Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
athātaḥ saṃpravakṣyāmi sarvapāpapraṇāśinīm |
sarvakāmapradāṃ puṇyāṃ ṣaṣṭhīṃ mandārasaṃjñitām || 1 ||
[Analyze grammar]

māghasyāmalapakṣe tu pañcamyāṃ laghubhuṅnaraḥ |
daṃtakāṣṭhaṃ tataḥ kṛtvā ṣaṣṭhīmupavasedbudhaḥ |
viprānsaṃpūjya vidhivanmaṃdāraṃ prāśayenniśi || 2 ||
[Analyze grammar]

tataḥ prabhāte cotthāya kṛtasnānaḥ punardvijān |
bhojayecchaktitaḥ kṛtvā maṃdārakusumāṣṭakam || 3 ||
[Analyze grammar]

sauvarṇaṃ puruṣaṃ tadvatpadmahastaṃ suśobhanam |
padmaṃ kṛṣṇatilaiḥ kṛtvā tāmrapātre'ṣṭapatrakam || 4 ||
[Analyze grammar]

pūjya maṃdārakusumairbhāskarāyeti pūrvataḥ |
namaskāreṇa tadvacca sūryāyetyanale dale || 5 ||
[Analyze grammar]

dakṣiṇe tadvadarkāya tathāryamṇe ca nairṛte |
paścime vasudhātre ca vāyavye caṇḍabhānave || 6 ||
[Analyze grammar]

pūṣṇe hyuttarataḥ pūjya ānaṃdāyetyataḥ param |
karṇikāyāṃ tu puruṣaḥ pūjyaḥ sarvātmaneti ca || 7 ||
[Analyze grammar]

śuklavastraiḥ samāveṣṭya bhakṣyairmālyaphalādibhiḥ |
evamabhyarcya tatsarvaṃ dadyādvedavide punaḥ |
bhuṃjītātailalavaṇaṃ vāgyataḥ prāṅmukho gṛhī || 8 ||
[Analyze grammar]

anena vidhinā sarvaṃ saptamyāṃ māsimāsi ca |
kuryātsaṃvatsaraṃ yāvadvittaśāṭhyavivarjitaḥ || 9 ||
[Analyze grammar]

etadeva vratāṃte tu nidhāya kalaśopari |
gobhirvibhavataḥ sārddhaṃ dātavyaṃ bhūtimicchatā || 10 ||
[Analyze grammar]

namo maṃdāranāthāya maṃdārabhavanāya ca |
tvaṃ ca vai tārayasvāsmānasmātsaṃsārakardamāt || 11 ||
[Analyze grammar]

anena vidhinā yastu kuryānmaṃdārakaṃ vratam |
vipāpmā sa sukhī martyaḥ kalpaṃ ca divi modate || 12 ||
[Analyze grammar]

imāmaghaughapaṭaladhvāṃtasadvartidīpikām |
gacchanpragṛhya saṃsāraśarvaryāṃ na skhalennaraḥ || 13 ||
[Analyze grammar]

maṃdāraṣaṣṭhīṃ vikhyātāmīpsitārthaphalapradām |
yaḥ paṭhecchṛṇuyādvāpi sopi pāpaiḥ pramucyate || 14 ||
[Analyze grammar]

ṣaṣṭhīmupoṣya tilapaṅkajakarṇikāyāṃ saṃpūjya bhāskaramaho suravṛkṣapuṣpaiḥ |
yatprāpnuvaṃti puruṣā na hi tatkadācidgobhūhiraṇyatiladāḥ padamāpnuvanti || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 40

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: