Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
dvādaśābde hi kṛṣṇāṃśe yathājātaṃ tathā śṛṇu |
iṣaśukladaśamyāṃ ca rājñāṃ jātaḥ samāgamaḥ || 1 ||
[Analyze grammar]

kānyakubje mahāramye nānābhūpāḥ samāyayuḥ |
śrutvā parājayaṃ rājño mahīrājasya lakṣaṇaḥ || 2 ||
[Analyze grammar]

kṛṣṇāṃśadarśane vāṃchā tasya cāsīttadā mune |
pitṛvyaṃ bhūpatiṃ prāha draṣṭuṃ yāsyāmi taṃ śubham || 3 ||
[Analyze grammar]

jito yena mahīrājaḥ sarvalokaprapūjitaḥ |
iti śrutvā vacastasya jayacaṃdro mahīpatiḥ |
bhrātṛjaṃ praṇataṃ prāha śṛṇu śuklayaśaskara || 4 ||
[Analyze grammar]

rājarājapadaṃ te hi kathaṃ saṃhartumicchasi |
ityuktvā jayacaṃdrastu tadājñāṃ naiva dattavān || 5 ||
[Analyze grammar]

rājānaste ca sahitāḥ svasainyaiḥ parivāritāḥ |
kṛṣṇāṃśaṃ draṣṭumicchantaḥ saṃyayuśca mahīpatim || 6 ||
[Analyze grammar]

śirīṣākhyapurasthaṃ ca jñātvā kṛṣṇāṃśamuttamam |
mahīpatiṃ puraskṛtya samājagmurnṛpāstadā || 7 ||
[Analyze grammar]

dadṛśustaṃ mahātmānaṃ puṃḍarīkanibhānanam |
prasannavadanāḥ sarve praśaśaṃsuḥ samaṃtataḥ || 8 ||
[Analyze grammar]

tadā mahīpatiḥ kruddho vacanaṃ prāha bhūpatīn |
yasyeyaṃ ca kṛtā ślāghā yuṣmābhirdūravāsibhiḥ |
pitarau tasya balinau māhiṣmatyāṃ mṛtiṃ gatau || 9 ||
[Analyze grammar]

jambuko nāma bhūpālo nārmadīyaiḥ samanvitaḥ |
baddhvā tau prayayau gehaṃ luṃṭhayitvā dhanaṃ bahu |
śilāpatre samāropya tayorgātramacūrṇayat |
śirasī ca tayośchittvā vaṭavṛkṣe samāruhat || 10 ||
[Analyze grammar]

adyāpi tau sthitau vīrau hā putreti prabhāṣiṇau |
pretadehe ca pitarau yasya prāpto mahābalo |
tasyodayo vṛthā jñeyo vṛthākīrtiḥ priyaṃkarī || 11 ||
[Analyze grammar]

iti śrutvā sa kṛṣṇāṃśo bhūpatīnprāha namradhīḥ |
gatau matpitarau sārddhaṃ gurjare yatra vai raṇaḥ || 12 ||
[Analyze grammar]

mlecchairnarāśanaiḥ sārddhaṃ tannṛpeṇa raṇo'bhavat |
deśarājo vatsarājo yuddhaṃ kṛtvā bhayaṃkaram |
mlecchaistaiśca hatau tatra śruteyaṃ viśrutā kathā || 13 ||
[Analyze grammar]

mātulenādya kathitaṃ navīnaṃ maraṇaṃ tayoḥ |
cetsatyaṃ vacanaṃ tasya pauruṣaṃ mama paśyata || 14 ||
[Analyze grammar]

ityuktvā tānsa kṛṣṇāṃśo mātaraṃ prāha satvaram |
hetuṃ ca varṇayāmāsa bhāṣitaṃ ca mahīpateḥ || 15 ||
[Analyze grammar]

śrutvā vajrasamaṃ vākyaṃ ruroda jananī tadā |
nottaraṃ pradadau mātā pati duḥkhena duḥkhitā || 16 ||
[Analyze grammar]

jñātvā pitṛvadhaṃ śrutvā jambukaṃ śivakiṃkaram |
manasā sa ca kṛṣṇāṃśastuṣṭāva parameśvarīm || 17 ||
[Analyze grammar]

jaya jaya jaya jagadamba bhavāni hyakhilalokasurapitṛmunikhāni |
tvayā tataṃ sacarācarameva viśvaṃ pātamidaṃ hṛtameva || 18 ||
[Analyze grammar]

iti dhyātvā sa kṛṣṇāṃśaḥ suṣvāpa nijasa dmani |
tadā bhagavatī tuṣṭā tālanaṃ balavattaram |
mohayitvāśu tatpārśve preṣayāmāsa sarvagā || 19 ||
[Analyze grammar]

caturlakṣabalaiḥ sārddhaṃ tālanaḥ śīghramāgataḥ |
svasainyaṃ codayāmāsa caikalakṣaṃ mahābalam || 20 ||
[Analyze grammar]

balakhānistadā prāptaścaikalakṣabalānvitaḥ |
anujaṃ tatra saṃsthāpya śirīṣākhye mahābalaḥ || 21 ||
[Analyze grammar]

sajjībhūtānsamālokya tānudyāne sasainyakān |
bhītaḥ parimalo rājā kṛṣṇāṃśaṃ prati cāyayau || 22 ||
[Analyze grammar]

vihvalaṃ nṛpamālokya kṛṣṇāṃśo'śvāsayanmudā || 23 ||
[Analyze grammar]

lakṣasainyaṃ tadīyaṃ ca gṛhītvā cādhipo'bhavat |
śataghnyaḥ paṃcasāhasrā nānāvarṇāḥ suvāhanāḥ || 24 ||
[Analyze grammar]

patākāḥ pañcasāhasrāḥ sāhasraṃ kāṣṭhakāriṇaḥ |
gajā daśasahasrāśca rathāḥ paṃcasahasrakāḥ || 25 ||
[Analyze grammar]

trilakṣāśca hayāḥ sarve uṣṭrā daśasahasrakāḥ |
śeṣāḥ padātayo jñeyāsta sminsainye bhayānake || 26 ||
[Analyze grammar]

tālanaśca samāyātaḥ sarvasenādhipo'bhavat |
devasiṃho rathānāṃ ca sarveṣāmīśvaro'bhavat || 27 ||
[Analyze grammar]

balakhānirhayānāṃ ca sarveṣāmadhipo'bhavat |
āhlādaśca gajānāṃ ca sarveṣāmadhipo'bhavat |
pattīnāṃ caiva sarveṣāṃ kṛṣṇāṃśaścādhipo'bhavat || 28 ||
[Analyze grammar]

natvā te malanāṃ bhūpo dattvā dānānyanekaśaḥ |
samāyayuśca te sarve dakṣiṇāśāṃ balānvitāḥ || 29 ||
[Analyze grammar]

pakṣamātragataḥ kālo mārge tasminraṇaiṣiṇām |
chittvā tatra vanaṃ ghoraṃ nānākaṃṭakasaṃyutam |
senāṃ nivāsayāmāsurnirbhayāste mahābalāḥ || 30 ||
[Analyze grammar]

devasiṃhamatenaiva yoginaste tadābhavan |
nartakaścaiva kṛṣṇāṃśaścāhlādo ḍamarupriyaḥ || 31 ||
[Analyze grammar]

maḍḍudhārī tadā devo vīṇādhārī ca tālanaḥ |
vatsajaḥ kāṃsyadhārī ca balakhānirmahābalaḥ || 32 ||
[Analyze grammar]

māturagre sthitāste vai nanṛtuḥ premavihvalāḥ |
mohitā devakī cāsīnna jñātaṃ tatra kāraṇam || 33 ||
[Analyze grammar]

mohitāṃ mātaraṃ dṛṣṭvā paraṃ harṣamupāyayuḥ |
tadā tāṃ kathayāmāsurvayaṃ te tanayā hi bhoḥ || 34 ||
[Analyze grammar]

natvā tāṃ prayayuḥ sarve purīṃ māhiṣmatīṃ śubhām |
nagaraṃ mohayāmāsurvādyagānaviśāradāḥ || 35 ||
[Analyze grammar]

dūtyā sārddhaṃ riporgehaṃ yayuste kāryatatparāḥ |
nṛtyagānasuvādyaiśca rājñaste mohane ratāḥ || 36 ||
[Analyze grammar]

visaṃjñāṃ mahiṣīṃ kṛtvā kṛṣṇāṃśaḥ sarvamohanaḥ |
prāptavāṃstatra yatrāsau tatsutā vijayaiṣiṇī || 37 ||
[Analyze grammar]

dṛṣṭvā sā suṃdaraṃ rūpaṃ śyāmāṃgaṃ puruṣottamam |
mumoha vaśamāpannā maithunārthaṃ samudyatā || 38 ||
[Analyze grammar]

dṛṣṭvā tathā gatāṃ nārīṃ kṛṣṇāṃśaḥ ślakṣṇayā girā |
śatrorbhedaṃ ca papraccha kāminīṃ madavihvalām || 39 ||
[Analyze grammar]

sāha bho devakīputra yadi pāṇiṃ grahīṣyasi |
tarhi te kathayiṣyāmi piturbhedaṃ hi dāruṇam || 40 ||
[Analyze grammar]

tathetyuktvā sa balavāṃstasyāḥ pāṇiṃ gṛhītavān |
jñātvā bhedaṃ ripoḥ sarvaṃ tāmāśvāsya yayau mudā || 41 ||
[Analyze grammar]

etasminnantare rājñī bādhitā prāha yoginam |
deśarājapriyāhāraṃ navalakṣasya mūlyakam |
tubhyaṃ dāsyāmi saṃtuṣṭā nṛtyagānavimohitā || 42 ||
[Analyze grammar]

iti śrutvā vatsasutastāṃ praśasya gṛhītavān |
prayayau baṃdhubhiḥ sārddhaṃ jambūko yatra tiṣṭhati || 43 ||
[Analyze grammar]

nanarta tatra kṛṣṇāṃśo balakhāniragāyata |
āhlādastālano devo dadhmurvādyagatīrmudā || 44 ||
[Analyze grammar]

mohito'bhūnnṛpastatra kāliyaḥ svajanaiḥ saha |
kāmaṃ varaya kṛṣṇāṃga yacca te hṛdaye sthitam || 45 ||
[Analyze grammar]

iti śrutvā vacaḥ śatrorbalakhānirmahābalaḥ |
tamāha bho mahīpāla lakṣāvartirvarāṃganā |
svavidyāṃ darśayenmahyaṃ tadā tṛptiṃ vrajāmyaham || 46 ||
[Analyze grammar]

iti śrutvā tathā matvā lakṣāvartiṃ nṛpottamaḥ |
sabhāyāṃ nartayāmāsa deśarājapriyāṃ tathā || 47 ||
[Analyze grammar]

sā veśyā sutamāhlādaṃ jñātvā yogitvamāgatam |
ruroda tatra duḥkhārtā netrādaśrūṇi muṃcatī || 48 ||
[Analyze grammar]

ruditāṃ tāṃ samālokya rudannāhlāda eva saḥ |
svabhujau tāḍayāmāsa tatpriyārthe mahābalaḥ || 49 ||
[Analyze grammar]

kṛṣṇāṃśastatra taṃ hāraṃ tasyāḥ kaṃṭhe pradattavān |
uvāca krodhatāmrākṣastāmāśvāsya punaḥpunaḥ || 50 ||
[Analyze grammar]

ahaṃ codayasiṃho'yaṃ piturvairārthamāgataḥ |
haniṣyāmi ripuṃ bhūpaṃ sātmajaṃ sabalaṃ tathā || 51 ||
[Analyze grammar]

iti śrutvā vacastasya kāliyo balavattaraḥ |
piturājñāṃ puraskṛtya śatavyūhasamanvitaḥ || 52 ||
[Analyze grammar]

teṣāṃ ca baṃdhanāyaiva kapāṭaṃ samaruddha saḥ |
tāñchatrūnsamanujñāya pāśahastānsaśastragān || 53 ||
[Analyze grammar]

svaṃsvaṃ khaḍgaṃ samākṛṣya kṣatriyāste samāghnata |
śataśūre hate taiśca kāliyo bhayakātaraḥ || 54 ||
[Analyze grammar]

tyaktvā tātaṃ pradudrāva te tu gehādbahiryayuḥ |
svasainyaṃ śīghramāsādya yuddhāya samupasthitaḥ |
śibirāṇi kṛtānyeva narmadākūlamāsthitaiḥ || 55 ||
[Analyze grammar]

kṛtvā tu narmadāsetuṃ nalvamātraṃ supuṣṭidam |
svasainyaṃ tārayāmāsa caturaṃgasamanvitam || 56 ||
[Analyze grammar]

rurodha nagarīṃ sarvāṃ balakhānirbalairyutaḥ |
śataghnīragrataḥ kṛtvā mahāśabdakarīstadā |
māhiṣmatyāśca harmyāṇi pātayāmāsa bhūtale || 57 ||
[Analyze grammar]

narāśca svakulaiḥ sārddhaṃ mukhyadravyasamanvitāḥ |
viṃdhyādreśca guhāṃ prāpya tatroṣurbhayakātarāḥ || 58 ||
[Analyze grammar]

kāliyastu gajānīke paṃcaśabdagaje sthitaḥ |
hastipā daśasāhasrā yuddhāya samupāyayuḥ || 59 ||
[Analyze grammar]

tasyānujaḥ sūryavarmā trilakṣaisturagairyutaḥ |
tuṃdilaśca rathaiḥ sārddhaṃ rathasthaśca sahasrakaiḥ || 60 ||
[Analyze grammar]

raṃkaṇo vaṃkaṇaścobhau caturlakṣapadātibhiḥ |
jagmatustau mahāmlecchau mlecchabhūpasahasrakaiḥ |
dākṣiṇātyagrāmapāste tau puraskṛtya saṃyayuḥ || 61 ||
[Analyze grammar]

ubhe sene samāsādya yuddhāya samupasthite |
tayośca tumulayuddhamabhavallomaharṣaṇam || 62 ||
[Analyze grammar]

triyāme rudhiraisteṣāṃ nadī prāvartata drutam |
dṛṣṭvāsrajāṃ nadīṃ ghorāṃ māṃsakardamavāhinīm |
balakhānirameyātmā khaṅgapāṇirnaro yayau || 63 ||
[Analyze grammar]

bhallahastastadā devo manorathahaye sthitaḥ |
biṃdulasthaśca kṛṣṇāṃśaḥ khaṅgenaiva ripūnahan || 64 ||
[Analyze grammar]

āhlādaśca gadāhastaḥ pothayāmāsa vāhinīm |
rūpaṇo nāma śūdraśca śaktihastonyahanripūn |
tālano hastanistriṃśo māhiṣmatyāṃ hananyayau || 65 ||
[Analyze grammar]

evaṃ mahābhaye jāte raṇe tasminmahābale |
dudruvuḥ sarvato vīrāḥ pāhipāhītyathābruvan || 66 ||
[Analyze grammar]

prabhagnaṃ svabalaṃ dṛṣṭvā kāliyo balakhānikam |
gajasthastāḍayāmāsa svabāṇaistaṃ mahābalaḥ || 67 ||
[Analyze grammar]

hariṇī vaḍavā tasya jñātvā svāminamāturam |
gajopari samāsthāya svapādaistamapātayat || 68 ||
[Analyze grammar]

patite kāliye vīre paṃcaśabdo mahāgajaḥ |
śṛṃkhalaistāḍayāmāsa śūrāṃstānmadamattakān || 69 ||
[Analyze grammar]

mūrcchite paṃcaśūre tu rūpaṇo bhayakātaraḥ |
devakīṃ varṇayāmāsa yathājātaṃ gajena vai || 70 ||
[Analyze grammar]

tadā tu duḥkhitā devī dolāmāruhya satvarā |
taṃ gajaṃ ca samāsādya varṇayāmāsa kāraṇam || 71 ||
[Analyze grammar]

gajarāja namastubhyaṃ śakradatta mahābala |
ete putrāstu te vīra pālanīyā yathā pituḥ || 72 ||
[Analyze grammar]

iti śrutvā divyagajo devamāyāviśāradaḥ |
devakīṃ śaraṇaṃ prāpya kṣamasvāgaskṛtaṃ mama || 73 ||
[Analyze grammar]

ityukte gajarāje tu kṛṣṇāṃśo balavattaraḥ |
tyaktvā mūrcchāṃ yayau tatra yatrāhlādaśca mūrcchitaḥ || 74 ||
[Analyze grammar]

tamutthāpya karasparśairbalakhānisamanvitaḥ |
piturgajaṃ mahāmattamāhlādāya pradattavān |
karāla mandaṃ smitaṃ rūpaṇāya tadā dadau || 75 ||
[Analyze grammar]

mūrcchitaṃ kāliyaṃ śatruṃ baddhvā sa nigaḍairdṛḍhaiḥ |
senāntaṃ preṣayāmāsa balakhānirmahābalaḥ || 76 ||
[Analyze grammar]

sūryavarmā tadā jñātvā baddhaṃ baṃdhuṃ ca kāliyam |
prayayau śatrusenāntaṃ krodhena sphuritādharaḥ || 77 ||
[Analyze grammar]

tamāyāntaṃ samālokya te vīrā yuddhadurmadāḥ |
rathasthaṃ maṃḍalīkṛtya svasvamastraṃ samākṣipan || 78 ||
[Analyze grammar]

kuṃṭhite'stre tadā teṣāṃ vismitāste'bhavanmune |
cintāṃ ca mahatīṃ prāptāḥ kathaṃ vadhyo bhavedayam || 79 ||
[Analyze grammar]

tasyāstraiste mahāvīrā vraṇārtibhayapīḍitāḥ |
tyaktvā yuddhaṃ punargatvā raṇaṃ cakruḥ punaḥpunaḥ || 80 ||
[Analyze grammar]

evaṃ kati dinānyeva babhūva raṇa uttamaḥ |
āhlādo vatsajo devastālano bhayasaṃyutaḥ |
kṛṣṇāṃśaṃ śaraṇaṃ jagmustena vīreṇa mohitāḥ || 81 ||
[Analyze grammar]

kṛṣṇastu taṃ tathā dṛṣṭvā devīṃ viśvavimohinīm |
tuṣṭāva manasā vīro rātrisūktaṃ paṭhanhṛdi || 82 ||
[Analyze grammar]

tadā tuṣṭā jagaddhātrī durgā durgārtināśinī |
mohayitvā tu taṃ vīraṃ tatraivāṃtaradhīyataḥ || 83 ||
[Analyze grammar]

nidrayā mohitaṃ dṛṣṭvā kṛṣṇāṃśastu mahābalaḥ |
babaṃdha nigaḍaistaṃ ca devakyante samāgamat || 84 ||
[Analyze grammar]

tuṃdilaśca tathā jñātvā bhātṛśokapariplutaḥ |
ājagāma hayārūḍhaḥ khaṅgahasto mahābalaḥ |
ripusainyasya madhye tu bahuśūrānatāḍayat || 85 ||
[Analyze grammar]

māhiṣmatyāśca te śūrā raṃkaṇena samanvitāḥ |
tatsainyaṃ bhañjayāmāsustālanena prapālitam || 86 ||
[Analyze grammar]

pradrutaṃ svaṃ balaṃ dṛṣṭvā tālanaḥ parighāyudhaḥ |
śirāṃsi pothayāmāsa mlecchānāṃ ca pṛthakpṛthak || 87 ||
[Analyze grammar]

vaṃkaṇaṃ ca tathā hatvā khaḍgenaiva ca raṃkaṇam |
tuṃdilaṃ ca tathā baddhvā dinānte śibiraṃ yayau || 88 ||
[Analyze grammar]

kāliye ca ripau baddhe subaddhe sūryavarmaṇi |
tuṃdile ca tathā baddhe raṃkaṇe vaṃkaṇe hate || 89 ||
[Analyze grammar]

sahasraṃ mleccharājāno hataśeṣā balānvitāḥ |
pakṣamātramahorātraṃ yuddhaṃ cakruḥ samaṃtataḥ || 90 ||
[Analyze grammar]

pratyahaṃ tālano vīraḥ senāpatiramarṣaṇaḥ |
ṣaṣṭiṃ bhūpāñjaghānāśu śatrusainyabhayaṃkaraḥ || 91 ||
[Analyze grammar]

bhayabhītā ripoḥ śūrā hatā bhūpā hataujasaḥ |
hataśeṣā yayurgehamarddhasainyā bhayāturāḥ || 92 ||
[Analyze grammar]

jambukastu tathā śrutvā duḥkhito gehamāyayau |
vrataṃ hyanaśanaṃ kṛtvā rātrau śocannaśeta saḥ || 93 ||
[Analyze grammar]

niśīthe samanuprāpte tatsutā vijayaiṣiṇī |
pūrṇā tu sā kalā jñeyā rādhāyā vrajavāsinī || 94 ||
[Analyze grammar]

āśvāsya pitaraṃ taṃ ca yayau māyāviśāradā |
rakṣakāñchivirāṇāṃ ca mohayitvā samāyayau || 99 ||
[Analyze grammar]

bhrātaro tatra gatvāsau yatra sarvānabodhayat |
kṛtvā sā rākṣasīṃ māyāṃ paṃcavīrānamohayat || 96 ||
[Analyze grammar]

nirastrakavacānbaṃdhūnpratidolāṃ samāruhat |
pituraṃtikamāsādya tasmai bhrātṛndadau mudā || 97 ||
[Analyze grammar]

prabhāte bodhitāḥ sarve snānadhyānādikāḥ kriyāḥ |
kṛtvā yayū ripoḥ śālāṃ dṛṣṭavanto na tāṃstadā || 98 ||
[Analyze grammar]

babhūburduḥkhitāḥ sarve kimidaṃ kāraṇaṃ katham |
tānuvāca tadā devaḥ prāptā hyatra ripoḥ sutā || 99 ||
[Analyze grammar]

kṛtvā sā rākṣasīṃ māyāṃ hṛtvā tāngehamāyayau |
tasmādyūyaṃ mayā sārddhaṃ gatvā yatraiva tadguruḥ || 100 ||
[Analyze grammar]

viṃdhyopari mahāraṇye nānāsattvaniṣevite |
kuṭīraṃ tasya tatraiva nāmnaivailavilī hi saḥ || ilavilā |
yogasiddhiyutaḥ kāmī rākṣasebhyo hi nirbhayaḥ || 101 ||
[Analyze grammar]

jambukasya sutā tatra pratyahaṃ svajanairyutā |
ekākinī ca sā rātrau svaṃ guruṃ tamarīramat || 102 ||
[Analyze grammar]

kṛteyaṃ cailavilinā māyā manujamohinī |
kāryasiddhiṃ gamiṣyāmo gatvā taṃ puruṣādhamam |
iti śrutvā tu catvāro vināhrādaṃ yayurvanam || 103 ||
[Analyze grammar]

gītanṛtyapravādyaiśca mohayitvā ca ta dine |
vāsaṃ cakruśca tatraiva dhūrtaṃ māyāviśāradam || 104 ||
[Analyze grammar]

sa tu pūrvabhave daityaścitro nāma mahāsuraḥ |
bāṇakanyāmuṣāṃ nityamavāñchacchiva pūjakaḥ |
jāta ailavilī nāma pakṣapūjī sa vegavān || 105 ||
[Analyze grammar]

tayormadhye pramāṇo'yaṃ vivāho me yadā bhavet |
tadāhaṃ tvāṃ bhajiṣyāmi saṃtyaktvodvāhitaṃ patim || 106 ||
[Analyze grammar]

hate tasminmahādhūrte gatvā saṃgrāmamūrddhani |
jambukasya yayurdurgaṃ dṛṣṭvā te taṃ samāruhan |
hatvā tatra sthitānvīrāñchataghnyaḥ parikhākṛtāḥ || 107 ||
[Analyze grammar]

tadā tu jambuko rājā śivadattavaro balī |
jitvā pañca mahāvīrānbaddhvā tānnigaḍairdṛḍhaiḥ |
śaivaṃ yajñaṃ ca kṛtavāṃsteṣāṃ nāmnopabṛṃhitam || 108 ||
[Analyze grammar]

rūpaṇastu tathā jñātvā devakīṃ pratyavarṇayat |
tadā tu duḥkhitā devī bhavānīṃ bhayahāriṇīm |
manasā ca jagāmāśu śaraṇyāṃ śaraṇaṃ satī || 109 ||
[Analyze grammar]

tadā tuṣṭā jagāddhātrī svapnāṃte tāmavarṇayat |
aho devaki kalyāṇi putraśokaṃ tyajādhunā || 110 ||
[Analyze grammar]

yadā tu jambuko rājā śivadattavaro balī |
homaṃ kartā sa maṃdātmā teṣāṃ ca balihetave || 111 ||
[Analyze grammar]

mohayitvā tadāhaṃ taṃ mocayitvā ca te sutān |
vijayaṃ te pradāsyāmi mā ca śoke manaḥ kṛthāḥ || 112 ||
[Analyze grammar]

iti śrutvā satī devī namaskṛtya maheśvarīm |
pūjayāmāsa vidhivaddhūpadīpopahārakaiḥ || 113 ||
[Analyze grammar]

etasminnaṃtare rājā devamāyāvimohitaḥ |
suṣvāpa tatra homānte te ca jātā hyabaṃdhanāḥ || 114 ||
[Analyze grammar]

tairbaddho jambuko rājā nigaḍairāyasairdṛḍhaiḥ |
te taṃ baddhvā yayuḥ śīghraṃ devakīṃ prati nirbhayāḥ || 115 ||
[Analyze grammar]

etasminnaṃtare tatra kāliyādyāstrayaḥ sutāḥ |
trilakṣaṃ sainyamādāya yuddhāya samupāyayuḥ || 116 ||
[Analyze grammar]

punaryuddhamabhūdghoraṃ senayorubhayostadā |
tālanādyāśca catvāro hatvā tāṃ ripuvāhinīm || 117 ||
[Analyze grammar]

trīñchatrūnkoṣṭhakīkṛtya svaśastrairjaghnurūrjitāḥ |
evaṃ dināni katicittatra jāto mahāraṇaḥ || 118 ||
[Analyze grammar]

kāliyo duḥkhito bhūtvā sasmāra manasā haram |
mohanaṃ maṃtramāsādya mohayāmāsa tānripūn || 119 ||
[Analyze grammar]

etasminnaṃtare devī devakī patidevatā |
pātivratyasya puṇyena sutāṃtikamupāgatā || 120 ||
[Analyze grammar]

bodhayitvā tu kṛṣṇāṃśaṃ pañcaśabdagajasthitam |
punastuṣṭāva jananīṃ sarvaviśvavimohinīm |
tadā tuṣṭā svayaṃ devī bodhayāmāsa tānmudā || 121 ||
[Analyze grammar]

āhlādaḥ sūryavarmāṇaṃ kāliyaṃ ca tato'nujaḥ |
jaghāna balakhānistaṃ tundilaṃ jambukātmajam || 122 ||
[Analyze grammar]

te tu pūrvabhave vipra jarāsaṃdhaḥ sakāliyaḥ |
dvivido vānaraḥ śūraḥ sūryyavarmeha cābhavat || 123 ||
[Analyze grammar]

triśirāstudilo jātaḥ śṛgālaḥ sa ca jambukaḥ |
nityavairakarāḥ sarve bhūpāścāsanmahītale || 124 ||
[Analyze grammar]

hateṣu śatruputreṣu devakī jambukaṃ ripum |
khaṅgena tarjayāmāsa patiśokaparāyaṇā || 125 ||
[Analyze grammar]

kṛṣṇāṃśaḥ śirasī pitrorgṛhītvā snehakātaraḥ |
jambukasyaiva hadaye sthāpayāmāsa vihvalaḥ || 126 ||
[Analyze grammar]

vihasya tau tadā tatra procaturvacanaṃ priyam |
ciraṃ jīva hi kṛṣṇāṃśa gayāṃ kuru mahāmate |
iti vāṇī tayorjātā balino pretadehayoḥ || 127 ||
[Analyze grammar]

khaḍgahastā ca sā devī śilāyaṃtre tu taṃ ripum |
saṃsthāpya codayāmāsa svaputrānharṣasaṃyutā || 128 ||
[Analyze grammar]

he putrāḥ svapituḥ śatruṃ jambukaṃ puruṣādhamam |
khaṇḍakhaṇḍaṃ ca tilaśaḥ kṛtvānandasamanvitāḥ || 129 ||
[Analyze grammar]

saṃcūrṇayata tadgātraṃ tattailairmadanirmitaiḥ |
snāsyāmyahaṃ tathetyuktvā ruroda jananī bhṛśam || 130 ||
[Analyze grammar]

tathā kṛtvā tu te putrā mahiṣīṃ sasutāṃ tadā |
balakhāniyutāstatrāhūya cakruśca tatkriyām || 131 ||
[Analyze grammar]

tadā parimalaṃ rājñī dṛṣṭvā svāminamāturam |
maraṇāyonmukhaṃ vipra paṃcatvamagamanmune || 132 ||
[Analyze grammar]

tatsutā khaḍgamānīya balakhānibhujaṃ prati |
kṛtitvā mūrchayitvā taṃ tatpakṣānanvadhāvata || 133 ||
[Analyze grammar]

tālanaṃ devasiṃhaṃ ca rāmāṃśaṃ ca tathāvidham |
kṛttvānyāṃśca tathā śatrūnagacchatkulakātarā || 134 ||
[Analyze grammar]

kṛṣṇāṃśaṃ mohayitvāśu māyayā ca samāharat |
hate tatra śate śūre balakhāniramarṣitaḥ |
tacchiraśca samāhṛtya citāyāṃ ca samākṣipat || 135 ||
[Analyze grammar]

tadā vāṇī samutpannā balakhāne śṛṇuṣva bhoḥ |
avadhyā ca sadā nārī tvayā vadhyā hyadharmiṇaḥ || 136 ||
[Analyze grammar]

phalamasya vivāhe sve bhoktavyaṃ pāpakarmaṇaḥ |
iti śrutvā tadā duḥkhī balakhāniryayau puram || 137 ||
[Analyze grammar]

tatastu sainikāḥ sarve mahāharṣasamanvitāḥ |
śatoṣṭrabhāravāhyāni luṃṭhayitvā dhanāni ca || 138 ||
[Analyze grammar]

mahāvatīṃ samājagmuḥ kṛtakṛ tyatvamāgatāḥ |
hataśeṣaiścārddhasainyaiḥ sahitā gehamāyayuḥ || 139 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṃḍāparaparyāye kali yugīyetihāsasamuccaye dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 12

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: