Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
athānyatsaṃpravakṣyāmi vrataṃ śreyaskaraṃ param |
śivalokapradaṃ puṇyaṃ vidhivanme nibodhatām || 1 ||
[Analyze grammar]

vāre some sitāṣṭamyāṃ pakṣe somaṃ samarcayet |
vidhinā candracūḍālaṃ prāpyametatsa candrakam || 2 ||
[Analyze grammar]

dakṣiṇārdhe hariṃ dhyātvā madhye tu paritaḥ prabhum |
pañcāmṛtādinā devaṃ sthāpayitvā yatavratī || 3 ||
[Analyze grammar]

candanenenduyuktena dakṣiṇārdhaṃ vilepayet |
harabhāgaṃ nīlaraktaṃ śivasyopari mauktikam || 4 ||
[Analyze grammar]

paścātpuṣpaiḥ samabhyarcya sitaṃ raktairanuttamaiḥ |
nīrājanaṃ punaḥ kuryātpañcaviṃśatidīpakaiḥ |
atha siddhaiḥ śubhairbhakṣyainevadyaṃ vinivedayet || 5 ||
[Analyze grammar]

evaṃkṛtopavāsastu prabhāte pūrvavacchivam |
sampūjyājyaṃ tilairmiśraṃ juhuyājjātavedasi || 6 ||
[Analyze grammar]

vratino brāhmaṇānpaścādbhojayitvā vidhānataḥ |
mithunāni tu sambhojya yathāśaktyanupūjayet || 7 ||
[Analyze grammar]

āvartya pitarāvarcya vidhinā tena suvrata |
saṃvatsarāṃte kartavyaṃ yattatsarvaṃ nibodha me || 8 ||
[Analyze grammar]

prāgukvavidhinā pūjyā sitapītayugadvayam |
dadyādvitānakaṃ caiva patākāṃ ghaṭakīṃ tathā || 9 ||
[Analyze grammar]

dhūpagaṃdhārasī cāpi dīpavṛkṣaṃ suśobhanam |
evamādīni yojyāni pūrvavadbhojyamācaret || 10 ||
[Analyze grammar]

caturasraṃ trikoṇaṃ ca maṇḍalaṃ kārayettataḥ |
trikoṇe pārvatīṃ dhyāyeccaturasre maheśvaram || 11 ||
[Analyze grammar]

saṃkalpya dvijadāṃpatyaṃ vāsobhirbhūṣaṇaistathā |
pūjayitvā yathāśaktyā kuryānnīrājanaṃ śubhaiḥ |
dīpakaiḥ pañcaviṃśadbhirbhojayitvā visarjayet || 12 ||
[Analyze grammar]

abdapañcakamekaṃ vā evaṃ yaḥ kurute naraḥ |
ubhābhyāṃ lokamāsādya padaṃ yāsyatyanāmayam || 13 ||
[Analyze grammar]

ā dehapatanādyastu nityametatsamācaret |
ihaiva sa hariḥ sākṣānnararūpo vibhāvyate || 14 ||
[Analyze grammar]

na spṛśaṃtyāpadastasya na duḥkhī bhavati kvacit |
jvaragrahādibhirnaiva pīḍyate'sau kadācana || 15 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
atha vā tena mārgeṇa tāmavehi sitāṣṭamīm |
saṃprāpyādityayogena prāgvidhānena cābhyaset || 16 ||
[Analyze grammar]

kiṃtu dakṣiṇataṃtrasthaṃ bhāskaraṃ vārcayedbudhaḥ |
padmarāgeṇa divyena suvarṇena ca pārvatīm || 17 ||
[Analyze grammar]

kuṃkumena samālabhya candanena śivaṃ tathā |
abhāve sarvaratnānāṃ hema sarvatra yojayet || 18 ||
[Analyze grammar]

rudrabījaṃ paraṃ pūtaṃ priyaṃ rudrasya sarvadā |
raktamālyāṃbaradharaṃ naivedyaṃ ghṛtapācitam || 19 ||
[Analyze grammar]

śeṣaḥ pūrvavidhānena kartavyo vidhivistaraḥ |
tithau pūrṇe ca kurvīta gavyenānagha pāraṇam || 20 ||
[Analyze grammar]

etatprākca vidhāyābdaṃ pañcābdānevameva ca |
kṛtvā sūryādilokeṣu bhuktvā bhogānvrajetparam || 21 ||
[Analyze grammar]

pataṃgavatpratāpī syādadīnaśca jana priyaḥ |
asminrogo na bādheta dhanavānputravānbhavet || 22 ||
[Analyze grammar]

yadyaṣṭamī bhavati somayutā kadācidarkeṇa vā kurukulodvaha tāmupoṣya |
pūjyo mayā saha haraṃ hariṇāṃkacihnaṃ bhaktyāyuṣāṃ padamupaiti padaṃ purāreḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 59

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: