Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
brahmaputro mahātejā atrirnāma mahānṛṣiḥ |
tasya patnī mahābhāga anasūyā pativratā || 1 ||
[Analyze grammar]

tayoḥ kālena mahatā jātaḥ putro mahā tapāḥ |
datto nāma mahāyogī viṣṇoraṃśo mahītale || 2 ||
[Analyze grammar]

dvitīyo nāma lokesminnanaghaśceti viśrutaḥ |
tasya bhāryā nadī nāma babhūva sahacāriṇī || 3 ||
[Analyze grammar]

aṣṭaputrā jīvavatsā sarvabrāhmaguṇairvṛtā |
anayorviṣṇurūpeṇa lakṣmīścaiva nadī smṛtā || 4 ||
[Analyze grammar]

evaṃ tasya sabhāryasya yogābhyāsaratasya vā |
ājagmuḥ śaraṇaṃ devāḥ śuṃbhadaityena pīḍitāḥ || 5 ||
[Analyze grammar]

brahmalabdhaprasādena drutaṃ gatvāmarāvatīm |
saṃruddhāṃ jaṃbhadaityena divyavarṣaśataṃ nṛpa || 6 ||
[Analyze grammar]

daityadānavasaṃyoge pātālādetya bhārata |
tasya sainyamasaṃkhyeyaṃ daityadānavarākṣasaiḥ || 7 ||
[Analyze grammar]

tena nirṇāśitā devāḥ seṃdracaṃdramarudgaṇāḥ |
tyājitāḥ svāni dhiṣṇyāni tyaktvā jagmurdiśo daśa || 8 ||
[Analyze grammar]

agrataḥ pralayaṃ yāṃtaḥ sendrā devā bhayārditāḥ |
pṛṣṭhatonu vrajaṃti sma daityā jaṃbhapuraḥsarāḥ || 9 ||
[Analyze grammar]

yudhyaṃtaḥ śarasaṃghātairgadāmusalamudgaraiḥ |
nardanto vṛṣabhārūḍhāḥ kecinmahiṣavāhanāḥ || 10 ||
[Analyze grammar]

śarabhairgaṃḍakairvyāghrairvānarai rabhasairdrutāḥ |
muñcanto yāṃti pāṣāṇācchataghnīstomarāñcharān || 11 ||
[Analyze grammar]

yāvadvindhyagiriṃ prāptāstattasyāśramamaṇḍalam |
anaghaścānadī caiva dāṃpatyaṃ yatra tiṣṭhati || 12 ||
[Analyze grammar]

tayoḥ samīpaṃ saṃprāptāste narāḥ śaraṇārthinaḥ |
anagho'pi ca tāndevāṃllīlayaiva savāsavān || 13 ||
[Analyze grammar]

abhyaṃtare praviśyātha tiṣṭhadhvaṃ vigatajvarāḥ |
tatheti nāma te kṛtvā sarve tuṣṭiṃ samāsthitāḥ || 14 ||
[Analyze grammar]

daityā api drutaṃ prāptā ghnaṃtaḥ praharaṇairarīn |
ityūcurulbaṇā ghorā gṛhṇīdhvaṃ brāhmaṇīṃ muneḥ || 15 ||
[Analyze grammar]

drutaṃ drumānākṣipadhvaṃ puṣpopagaphalopagān |
athāropyānaghaṃ mūrdhni daityā jagmustadāśramān || 16 ||
[Analyze grammar]

tatkṣaṇāccāpi daityānāṃ śrīrbabhūva śirogatā |
dattakenāpi te dṛṣṭā naṣṭā dhyānāgninā kṣaṇāt |
nistejaso babhūvurhiḥ niḥśrīkā madapaṃḍitāḥ || 17 ||
[Analyze grammar]

devairapi gṛhītāste daityāśca haraṇe raṇe |
rudaṃtī nistanaṃtaśca niśceṣṭā brahmakaṃṭakāḥ || 18 ||
[Analyze grammar]

ṛṣṭibhiḥ karaṇaiḥ śūlaistriśūlaiḥ parighairghanaiḥ |
evaṃ te pralayaṃ jagmustatprabhāvānmunestadā || 19 ||
[Analyze grammar]

asurā devaśastraughairjitā indreṇa ghātitāḥ |
devā api svarāṣṭreṣu tasthuḥ sarve yathā purā |
surairapi munestasya devarṣermahimā'bhavat || 20 ||
[Analyze grammar]

tataḥ sa sarvalokānāṃ bhavāya satatotthitaḥ |
karmaṇā manasā vācā śubhānyeva samācarat || 21 ||
[Analyze grammar]

kāṣṭhakuḍayaśilābhūta ūrdhvabāhurmahātapāḥ |
brahmottaraṃ nāma tapastepe suniyatavataḥ || 22 ||
[Analyze grammar]

netre hyanimiṣe kṛtvā bhruvormadhye vilokayan |
trīṇi varṣasahasrāṇi divyānīti hi naḥ śrutam || 23 ||
[Analyze grammar]

tathorddhvaretasastasya sthitasyānimiṣasya hi |
yogābhyāsaprayatnasya māhiṣmatyāḥ patiḥ prabhuḥ || 24 ||
[Analyze grammar]

ekāhāddrutamabhyetya kārtavīryorjuno nṛpaḥ |
śuśrūṣāṃ vinayaṃ cakre divārātramataṃdritaḥ || 25 ||
[Analyze grammar]

gātrasaṃvāhanaṃ pūjāṃ manasā ciṃtitaṃ tathā |
sampūrṇe niyame vṛtte dṛḍhatuṣṭyā samanvitaḥ || 26 ||
[Analyze grammar]

tasyai dadau varānpuṣṭāṃścaturo bhūritejasaḥ |
pūrvaṃ bāhusahasraṃ tu sa vavre prathamaṃ varam || 27 ||
[Analyze grammar]

adharmāddhīyamānasya sadbhistasmānnivāraṇam |
dharmeṇa pṛthivīṃ jitvā dharmeṇaivānupālanam || 28 ||
[Analyze grammar]

saṃgrāmānsubahūñjitvā hatvā vīrānsahasraśaḥ |
saṃgrāme yudhyamānasya vadho me syāddhareḥ karāt || 29 ||
[Analyze grammar]

tena dattena loke'smindattaṃ rājyaṃ mahītale |
kārtavīryāya kauṃteya yogābhyāsaḥ savistaraḥ || 1 ||
[Analyze grammar]

cakravartipadaṃ caiva aṣṭasiddhisamanvitam || 30 ||
[Analyze grammar]

tenāpi pṛthivī kṛtsnā saptadvīpā saparvatā |
sasamudrākaravatī dharmeṇa vidhinā jitā || 31 ||
[Analyze grammar]

tasya bāhusahasraṃ tu prabhāvātkila dhīmataḥ |
yāgādratho dhvajaścaiva prādurbhavati māyayā || 32 ||
[Analyze grammar]

daśayajñasahasrāṇi teṣu dvīpeṣu saptasu |
nirargalāni vṛttāni svayaṃ vai tasya pāṃḍava || 33 ||
[Analyze grammar]

sarve yajñā mahābāho prasannā bhūridakṣiṇāḥ |
sarve kāñcanavedikyāḥ sarve yūpaiśca kāñcanaiḥ || 34 ||
[Analyze grammar]

sarvadevairmahābhāgairvimānasthairalaṃkṛtāḥ |
gaṃdharvairapsarobhiśca nityamevopaśobhitāḥ || 35 ||
[Analyze grammar]

tasya yajñe jagurgāthāṃ gaṃdharvā nāradastathā |
caritaṃ rājasiṃhasya mahimānaṃ nirīkṣya te || 36 ||
[Analyze grammar]

na nūnaṃ kārtavīryasya gatiṃ yāsyanti pārthivāḥ |
yajñairdānaistapobhirvā vikrameṇa śrutena ca || 37 ||
[Analyze grammar]

dvīpeṣu saptasu sa vai khaḍgacarmaśarāsanī |
vyacaracchyenavadyo vai dūrādārādavaikṣata || 38 ||
[Analyze grammar]

anaṣṭadravyatā cāsya na śoko na ca vai klamaḥ |
prabhāveṇa mahīrājorakṣaddharmeṇa ca prajāḥ || 39 ||
[Analyze grammar]

pañcāśītisahasrāṇi varṣāṇāṃ vai narādhipa |
samudravasanāyāṃ sa cakravartī babhūva ha || 40 ||
[Analyze grammar]

sa eva paśupālobhūtkṣetrapālaḥ sa eva ca |
sa eva vṛṣṭyāṃ parjanyo yogitvādarjuno'bhavat || 41 ||
[Analyze grammar]

sa vai bāhusahasreṇa jyāghātakaṭhinatvacā |
vāti raśmisahasreṇa kṣobhyamāṇe mahodadhau || 42 ||
[Analyze grammar]

na hi nāgamanuṣyaistu māhipmatyāṃ mahādyutiḥ |
karkoṭāheḥ sutāñjitvā puri tatra nyaveśayat || 43 ||
[Analyze grammar]

sa vai patnīṃ samudrasya prāvṛṭkāleṃbujekṣaṇām |
krīḍate ca madonmattaḥ pratisrotaścakāra ha || 44 ||
[Analyze grammar]

lalitaṃ krīḍatā tena phalaniṣpandamālinī |
ūrmībhrukuṭimatyeva śaṃkitāsyeti narmadā || 45 ||
[Analyze grammar]

tasya bāhusahasreṇa kṣobhyamāṇe mahodadhau |
bhavaṃtyālīnaniśceṣṭāḥ pātālasthā mahāsurāḥ || 46 ||
[Analyze grammar]

tūṣṇīkṛto mahābhāga līnāhīnamahāmatiḥ |
cakārottuṅgakṣubdhormi doḥsahasreṇa sāgaram || 47 ||
[Analyze grammar]

krāṃtā niścalamūrddhāno babhūvuśca mahoragāḥ |
sāyāhne kadalīkhaṇḍānnirdhā tanihatā iva |
jitā dhanurdharāḥ sarve sutyaktaiḥ pañcabhiḥ śaraiḥ || 48 ||
[Analyze grammar]

laṅkādhipaṃ mohayitvā sabalaṃ rāvaṇaṃ balāt |
nirjitya vaśamānīya māhiṣmatyāṃ babaṃdha ca || 49 ||
[Analyze grammar]

tatobhyetya pulastyastu arjunaṃ saṃprasādayan |
mumoca rakṣaḥ paulastyaṃ paulastyenānugāminā |
tasya bāhusahasrasya babhūva jyātalasvanaḥ || 50 ||
[Analyze grammar]

kṣudhitena kadācitsa prārthitaścitrabhānunā |
saptadvīpāṃ citrabhānoḥ prādādbhikṣāṃ mahīmimām || 51 ||
[Analyze grammar]

kuṃḍeśayastato'dyāpi dṛśyate bhagavānhariḥ |
niṃbādityaśca pratyakṣo jāgratsaṃstasya veśmani |
babhūva duhiturhetoḥ śarado'dyāpi tiṣṭhati || 52 ||
[Analyze grammar]

sa evaṃ guṇasaṃyukto rājābhūdarjuno bhuvi |
anaghasya prasādena yogācā ryasya pāṃḍava || 53 ||
[Analyze grammar]

teneyaṃ varalabdhena kārtavīryeṇa yoginā |
pravartitā martyaloke prasiddhā hyanaghāṣṭamī || 54 ||
[Analyze grammar]

aghaṃ pāpaṃ smṛtaṃ loke taccāpi trividhaṃ bhavet |
yasmādaghaṃ nāśayati tenāsāvanaghā smṛtā || 55 ||
[Analyze grammar]

tasyāṣṭaguṇamaiśvaryaṃ vinodārthaṃ vibhāvyate |
aṇimā mahimā prāptiḥ prākāmye laghimā tathā || 56 ||
[Analyze grammar]

īśitvaṃ ca vaśitvaṃ ca sarvakāmāvasāyitā |
ityaṣṭau yogasiddhasya siddhayo mokṣalakṣaṇāḥ || 57 ||
[Analyze grammar]

samutpannā dattakasya loke pratyayakārakāḥ |
yātrāsamāptau saṃgṛhya yadaghāni tathaiva vā || 58 ||
[Analyze grammar]

jagatsamastamanaghaṃ kuryādasmādato'naghā |
madaṃśo madgataprāṇo loke sminnṛtako dvijaḥ || 59 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kīdṛśaṃ puṇḍarīkākṣa sa vai rājārjuno vratam |
cakre vā triṣu lokeṣu kairmantraiḥ samayaiśca kaiḥ |
kasminkāle tithau kasyāmetanme vada keśava || 60 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
kṛṣṇāṣṭamyāṃ mārgaśīrṣe daṃpatī darbhanirmitau |
anaghaṃ cānaghāṃ caiva bahuputraiḥ samanvitām || 61 ||
[Analyze grammar]

purā kṛtīkṛtau śāṃtau bhūmibhāge sthitau śubhau |
snātvaivamarcayetpuṣpaiḥ sasugandhairyudhiṣṭhira || 62 ||
[Analyze grammar]

ṛgvedoktaṛcā vipro viṣṇuṃ dhyātvā mamāṃśajam |
anaghaṃ vāsudevenānaghāṃ lakṣmīṃ vrajāṃ tanum |
pradyumnādiputravargaṃ harivaṃśe yathoditam || 63 ||
[Analyze grammar]

oṃ ato devā avaṃtu no yato viṣṇurvicakrame |
pṛthivyāḥ saptadhāmabhiḥ |
idaṃ viṣṇurvicakrame tredhā nidadhe padam |
samūḷhamasyapāṃsure |
trīṇi padā vicakrame viṣṇurgopā adābhyaḥ |
ato dharmāṇi dhārayan |
viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe |
iṃdrasya yujyaḥ sakhā |
tadviṣṇoḥ paramaṃ padaṃ sadā paśyaṃti sūrayaḥ |
divīva cakṣurātatam |
tadviprāso vipanyavo jāgṛvāṃsaḥ samiṃdhate |
viṣṇoryatparamaṃ padam |
lokodbhavaiḥ phalaiḥ kandaiḥ śṛṃgārairbadaraiḥ śubhaiḥ |
vittaiśca dhānyaiḥ puṣpaiśca gaṃdhadhūpaiḥ sadīpakaiḥ || 64 ||
[Analyze grammar]

yaḥ pūjayedbhaktiyuktaḥ sarvapāpaiḥ pramucyate |
tato dvijānbhojayecca suhṛtsaṃbaṃdhibāṃdhavān || 65 ||
[Analyze grammar]

vratāvasāne gṛhṇīyātkaścideko naro vratam |
teṣāṃ madhye dṛḍhāścakruranaghavratapāragāḥ || 66 ||
[Analyze grammar]

idaṃ jīvanaghātī cetsatyaṃ tu samayoṣitam |
varṣamekaṃ tataḥ svecchā idaṃ tavānaghavratam || 67 ||
[Analyze grammar]

tatropekṣaṇakaṃ kāryaṃ naṭanartakagāyakaiḥ |
prabhāte tu navamyāṃ taṃ toyamadhye visarjayet || 68 ||
[Analyze grammar]

evaṃ yaḥ kurute yātrāṃ varṣevarṣe ca harṣitaḥ |
bhaktiyuktaḥ śraddhayā ca sarvapāpaiḥ pramucyate || 69 ||
[Analyze grammar]

kuṭuṃbaṃ varddhate tasya yasya viṣṇuḥ prasīdati |
ārogyaṃ sapta janmāni tato yāṃti parāṃ gatim || 70 ||
[Analyze grammar]

etāmaghaughaśamanāmanaghāṣṭamīṃ ca kauṃteya saṃprati mayā kathitā hitāya |
kurvaṃtyananyamanasaḥ svayaśobhivṛddhyai ṛddhiṃ prayāṃti kṛtavīryasutānurūpām || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 58

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: