayitvā vicakṣaṇaḥ |
namo dāmodarāyeti sarvāṅgaṃ pūjayeddharim || 128 ||
[Analyze grammar]

evaṃ saṃpūjya vidhinā tasyāśca caturo ghaṭān |
sthāpayedratnagarbhāśca sitacandanacarcitān || 129 ||
[Analyze grammar]

sragdāmālaṃbitagrīvānsitavastraiśca guṇṭhitān |
sthagitāṃstāmrapātre tu tilapūrṇaiḥ sakāṃcanaiḥ || 130 ||
[Analyze grammar]

catvāraḥ sāgarāste ca kathitā rājasattama |
tanmadhye prāgvidhānena sauvarṇaṃ sthāpayeddharim || 131 ||
[Analyze grammar]

yogeśvaramaṃganidhiṃ viraktaṃ pītavāsasam |
tadvaddeyaṃ ca saṃpūjya jāgaraṃ tatra kārayet || 132 ||
[Analyze grammar]

kṛtvā tu vaiṣṇavaṃ yogaṃ yajedyogeśvaraṃ harim |
ṣoḍaśe vai rathāṃgeṣu rajobhirbahubhiḥ kṛte || 133 ||
[Analyze grammar]

evaṃ kṛtvā prabhāte tu brāhmaṇānpañca bhojayet |
catvāraḥ kalaśā deyāścaturṇāṃ pañcamasya hi || 134 ||
[Analyze grammar]

yogeśvaraṃ ca sauvarṇaṃ dāpayetprayataḥ śuciḥ |
brāhmaṇāya samaṃ dattaṃ dviguṇaṃ vedavādine || 135 ||
[Analyze grammar]

vedavedāṃgaviduṣe sahasraguṇitaṃ bhavet |
paṃcamasya rahasyaṃ tu sasamaṃ copapādayet || 136 ||
[Analyze grammar]

vidhānaṃ tasya paṃcaiva dattvā koṭiguṇottaram |
itihāsapurāṇajñe dattaṃ caivākṣayaṃ bhavet || 137 ||
[Analyze grammar]

pañcadattvā vidhānena dvādaśyāṃ viṣṇumarcya ca |
viprāṇāṃ bhojanaṃ dayādyathāśaktyā sadakṣiṇam |
dīnānāthādikānsarvānpūjayecchaktito nṛpa || 138 ||
[Analyze grammar]

dharaṇīvratametattu purā kṛtvā prajāpatiḥ |
prajāṃ lebhe tato muktirbrahmaṇā viṣṇave śubhe || 139 ||
[Analyze grammar]

yuvanāśvo hi rājarṣiranena vidhinā purā |
māndhātāraṃ sutaṃ lebhe paraṃ brahma ca śāśvatam || 140 ||
[Analyze grammar]

tathā haihayadāyādaḥ kṛtavīryo narādhipaḥ |
cakravartisutaṃ lebhe sahasrārjunamūrjitam || 141 ||
[Analyze grammar]

śakuṃtalāpyevameva vrataṃ cīrtvā narottamam |
lebhe śākuntalaṃ putraṃ duṣyaṃtaścakravartinam || 142 ||
[Analyze grammar]

tathā purāṇarājāno vedoktāścakravartinaḥ |
anena vidhinā prāptāścakravartitvamuttamam || 143 ||
[Analyze grammar]

dharaṇyā api pātāle magnayācaritaṃ purā |
vratametattato nāmrā dharaṇīvratamucyate || 144 ||
[Analyze grammar]

samāpte'smiṃstadā devī hariṇā kroḍarūpiṇā |
uddhṛtā daśanāgreṇa sthāpitā naurivāṃbhasi || 145 ||
[Analyze grammar]

dharaṇīvratametatte kathitaṃ pāṃḍunandana |
ya idaṃ śṛṇuyādbhaktyā yaśca kuryānnarottama |
sarvapāpavinirmukto viṣṇusāyujyamāvrajet || 146 ||
[Analyze grammar]

cīrṇaṃ rasātalatale gatayā dharaṇyā tena prasiddhimagamaddharaṇīvrateti |
sadyaḥ samācarati dharmaratirddharitryāmuddhṛtya sapta puruṣānsa paraṃ prayāti || 147 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 83

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: