Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
mahiṣāsure vinihate bhagavatyā mahāsuraiḥ |
pūrvavairamanusmṛtya saṃgrāmā bahavaḥ kṛtāḥ || 1 ||
[Analyze grammar]

nānārūpadharā devī avatīrya punaḥpunaḥ |
dharmasaṃsthāpanārthāya nijaghne daityasattamān || 2 ||
[Analyze grammar]

atha raktāsuro nāma mahiṣasya suto mahān |
āsīttena tapastaptaṃ varṣāṇāṃ niyutāni ṣaṭ |
tasmai dadau caturvaktro rājyaṃ trailokyamaṇḍale || 3 ||
[Analyze grammar]

tena labdhaṃ vareṇātha melayitvā danoḥ sutān |
prārabdhaṃ saha śakreṇa yuddhaṃ gatvā'marāvatīm || 4 ||
[Analyze grammar]

taddṛṣṭvā dānavabalaṃ sannaddhātyuddhatadhvajam |
yuyudhe dānavaiḥ sārddhaṃ suraiḥ śakrapurassaraiḥ || 5 ||
[Analyze grammar]

tatra prāvartata nadī śoṇitaughataraṃgiṇī |
khaḍgamatsyagadāgrāhavasunaṃdakakacchapā |
vahaṃtī pitṛlokāya surāsurabhayānakā || 6 ||
[Analyze grammar]

atha raktāsuro roṣādyuyudhe vibudhaiḥ saha |
te hanyamānā vibudhā raktākṣeṇa mahāraṇe || 7 ||
[Analyze grammar]

bhraṣṭāḥ svargaṃ parityajya tyaktapraharaṇā drutam |
karacchatrāṃ purīṃ prāptā yatrāste bhavavallabhā || 8 ||
[Analyze grammar]

durgā cāmuṇḍayā sārdhaṃ navadurgāsamanvitā |
ādyā tāvanmahālakṣmīrnaṃdā kṣemakarī tathā || 9 ||
[Analyze grammar]

śivadūtī mahāruṇḍā bhrāmarī rudramaṃgalā |
revatī harasiddhistu navaitāḥ parikīrtitāḥ |
etāsāṃ te stutiṃ cakrustridaśāḥ praṇatānanāḥ || 10 ||
[Analyze grammar]

amarapatimukuṭacumbitacaraṇāṃbujasakalabhuvanasukhajananī |
jayati jagadīśavaṃditā sakalāmalaniṣkalā durgā || 11 ||
[Analyze grammar]

vikṛtanakhadaśanabhūṣaṇarudhiravaśācchuritakṣatakhaḍgahastā |
jayati naramuṃḍamuṃḍitapiśita surāhārakṛccaṇḍī || 12 ||
[Analyze grammar]

pracchāditaśikhigaṇodbalavikaṭajaṭābaddhacandramaṇiśobhā |
jayati digaṃbarabhūṣā siddhavaṭeśā mahālakṣmīḥ || 13 ||
[Analyze grammar]

karakamalajanitaśobhā padmāsanabaddhapadmavadanā ca |
jayati kamaṇḍaluhastā naṃdā devī natārtiharā || 14 ||
[Analyze grammar]

digvasanā vikṛtamukhā phetkāroddāma pūritadiśaughā |
jayati vikarāladehā kṣemaṃkarī raudrabhāvasthā || 15 ||
[Analyze grammar]

krośitabrahmāṃḍodarasuravaramukharahuṃkṛtaninādā |
jayati madātimihastā śivadūtī prathamaśivaśaktiḥ || 16 ||
[Analyze grammar]

muktāṭṭahāsabhairavaduḥsahataracakitasakaladikcakrā |
jayati bhujagendramaṇiśobhitakarṇā mahātuṇḍā || 17 ||
[Analyze grammar]

paṭupaṭahamurajamardalajhallarijhaṅkāranartitāvayavā |
jayati madhuvratarūpā daityaharī bhrāmarī devī || 18 ||
[Analyze grammar]

śāṃtā praśāṃtavadanā siṃhavarā dhyānayogata nniṣṭhā |
jayati caturbhujadehā candrakalā candramaṇḍalā devī || 19 ||
[Analyze grammar]

pakṣapuṭacaṃcughātaiḥ saṃcūrṇitavividhaśatrusaṃghātā |
jayati śitaśūlahastā bahurūpā revatī bhadrā || 20 ||
[Analyze grammar]

paryaṭati jagati haṣṭā pitṛvananilayeṣu yoginīsahitā |
jayati harasiddhināmnī harasiddhirvaṃditā siddhaiḥ || 21 ||
[Analyze grammar]

iti navadurgāsaṃstavamanupamamāryābhirapararāṭ kṛtvā |
idamūce saha devaistrāhyasmānsarvabhītibhyaḥ || 22 ||
[Analyze grammar]

punaḥpunaḥ praṇamyocurbhavānīṃ siṃhavāhinīm |
asmākaṃ bhayabhītānāṃ śaraṇye śaraṇaṃ bhava || 23 ||
[Analyze grammar]

devānāṃ tadvacaḥ śrutvā dattvā tebhyo'bhayaṃ tataḥ |
siṃhārūḍhā vinirgatya durgābhiḥ sahitā purā || 24 ||
[Analyze grammar]

yuyudhe dānavaissārdhaṃ mahāsamaradurdinam |
kumārī viṃśatibhujā ghanavidyullatopamā || 25 ||
[Analyze grammar]

te'pi tatrāsurāḥ prāptāḥ pracaṃḍā rudrarūpiṇaḥ |
sarve labdhavarāḥ śūrāḥ sutaptatapasastathā || 26 ||
[Analyze grammar]

mahāgrāhaparākrāṃtā duṣṭamāyāvinaṣṭaye |
abrāhmaṇyāddhṛdyamiṣā nāmataśca nijodyatāt || 27 ||
[Analyze grammar]

indramārī asatkleśaḥ pralaṃbo narakaḥ sutaḥ |
kuṣṭhaḥ pulomā śarabha śaṃbaro duṃdubhiḥ kharaḥ || 28 ||
[Analyze grammar]

ilvalo namucirbhaumo vātāpi dhenukaḥ kaliḥ |
māyāvṛtau balau bandhurmadhukaiṭabhakālajit || 29 ||
[Analyze grammar]

rahaḥ pauṃḍūाdidaityendrāḥ prādhānyena prakīrtitāḥ |
phanagobhirjanāḥ sarve sannaddhāḥ svāgrato dhvajaḥ || 30 ||
[Analyze grammar]

rūpato varṇitāścaiva dhvajāsteṣāṃ pṛthakpṛthak |
pratyadṛśyaṃta rājendra jvalitā iva pāvakāḥ || 31 ||
[Analyze grammar]

kāñcanāḥ kāñcanā pīḍāḥ kāñcanasragalaṃkṛtāḥ |
patākā vividhairvālairucchritā lakṣaṇānvitāḥ || 32 ||
[Analyze grammar]

nīlyaḥ pītāḥ sitā raktāḥ kṛṣṇāsrāḥ pañcavarṇakāḥ |
tatra paṭṭapaṭīsautrāḥ kṛtabudbudakarburāḥ || 33 ||
[Analyze grammar]

patākākāntiranalā nartakya iva śobhanāḥ || 34 ||
[Analyze grammar]

tato halahalārāvaṃ cakruste dānavottamāḥ |
prāsphālayaṃta paṇavabherījharjharagomukhān |
nyavādayaṃtānakānye śaṃkhāḍaṃbaraḍiṃḍimān || 35 ||
[Analyze grammar]

evaṃ te samayudhyaṃta bhavānīṃ daityadānavāḥ |
samājaghnuḥ śaraiḥ śūlaiḥ parighaiḥ śaktitomaraiḥ |
karṇakairīṣaṇaiḥ kuntaiḥ śataghnīkūṭamudgaraiḥ || 36 ||
[Analyze grammar]

āhatya mānaroṣeṇa jajvaluḥ samare'dhikam |
siṃhārūḍhā drutaṃ devī raṇamadhye pradhāvitā || 37 ||
[Analyze grammar]

ācchidyācchidya cihnāni dhvajānnānāvidhāṃstathā |
balātkāreṇa daityānāmanāthasamare ruṣā || 38 ||
[Analyze grammar]

cihnakāni dadau tuṣṭā devebhyaḥ śīghracāriṇī |
surairapi gṛhītāni jaya devīti vādibhiḥ || 39 ||
[Analyze grammar]

aṃbikā tu bhṛśaṃ tuṣṭā teṣāṃ cakre kṣaṇātkṣayam |
kālarātrī dānavānāṃ mārīva nipapāta sā |
jīvitāni ca jagrāha daityānāṃ devanaṃdinī || 40 ||
[Analyze grammar]

atha raktāsuraṃ kaṃṭhe gṛhītvāpātya bhūtale |
devī jaghāna tīkṣṇena triśūlena bhṛśaṃ divi || 41 ||
[Analyze grammar]

sa bhinnahṛdayaḥ paścādbhūmau tatra prapothitaḥ |
tathāpi devyā nihataḥ papāta ca mamāra ca || 42 ||
[Analyze grammar]

devāstānasurāñjitvā gatvā śatrupuraṃ jitam |
dadṛśuste raṇaprāṃte laṃbamānānmahādhvajān |
yātrāṃ cakruḥ saṃprahṛṣṭā navamyāṃ dhvajacihnitām || 43 ||
[Analyze grammar]

atodyāpīha bhūpālairjayalabdhīcchayādṛtaiḥ |
upoṣyate narairbhaktairnārībhiścaiva pāṃḍava || 44 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kīdṛgvidhānaṃ tasyāstu navamyā brūhi me prabho |
sarahasyaṃ samaṃtraṃ ca yena tuṣyati caṃḍikā || 45 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
pauṣasya śuklapakṣe yā navamī saṃpariśrutā |
tasyāṃ snātvā śubhaiḥ puṣpairarcanīyā hareḥ svasā || 46 ||
[Analyze grammar]

kumārī subhagā devī siṃhasyaṃndanagāminī |
dhvajānnānāvidhānkṛtvā purastasyāśca pūjayet |
mālatīkusumairddīpairgandhadhūpavilepanaiḥ || 47 ||
[Analyze grammar]

balibhiḥ paśubhirmedhyaiḥ surāmāṃsāsṛgambaraiḥ |
dadhicandanacūrṇaiśca bhagnaiścānagnipācitaiḥ |
maṃtreṇānena kauṃteya brahmaṇopyathavā nanu || 48 ||
[Analyze grammar]

bhadrāṃ bhagavatīṃ kṛṣṇāṃ viśvasya jagato hitām |
saṃveśinīṃ saṃyamanīṃ grahanakṣatra mālinīm || 49 ||
[Analyze grammar]

prapannohaṃ śivāṃ rātrī bhadre pāraya me vratam |
sarvabhūtapiśācebhyaḥ sarvasatvasarīsṛpaiḥ |
devebhyo mānuṣebhyaśca bhayebhyo rakṣa māṃ sadā || 50 ||
[Analyze grammar]

tataścāropayedrājā devīnāṃ bhavane tathā |
bhojayeta kumārīṃ ca praṇipatya kṣamāpayet || 51 ||
[Analyze grammar]

upavāsena kurvīta ekabhaktena vā punaḥ |
bhaktyā bhūpālapañcāsya bhaktistasyā garīyasī || 52 ||
[Analyze grammar]

evaṃ ye pūjayiṣyaṃti dhvajairbhagavatīṃ narāḥ |
teṣāṃ durgā durgamārge coravyālāgni saṃkaṭe || 53 ||
[Analyze grammar]

raṇe rājakule gehe yuddhamadhye jale sthite |
rakṣāṃ karoti satataṃ bhavānī sarvamaṃgalā || 54 ||
[Analyze grammar]

asyāṃ babhūva vijayo navamyāṃ pāṃḍunaṃdana |
bhagavatyāstu tenaiṣā navamī satataṃ priyā || 55 ||
[Analyze grammar]

dhanyā puṇyā pāpaharā sarvopadravanāśanī |
anuṣṭheyā prayatnena sarvānkāmānabhīpsubhiḥ || 56 ||
[Analyze grammar]

devyarcanāhitamatirmanujo navamyāṃ hemasrajaṃ dhvajavaraṃ sa hi ropayedyaḥ |
bhogānavāpya manasobhimatānprakāmaṃ dehaṃ vihāya samupaiti sa vīralokam || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 61

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: