Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
madhurā bhāratī kena vratena madhusūdana |
tathaiva janasaubhāgyamatividyāsu kauśalam || 1 ||
[Analyze grammar]

abhedaścāpi daṃpatyostathā baṃdhujanena ca |
āyuśca vipulaṃ puṃsāṃ jāyate kena keśava || 2 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
samyakpṛṣṭastvayā rājañchṛṇu sārasvataṃ vratam |
yasya saṃkīrtanādeva tuṣyatīha sarasvatī || 3 ||
[Analyze grammar]

yo'yaṃ bhaktaḥ pumānkuryādetadvratamanuttamam |
tadvatsarādau saṃpūjya vipreṇa taṃ samācaret || 4 ||
[Analyze grammar]

atha cādityavāreṇa grahatārābalena ca |
pāyasaṃ bhojayitvā ca kuryādbrāhmaṇavācanam || 5 ||
[Analyze grammar]

śuklavastrāṇi dadyācca sahiraṇyāni śaktitaḥ |
gāyatrīṃ pūjayedbhaktyā śuklamālyānulepanaiḥ |
ebhirmaṃtrapadaiḥ paścātpūrvaṃ kṛtvā kṛtāñjaliḥ || 6 ||
[Analyze grammar]

yathā tu devi bhagavānbrahmā lokapitā mahaḥ |
tvāṃ parityajya no tiṣṭhettathā bhava varapradā || 7 ||
[Analyze grammar]

vedaśāstrāṇi sarvāṇi nṛtyagītādikaṃ ca yat |
vāhitaṃ yattvayā devi tathā me saṃtu siddhayaḥ || 8 ||
[Analyze grammar]

lakṣmīrmedhā varāriṣṭirgorī tuṣṭiḥ prabhā matiḥ |
etābhiḥ pāhi tanubhiraṣṭābhirmāṃ sarasvati || 9 ||
[Analyze grammar]

evaṃ saṃpūjya gāyatrīṃ vīṇākṣamaṇidhāriṇīm |
śuklapakṣe'kṣatairbhaktyā sakamaṃḍalupustakām || 10 ||
[Analyze grammar]

maunavratena bhuñjīta sāyaṃ prātaśca dharmavit |
pañcamyāṃ pratipakṣe ca pūjayitvā suvāsinīḥ || 11 ||
[Analyze grammar]

tilaiśca taṃḍulaprasthaṃ ghṛtapātreṇa saṃyutam |
kṣīraṃ tathā hiraṇyaṃ ca gāyatrī prīyatāmiti || 12 ||
[Analyze grammar]

saṃdhyāyāṃ ca tato maunaṃ tadvrata tu samācaret |
nāṃtarā bhojanaṃ kuryādyāvanmāsāstrayodaśa || 13 ||
[Analyze grammar]

samāpte tu vrate dadyādbhojanaṃ śuklataṃḍulaiḥ |
pūrṇaṃ suvastrayugmaṃ ca gāṃ ca viprāya bhojanam || 14 ||
[Analyze grammar]

devyai vitānaṃ ghaṃṭāṃ ca sitanetraṃ paṭānvitam |
candanaṃ vastrayugmaṃ ca dadhyannaṃ śikharairyutam || 15 ||
[Analyze grammar]

tathopadeṣṭāramapi bhaktyā saṃpūjayedgurum |
vittaśāṭhyena rahito vastramālyānulepanaiḥ || 16 ||
[Analyze grammar]

anena vidhinā yastu kuryātsārasvataṃ vratam |
vidyāvānarthayuktaśca raktakaṃṭhaśca jāyate || 17 ||
[Analyze grammar]

sarasvatyāḥ prasādena vyāsavattu kavirbhavet |
nārī vā kurute yā tu sāpi tatphalabhāginī |
brahmaloke vasettāvadyāvatkalpāyutatrayam || 18 ||
[Analyze grammar]

sārasvataṃ vrataṃ yastu śṛṇuyādapi yaḥ paṭhet |
vidyādharapure so'pi vasetkalpāyutatrayam || 19 ||
[Analyze grammar]

saṃvatsaraṃ vratavareṇa sarasvatīṃ ye saṃpūjayaṃti jagato jananīṃ janitrīm |
madhurasvarāste rūpānvitā vahukalākuśalā bhavaṃti || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 35

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: