Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
bhadra bhādrapade māsi śuklaṣaṣṭhyāṃ yudhiṣṭhira |
yoṣitsuveṣā subhagā sarvalokamanoharā || 1 ||
[Analyze grammar]

prātaḥ snānaṃ mahānadyāṃ kṛtvā saṃgṛhya vālukām |
nave vaṃśamaye pātre yāyādgṛhamataṃdritā || 2 ||
[Analyze grammar]

sopavāsā prayatnena devīṃ tatra prapūjayet |
kṛtvā vastragṛhaṃ ramyaṃ dīpanetrapaṭāvṛtam || 3 ||
[Analyze grammar]

tatra saṃsthāpya tāṃ devīṃ puṣpaiḥ saṃpūjayennavaiḥ |
dhyātvā lalitikāṃ gaurīṃ tapovananivāsinīm || 4 ||
[Analyze grammar]

maṃtreṇānena kusumaiścaṃpakasya suśobhanaiḥ |
caṃpakaṃ karavīraṃ ca nemāliṃ mālatīṃ tathā |
nīlotpalaṃ ketakīṃ ca saṃgṛhya tagaraṃ tathā || 5 ||
[Analyze grammar]

ekaikasya tvaṣṭaśatamaṣṭāviṃśatireva vā |
akṣataiḥ kalikā grāhyāstaistu devīṃ samarcayet || 6 ||
[Analyze grammar]

gaṃgādvāre kuśāvarte bilvake nīlaparvate |
snātvā kanakhale tīrthe haraṃ labdhavatī vrajet || 7 ||
[Analyze grammar]

lalite lalite devi saukhyasaubhāgyadāyini |
yā saubhāgyasamutpannā tasyai devyai namonamaḥ |
evamabhyarcya vidhinā naivedyaṃ purato nyaset || 8 ||
[Analyze grammar]

kūṣmāṃḍaiḥ karkaṭīvṛṃtaiḥ karkoṭaiḥ kāravellakaiḥ |
vṛtāṃkairakṣatairaṅgairdīpadhūpādyalaktakaiḥ || 9 ||
[Analyze grammar]

sārddhaṃ saguḍakairdhūpaiḥ sohālakakaraṃbakaiḥ |
guḍapuṣpaiḥ karṇaveṣṭairmodakairmukhamodakaiḥ || 10 ||
[Analyze grammar]

evamabhyarcya vidhivadrātrau jāgaraṇaṃ tataḥ |
gītavādyanaṭacchatraprekṣaṇīyaiḥ suśobhanaiḥ |
sakhībhiḥ sahitā sādhvī tāṃ rātrīṃ praśamannayet || 11 ||
[Analyze grammar]

na ca sammīlayennetre nārī yāmacatuṣṭayam |
durbhagā durgatā vaṃdhyā netrasaṃmīlanādbha vet || 12 ||
[Analyze grammar]

evaṃ jāgaraṇaṃ kṛtvā saptamyāṃ saritaṃ nayet |
gandhapuṣpairathābhyarcya gītavādyapuraḥsaram || 13 ||
[Analyze grammar]

tacca dadyāddvijeṃdrāya naivadyādi narottama |
snātvā gṛhamupāgamya hutvā vaiśvānaraṃ kramāt |
devānpitṝnmanuṣyāṃśca pūjayitvā suvāsinīm || 14 ||
[Analyze grammar]

kumārikā bhojanīyā brāhmaṇā daśapaṃca ca |
bhakṣyabhojyairbahuvidhairdeyā tebhyaḥ sudakṣiṇā |
lalitā prītiyuktā'stu ityuktvā tānvisarjayet || 15 ||
[Analyze grammar]

yaḥ kaścidācaredetadbhaktyā lalitikāvratam |
naro vā yadi vā nārī tasya puṇyaphalaṃ śṛṇu || 16 ||
[Analyze grammar]

tannāsti mānuṣe loke tasya yannopapadyate |
sukhasaubhāgyasaṃyuktā gaurīlokamavāpnuyāt || 17 ||
[Analyze grammar]

ṣaṣṭhyāṃ jalāṃtaragatā varavaṃśapātre saṃgṛhya pūjayati yā sikatāḥ krameṇa |
naktaṃ ca jāgaramanuddhatagītanṛtyaiḥ kṛtvā hyasau tribhuvane laliteva bhāti || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 41

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: