Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
samutpanneṣu ratneṣu kṣīrodamathane purā |
daityānāṃ mohanārthāya yoṣidbhūte janārdane || 1 ||
[Analyze grammar]

bilve vṛkṣe kṣaṇaṃ śrāṃtā viśrāṃtā kamalālayā |
yāmevamiti vānyonyaṃ yuyudhurdevadānavāḥ || 2 ||
[Analyze grammar]

jitāḥ sarve purā pārtha yuddhe kṛṣṇena cakriṇā |
pātālaṃ gamitā daityāḥ saśrīkaḥ svayamāyayau || 3 ||
[Analyze grammar]

śrīḥ samāvāsitā yasmācchrīvṛkṣastu tataḥ smṛtaḥ |
tasmādbhādrapadasyaiva śuklapakṣe kurūttama || 4 ||
[Analyze grammar]

navamyāmarcayedbhaktyā īṣatsūryodaye nagam |
śrīvṛkṣaṃ vividhaiḥ puṣpairanagnipācitaiḥ phalaiḥ || 5 ||
[Analyze grammar]

tilapiṣṭānnagodhūmairdhūpagandhasragaṃbaraiḥ |
īṣadbhānukarātāmratāmrīkṛtanabhastale || 6 ||
[Analyze grammar]

maṃtreṇānena rājendra kṛtvā brāhmaṇabhojanam |
tato bhuñjīta maunena tailakṣāravivarjitaḥ |
anagnipākaṃ bhūpātre dadhipuṣpaphalaiḥ śubham || 7 ||
[Analyze grammar]

evaṃ yaḥ kurute pārtha śrīvṛkṣasyārcanaṃ naraḥ |
nārī vā duḥkhaśokābhyāṃ mucyate nātra saṃśayaḥ || 8 ||
[Analyze grammar]

saptajanmāṃtaraṃ yāvatsukhasaubhāgyasaṃyutā |
śrīmatī phalinī dhanyā martyaloke mahīyate || 9 ||
[Analyze grammar]

śrīvṛkṣamakṣataphalaṃ vasitaṃ navamyāṃ naivedyapuṣpaphalavastravicitradhānyaiḥ |
pūjyaḥ prabhātasamaye puruṣottameṣṭaḥ saṃprāpnuvaṃti puruṣāḥ puruṣendravandyām || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 60

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: