Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
yeyaṃ mārgaśire māsi ṣaṣṭhī bharatasattama |
puṇyā pāpaharā dhanyā śivā śāntā gṛhapriyā || 1 ||
[Analyze grammar]

nihatya tārakaṃ ṣaṣṭhyāṃ guhastārakarājavat |
rarāja tena dayitā kārttikeśasya sā tithiḥ |
snānadānādikaṃ karma tasyāmakṣayamucyate || 2 ||
[Analyze grammar]

yasyāṃ paśyaṃti gāṃgeyaṃ dakṣiṇāpathamāśritam |
brahmahatyādipāpaiste mucyaṃte nātra saṃśaya || 3 ||
[Analyze grammar]

tasmādasyāṃ sopavāsaḥ kumāraṃ svarṇasaṃbhavam |
rājataṃ vā mahārāja mṛnmayaṃ vāpi kārayet || 4 ||
[Analyze grammar]

aparāhṇe tataḥ snātvā samācamya yatavratī |
padmāsanastho gāṅgeyaṃ dhyāyaṃstiṣṭhetsamādhinā || 5 ||
[Analyze grammar]

brāhmaṇastu tato vidvāngṛhītvā karakaṃ navam |
pātayettasya śirasi dhārāṃ vai dakṣiṇāmukhaḥ || 6 ||
[Analyze grammar]

candramaṇḍalabhūtānāṃ bhavabhūtipavitritā |
gaṃgākumāradhāreyaṃ patitā tava mastake || 7 ||
[Analyze grammar]

evaṃ snātvā samabhyarcya bhāskaraṃ bhuvanādhipa |
puṣpadhūpādinā paścātpūjayetkṛttikāsutam || 8 ||
[Analyze grammar]

deva senāpate skanda kārttikeya bhavodbhava |
kumāra guha gāṃgeya śaktihasta namo'stu te || 9 ||
[Analyze grammar]

ebhirnnāmapadaiḥ pūjya naivedyaṃ vinivedayet |
phalāni dakṣiṇānnāni candanaṃ malayodbhavam || 10 ||
[Analyze grammar]

pārśvasthau pūjayecchāgakukkuṭau svāmivallabhau |
sakalāpaṃ mayūraṃ ca pratyakṣāṃ himajāṃ tathā || 11 ||
[Analyze grammar]

kṛttikākaṭakaṃ pārśve saṃpūjya skandavallabham |
tenaiva nāmabhirhomaḥ kāryaḥ sājyaistilaistathā || 12 ||
[Analyze grammar]

evaṃ nirvartya vidhivatphalamevaṃ yudhiṣṭhira |
bhakṣayitvā svapedbhūmau svāstṛte darbhasaṃstare || 13 ||
[Analyze grammar]

nālikeraṃ mātuluṃgaṃ nāriṃgaṃ panasaṃ tathā |
jaṃbīraṃ dāḍimaṃ drākṣāṃ hṛdyānyāmraphalāni ca || 14 ||
[Analyze grammar]

śrīphalāmalakaṃ tadvattrapusaṃ kadalīphalam |
krameṇa bhakṣayedrājansaṃyato niyatavratī |
alābhe kalakālaughaphalamadyādataṃdritaḥ || 15 ||
[Analyze grammar]

pratyakṣo hemaghaṭitaśchāgo vā kukkuṭo'thavā |
prātardadyāddvijāyaitatsenānīḥ prīyatāmiti || 16 ||
[Analyze grammar]

senāyāṃ sa ca saṃbhūtaḥ krauñcāriḥ ṣaṇmukho guhaḥ |
gāṃgeyaḥ kārttikeyaśca svāmī bālagrahāgraṇīḥ || 17 ||
[Analyze grammar]

chāgapriyaśśaktidharo dvāro dvādaśamaḥ smṛtaḥ |
prīyatāmiti sarveṣu kramānmāseṣu kīrtayet || 18 ||
[Analyze grammar]

brāhmaṇānbhojayitvādau paścādbhuñjīta vāgyataḥ |
evaṃ saṃvatsarasyānte kārttike māsi śobhane || 19 ||
[Analyze grammar]

kārttikeyaṃ samabhyarcya vāsobhirbhūṣaṇaiḥ saha |
gāṃgeyaḥ kārtikeyaśca sakṛdevaivamācaret || 20 ||
[Analyze grammar]

saṃvatsaravidhiṃ kṛtvā japaṃ homapuraskṛtam |
dadyādviprāya rājendra vācakāya viśeṣataḥ || 21 ||
[Analyze grammar]

ete viprāḥ smṛtā divyā bhaumāstvanye dvijātayaḥ |
pālite'sminvrate pārtha tīrṇaḥ syādbhavasāgarāt || 22 ||
[Analyze grammar]

evaṃ yaḥ kurute bhaktyā naro yoṣidathāpi vā |
sa prāpyeha śubhaṃ kāmaṃ gacchatīndrasalokatām || 23 ||
[Analyze grammar]

sadaiva pūjanīyastu kārtikeyo mahīpate |
kārttikeyādṛte nānyo rājñāṃ pūjyaḥ pravakṣyate || 24 ||
[Analyze grammar]

saṃgrāmaṃ gacchamāno yaḥ pūjayetkṛttikāsutam |
sa sarvaṃ jayate vīro yathendro dānavānraṇe || 25 ||
[Analyze grammar]

tasmātsarvaprayatnena pūjayecchaṃkarātmajam |
pūjyamānastu sadbhaktyā sarvānkāmānprayacchati || 26 ||
[Analyze grammar]

yastu ṣaṣṭhyāṃ naro naktaṃ kuryādbhāratasattama |
sarvapāpavinirmukto gāṃgeyasya sadā vrajet || 27 ||
[Analyze grammar]

śrutvaivaṃ dakṣiṇāṃ māsaṃ gatvā śraddhāsamanvitaḥ |
pūjayed devadeveśaṃ sa gatvā śivamaṃdiram || 28 ||
[Analyze grammar]

skandaṃ guhaṃ śaravaṇodbhavamādidevaṃ śambhoḥ sutaṃ sadayitaṃ girirājaputryāḥ |
svarge nirargalasukhānyanubhūyate na senāpatirbhavati rājyadhuraṃdhuro'sau || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 42

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: