Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
śrotumicchāmi bhagavanmadanadvādaśīvratam |
sutānekonapaṃcāśadyena lebhe ditiḥ purā || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
tadvaśiṣṭhādibhiḥ proktamityekā tithiruttamā |
vistareṇa tadevedaṃ matsakāśānnivodhata || 2 ||
[Analyze grammar]

caitre māse site pakṣe dvādaśyāṃ niyatavrataḥ |
sthāpayedavraṇaṃ kuṃbhaṃ sitataṃḍulapūritam || 3 ||
[Analyze grammar]

nānāphalayutaṃ tadvadikṣudaṇḍasamanvitam |
sitavastrayugacchannaṃ sitacandana carcitam || 4 ||
[Analyze grammar]

nānābhakṣyasamopetaṃ sahiraṇyaṃ ca śaktitaḥ |
tāmrapātraṃ guḍopetaṃ tasyopari nivedayeta || 5 ||
[Analyze grammar]

tasyopari tathā kāmaṃ kadalīdala saṃsthitam |
kuryāccharkarayopetamiti tasya samīpataḥ || 6 ||
[Analyze grammar]

gaṃdhaṃ puṣpaṃ tathā dadyādgītaṃ vādyaṃ ca kārayet |
tadalābhe kathāṃ kuryātkāmakeśavayo rnaraḥ || 7 ||
[Analyze grammar]

kāmaṃ nāmnā harerarcāṃ snāpayedgaṃdhavāriṇā |
śuklapuṣpākṣatatilairarcayenmadhusūdanam || 8 ||
[Analyze grammar]

kāmāya pādau saṃpūjya jaṃghe saubhāgyadāya ca |
manmathāya tathā meḍhraṃ mādhavāya kaṭiṃ namaḥ || 9 ||
[Analyze grammar]

śāṃtodarāyetyudaramanaṃgāyetyuro hareḥ |
mukhaṃ padmamukhāyeti bāhuṃ pañcaśarāya vai || 10 ||
[Analyze grammar]

namaḥ sarvātmane maulimarcayediti keśavam |
tataḥ prabhāte kuṃbhaṃ ca brāhmaṇāya nivedayeta || 11 ||
[Analyze grammar]

brāhmaṇānbhojayedbhaktyā svayaṃ ca lavaṇādṛte |
bhaktyātha dakṣiṇāṃ dadyādimaṃ maṃtramudīrayet || 12 ||
[Analyze grammar]

prīyatāmatra bhagavānkāmarūpī janārdanaḥ |
hṛdaye sarvabhūtānāṃ yathā vedo'bhidhīyate || 13 ||
[Analyze grammar]

anena vidhinā sarvaṃ māsimāsi samācaret |
phalamāmalakaṃ prāśya dvādaśyāṃ bhūtale svapet || 14 ||
[Analyze grammar]

tatastrayodaśe māsi ghṛtadhenusamanvitām |
śayyāṃ dadyāddvijendrāya sarvopaskarasaṃyutām || 15 ||
[Analyze grammar]

kāñcanaṃ kāmadevaṃ ca śuklāṃ gāṃ ca payasvinīm |
vāsobhirdvijadāṃpatyaṃ pūjya śaktyā vibhūṣaṇaiḥ || 16 ||
[Analyze grammar]

homaḥ śuklatilaiḥ kāryaḥ kāmanāmāni kīrtayet |
gavyena sarpiṣā tatra pāyasena ca dharmavit || 17 ||
[Analyze grammar]

viprebhyo bhojanaṃ dadyādvitta śāṭhyaṃvivarjayet |
ikṣudaṃḍānnaro dadyātpuṣpamālāṃ ca śaktitaḥ || 18 ||
[Analyze grammar]

yaḥ kuryādvidhinānena madanadvādaśīmimām |
sarvapāpavinirmuktaḥ prāpnoti paramaṃ padam || 19 ||
[Analyze grammar]

iha loke varānputrānsaubhāgyaṃ sukhamaśnute |
kaśyapo vratamāhātmyādāgatya parayā mudā || 20 ||
[Analyze grammar]

cakārākarkaśāṃ bhūyo rūpalāvaṇyasaṃyutām |
vareṇa cchandayāmāsa yā ca vavre varaṃ varam |
putraṃ śatruvadhārthāya samarthamamitaujasam || 21 ||
[Analyze grammar]

prārthayāmi mahābhāgyaṃ sarvāmaraniṣūdanam |
kaśyapaḥ prāha tāṃ bhadre evamastu suśobhane || 22 ||
[Analyze grammar]

saṃvatsaraśataṃ tvekaṃ garbho dhāryaḥ sukhepsayā |
saṃdhyāyāṃ naiva bhoktavyaṃ garbhiṇyā varavarṇini || 23 ||
[Analyze grammar]

na sthātavyaṃ na gaṃtavyaṃ vṛkṣamūleṣu sarvadā |
nopaskare bhuvi viśenmusalolūkhalādiṣu || 24 ||
[Analyze grammar]

jalaṃ na cāvagāheta śūnyāgāraṃ vivarjayet |
varjayetkalahaṃ gehe gātrabhaṃgaṃ tathaiva ca || 25 ||
[Analyze grammar]

muktakeśī na tiṣṭheta nāśuciḥ syātkathaṃcana |
na śayītonnataśirā na cāpyārdraśirāḥ kvacit || 26 ||
[Analyze grammar]

na vastuhīnā nodvignā nārdrapādā na bhūtale |
nāmaṃgalyāṃ vadedvācaṃ na ca hāsyaparā bhavet || 27 ||
[Analyze grammar]

kuryācca guruśuśrūṣāṃ nityaṃ maṃgalatatparā |
sarvauṣadhībhiḥ koṣṇena vāriṇā snānamācaret || 28 ||
[Analyze grammar]

kustriyo nābhibhāṣeta vastravātaṃ vivarjayet |
mṛtavatsādi saṃsargaṃ paragehe ca suṃdari || 29 ||
[Analyze grammar]

na śīghraṃ mārgamākrāmellaṃghayenna mahānadīm |
na ca bībhatsakaṃ kiṃcinna ca vīkṣedbhayānakam || 30 ||
[Analyze grammar]

guru vātulamāhāramajīrṇaṃ na samācaret |
saṃpūrṇagarbhiṇyāyāmaṃ vyāyāmaṃ vā vivarjayet || 31 ||
[Analyze grammar]

garbho rakṣyaḥ sadauṣadhyā hṛdi dhāryo na matsaraḥ |
anena vidhinā sādhvi śobhanaṃ putramāpnuyāt || 32 ||
[Analyze grammar]

anyathā garbhapatanaṃ staṃbhanaṃ vā pravartate |
tasmāttvamanayā vṛttyā garbhesmiṃśca samācareḥ |
bhaviṣyati śubhaḥ putraḥ sarvāvayavasuṃdaraḥ || 33 ||
[Analyze grammar]

svastyastu te gamiṣyāmi tathetyuktastayā ca saḥ |
paśyatāṃ sarvabhūtānāṃ tatraivāṃtarhitobhavat || 34 ||
[Analyze grammar]

tataḥ sā kaśyapoktena vidhinā samatiṣṭhata |
athāpa putrānpaṃcāśadekonānpāṃḍunaṃdana || 35 ||
[Analyze grammar]

evamanyāpi yā nārī madanadvādaśīmi mām |
karoti putrānāpnoti saha bhartrā sukhī bhavet || 36 ||
[Analyze grammar]

ekonamarddhaśatamāpa ditiḥ sutānāṃ yena vratena balavīryasamanvitānām |
martyaḥ samācarati putradhanābhilāṣī tatsarvamatra saphalaṃ bhavatīha puṃsaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 86

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: