Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
śāṃtivrataṃ pravakṣyāmi śṛṇuṣvekamanādhunā |
yena cīrṇena śāṃtiḥ syātsarvadā gṛhamedhinām || 1 ||
[Analyze grammar]

pañcamyāṃ śuklapakṣasya kārtike māsi pārthiva |
ārabhya varṣamekaṃ tu hyaśnīyādamlavarjitam || 2 ||
[Analyze grammar]

naktaṃ devaṃ ca saṃpūjya hariṃ śeṣoparisthitam |
anaṃtāyeti pādau tu dhṛtarāṣṭrāya vai kaṭim || 3 ||
[Analyze grammar]

udaraṃ takṣakāyeti1 uraḥ karkoṭakāya ca |
padmāya karṇau saṃpūjya mahāpadmāya doryugam || 4 ||
[Analyze grammar]

śaṃkhapālāya vakṣastu kulikāyeti vai śiraḥ |
evaṃ viṣṇuṃ sarvagataṃ pṛthageva prapūjayet || 5 ||
[Analyze grammar]

kṣīreṇa snapanaṃ kuryāddharimuddiśya vāgyataḥ |
tadagre homayetkṣīraṃ tilaiḥ saha vicakṣaṇaḥ || 6 ||
[Analyze grammar]

evaṃ saṃvatsarasyāṃte kuryādbrāhmaṇabhojanam |
acyutaṃ kāṃcanaṃ kṛtvā suvarṇaṃ tu vicakṣaṇaḥ || 7 ||
[Analyze grammar]

gāṃ savatsāṃ vastrayugaṃ kāṃsyapātraṃ sapāyasam |
hiraṇyaṃ ca yathāśakti brāhmaṇāyopapādayet || 8 ||
[Analyze grammar]

evaṃ yaḥ kurute bhaktyā vratametannarādhipa |
tasya śāṃtirbhavennityaṃ nāgānāmabhayaṃ tathā || 9 ||
[Analyze grammar]

śeṣāhibhogaśayanasthamayogasūtiṃ saṃpūjya yajñapuruṣaṃ patageṃdranātham |
ye pūjayaṃti madhuraiḥ sitapañcamīṣu teṣāṃ na nāgajanitaṃ bhayamabhyupaiti || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 34

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: