Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
paṃcamī dayitā rājannāgānaṃdavivarddhanī |
pañcamyāṃ kila nāgānāṃ bhavatītyutsavo mahān || 1 ||
[Analyze grammar]

vāsukistakṣakaścaiva kāliko māṇibhadrakaḥ |
dhṛtarāṣṭro raivataśca karkoṭakadhanaṃjayau |
ete prayacchaṃtyabhayaṃ prāṇināṃ prāṇajīvinām || 2 ||
[Analyze grammar]

pañcamyāṃ snapayaṃtīha nāgānkṣī reṇa ye narāḥ |
teṣāṃ kule prayacchaṃti abhayaṃ prāṇināṃ sadā || 3 ||
[Analyze grammar]

śaptā nāgā yadā mātrā dahyamānā divāniśam |
nirvāpitā gavāṃ kṣīraistataḥ prabhṛti vallabhāḥ || 4 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
mātrā śaptāḥ kathaṃ nāgāḥ kimuddiśya ca kāraṇam |
kathaṃ vā tasya śāpasya vināśo' bhūjjanārdana || 5 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
uccaiḥśravāśvarājaśca śvetavarṇo'mṛtodbhavaḥ |
taṃ dṛṣṭvā cābravītkadrūrnāgānāṃ jananī svasām || 6 ||
[Analyze grammar]

aśvaratnamidaṃ śvetaṃ paśyapaśyāmṛtodbhavam |
kṛṣṇāṃśca vīkṣyase bālānsarvaśvetānutādya vai || 7 ||
[Analyze grammar]

vinatovāca |
sarvaśveto hayavaro nāyaṃ kṛṣṇo na lohitaḥ |
kathaṃ tvaṃ vīkṣase kṛṣṇaṃ vinatovāca tāṃ svasām || 8 ||
[Analyze grammar]

kadrūruvāca || |
vīkṣe'hamekanayanā kṛṣṇabāla samanvitam |
dvinetrā ca tvaṃ vinate na paśyasi paṇaṃ kuru || 9 ||
[Analyze grammar]

vinatovāca |
ahaṃ dāsī bhavitrī te kṛṣṇakeśe pradarśite |
na ceddarśayase kadru mama dāsī bhaviṣyasi || 10 ||
[Analyze grammar]

evaṃ te vipaṇaṃ kṛtvā gate krodhasamanvite |
suṣupte prājyadoṣe tu kadrūrjihmamaciṃtayat || 11 ||
[Analyze grammar]

āhūya putrān provāca bālā bhūtvā hayottame |
tiṣṭhadhvaṃ vipaṇau jeṣye vinatāṃ jayagṛddhinīm || 12 ||
[Analyze grammar]

procuste jihmabuddhiṃ tāṃ nāgāḥ kadrūṃ vigṛhya ca |
adharma eṣa tu mahānkariṣyāmo na te vacaḥ |
aśapadruṣitā kadrūḥ pāvako vaḥ pradhakṣyati || 13 ||
[Analyze grammar]

gate bahutithe kāle pāṃḍavo janamejayaḥ |
sarpasatraṃ sa kartā vai bhūmāvanyaiḥ suduṣkaram || 14 ||
[Analyze grammar]

tasminsatre ca tigmāṃśuḥ pāvako bhakṣayiṣyati |
evaṃ śaptvā tadā kadrūḥ pratyuvāca na kiṃcana || 15 ||
[Analyze grammar]

mātrā śaptastadā nāgaḥ kartavyaṃ nānvapadyata |
vāsukirduḥkhasaṃtaptaḥ papāta bhuvi mūrcchitaḥ || 16 ||
[Analyze grammar]

vāsukiṃ duḥkhitaṃ dṛṣṭvā brahmā provāca sāṃtvayan |
mā śuco vāsuke'tyarthaṃ śṛṇu madvacanaṃ param || 17 ||
[Analyze grammar]

yāyāvarakule jāto jaratkāruriti dvijaḥ |
bhaviṣyati mahātejāstasminkāle taponidhiḥ || 18 ||
[Analyze grammar]

bhaginīṃ ca jaratkāruṃ tasya tvaṃ pratidāsyasi |
bhavitā tasya putro'sāvastīka iti viśrutaḥ || 19 ||
[Analyze grammar]

sa tatsatraṃ pravṛddhaṃ vai nāgānāṃ bhayadaṃ mahat |
niṣedhayiṣyati munirvāgbhiḥ saṃpūjya pārthivam || 20 ||
[Analyze grammar]

tadiyaṃ bhaginī nāga rūpaudāryaguṇānvitā |
jaratkārurjaratkāroḥ pradeyā hyavi cārataḥ || 21 ||
[Analyze grammar]

yadāsau prārthyate'raṇye yatkiñcitpravadiṣyati |
tatkartavyamaśeṣeṇa icchecchreyastathātmanaḥ || 22 ||
[Analyze grammar]

pitāmahavacaḥ śrutvā vāsukiṃ praṇipatya ca |
tathākarodyathā coktaṃ yatnaṃ paramamāsthitaḥ || 23 ||
[Analyze grammar]

tacchrutvā pannagāḥ sarve praharṣotphullalocanāḥ |
punarjātamivātmānaṃ menire bhujagottamāḥ || 24 ||
[Analyze grammar]

aplave tu nimagnānāṃ ghore yajñāgnisāgare |
āstīkastatra bhavitā plavabhūto'bhayapradaḥ || 25 ||
[Analyze grammar]

śrutvā sa cāgnirājānamṛtvijastadanaṃtaram |
nivartayiṣyati yāgaṃ nāgānāṃ mohanaṃ param || 26 ||
[Analyze grammar]

pañcamyāṃ tacca bhavitā brahmā provāca lelihān |
tasmādiyaṃ mahārāja pañcamī dayitā śubhā || 27 ||
[Analyze grammar]

nāgānāṃ harṣajananī dattā vai brahmaṇā purā |
dattvā tu bhojanaṃ pūrvaṃ brāhmaṇānāṃ tu kāmataḥ || 28 ||
[Analyze grammar]

visṛjya nāgāḥ prīyaṃtāṃ ye kecitpṛthivītale |
himācale ye vasanti yeṃ'tarikṣe divisthitāḥ |
ye nadīṣu mahānāgā ye saraḥsvabhigāminaḥ || 29 ||
[Analyze grammar]

ye vāpīṣu taḍāgeṣu teṣu sarveṣu vai namaḥ || 30 ||
[Analyze grammar]

nāgānviprāṃśca saṃpūjya visṛjya ca yathārthataḥ |
tataḥ paścācca bhuñjīyātsaha bhṛtyairnnarādhipa || 31 ||
[Analyze grammar]

pūrvaṃ madhuramaśnīyātsvecchayā tadanaṃta ram |
evaṃ niyamayuktasya yatphalaṃ tannibodha me || 32 ||
[Analyze grammar]

mṛto nāgapuraṃ yāti pūjyamāno'psarogaṇaiḥ |
vimānavaramārūḍho ramate kālamīpsitam || 33 ||
[Analyze grammar]

iha cāgatya rājāsau sarvarājavaro bhavet |
sarvaratnasamṛddhaśca vāhanāḍhyaśca jāyate || 34 ||
[Analyze grammar]

pañcajanmanyasau rājā dvāparedvāpare bhavet |
ādhivyādhivinirmuktaḥ patnīputrasahāyavān |
tasmātpūjyāśca nāgāśca ghṛtakṣīrādinā sadā || 35 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
daśaṃti yaṃ naraṃ kṛṣṇa nāgāḥ krodhasamanvitāḥ |
bhavetkiṃ tasya daṣṭasya vistarādbrūhi māṃ hare || 36 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
nāgadaṣṭo naro rājanprāpya mṛtyuṃ vrajatyadhaḥ |
adho gatvā bhavetsarpo nirviṣo nātra saṃśayaḥ || 37 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
nāgadaṣṭaḥ pitā yasya bhrātā mātā suhṛtsutaḥ |
svasā vā duhitā bhāryā kiṃ kartavyaṃ vadasva me || 38 ||
[Analyze grammar]

mokṣāya tasya govinda dānaṃ vratamupoṣitam |
brūhi me yaduśārdūla yena svargatimāpnuyāt || 39 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
upoṣyā pañcamī rājannāgānāṃ puṣṭivarddhinī |
varṣamekaṃ tu rājendra vidhānaṃ śṛṇu yādṛśam || 40 ||
[Analyze grammar]

māse bhādrapade yā tu śuklapakṣe mahīpate |
sā ca puṇyatamā proktā grāhyā sadgatikāmyayā || 41 ||
[Analyze grammar]

jñeyā dvādaśa varṣāṃte pañcamyo bharatarṣabha |
caturthyāmekabhaktaṃ tu tasyāṃ naktaṃ prakīrtitam || 42 ||
[Analyze grammar]

bhūricandramayaṃ nāgamathavā kaladhautajam |
kṛtvā dārumayaṃ cāpi utāho mṛnmayaṃ nṛpa || 43 ||
[Analyze grammar]

pañcamyāmarcayedbhaktyā nāgaṃ pañcaphaṇaṃ śṛṇu |
karavīraistathā padmairjātīpuṣpaiḥ suśobhanaiḥ || 44 ||
[Analyze grammar]

gandhapuṣpaiḥ sanaivedyaiḥ pūjya pannagasattamam |
brāhmaṇānbhojayetpaścād ghṛtapāyasamodakaiḥ || 45 ||
[Analyze grammar]

nārāyaṇabaliḥ kāryaḥ sarpadaṣṭasya dehinaḥ |
dāne piṃḍapradāne ca brāhmaṇānāṃ ca tarpayet || 46 ||
[Analyze grammar]

vṛṣotsargastu kartavyo gate saṃvatsare nṛpa |
snānaṃ kṛtvodakaṃ dadyātkṛṣṇo'tra prīyatāmiti || 47 ||
[Analyze grammar]

anaṃto vāsukiḥ śeṣaḥ padmaḥ kambala eva ca |
tathā takṣaka nāgaśca nāgaścāśvataro nṛpa || 48 ||
[Analyze grammar]

dhṛtarāṣṭraḥ śaṃkhapālaḥ kāliyastakṣakastathā |
piṃgalaśca mahānāgo māsimāsi prakīrtitāḥ |
vatsarāṃte pāraṇaṃ syānmahābrāhmaṇabhojanam || 49 ||
[Analyze grammar]

itihāsavide nāgaḥ kāṃcanena kṛto nṛpa |
tathārjunī pradātavyā savatsā kāṃsyadohanā || 50 ||
[Analyze grammar]

eṣa pāraṇake pārtha vidhiḥ prokto vicakṣaṇaiḥ |
kṛte vratavare tasminsadgatiṃ yāṃti bāndhavāḥ || 51 ||
[Analyze grammar]

ye dandaśūkaradanairdaṣṭāḥ prāptā hyadhogatim |
varṣamekaṃ cari ṣyaṃti bhaktyā ye vratamuttamam |
dāṃṣṭrikaṃ mokṣyate teṣāṃ śubhaṃ sthānamavāpsyati || 52 ||
[Analyze grammar]

yaścedaṃ śṛṇuyānnityaṃ paṭhedbhaktyā samanvitaḥ |
na vai kuṭumbe nāgebhyo bhayaṃ bhavati kutracit || 53 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
tadvadbhādrapade māsi pañcamyāṃ śraddhayānvitaḥ |
yastvālikhya naro nāgānkṛ ṣṇavarṇādivarṇakaiḥ |
pūjayedgandhapuṣpaistu sarpirgguggulupāyasaiḥ || 54 ||
[Analyze grammar]

tasya tuṣṭiṃ samāyāṃti pannagāstakṣakādayaḥ |
āsaptamātkulāttasya na bhayaṃ nāgato bhavet || 55 ||
[Analyze grammar]

tasmātsarvaprayatnena nāgānsaṃpūjayedbudhaḥ |
tathā cāśvayuje māsi pañcamyāṃ kurunaṃdana || 56 ||
[Analyze grammar]

kṛtvā kuśamayānnāgāniṃdrāṇyā saha pūjayet |
ghṛtodakābhyāṃ payasā snapayitvā viśāṃpate || 57 ||
[Analyze grammar]

godhūmaiḥ payasā svinnairbhakṣyaiśca vividhaistathā |
yastvasyāṃ vividhānnāgāñchucirbhaktyā samanvitaḥ || 58 ||
[Analyze grammar]

pūjayetkuruśārdūla tasya śeṣādayo nṛpa |
nāgāḥ prītā bhavantīha śāṃtiṃ prāpnoti śobhanām |
sa śāṃtilokamāsādya modate śāśvatīḥ samāḥ || 59 ||
[Analyze grammar]

ityetatkathitaṃ vīra pañcamīvratamuttamam |
tatrāyamucyate maṃtraḥ sarvadoṣaniṣedhakaḥ || 60 ||
[Analyze grammar]

bhaktena bhaktisahitāḥ śatapañcamīṣu ye pūjayaṃti bhujagānkusumopahāraiḥ |
teṣāṃ gṛheṣvabhayadā hi sadaiva sarpāḥ śaśvatpramodaparamā rucayo bhavaṃti || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 36

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: