Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

ṛṣaya ūcuḥ |
kasminmāsyabhavadyuddhaṃ tayoḥ katidināni ca |
tatpaścātsva purīṃ prāya tadā kimabhavanmune || 1 ||
[Analyze grammar]

sūta uvāca |
pauṣamāsyabhavadyuddhaṃ tayoḥ śatadināni ca |
jyeṣṭhe māsi gṛhaṃ prāptā dadhmurvādyānyanekaśaḥ || 2 ||
[Analyze grammar]

śrutvā parimalo rājā svasutāñjayino balīn |
dadau dānāni viprebhyaḥ sukhaṃ jātaṃ gṛhegṛhe || 3 ||
[Analyze grammar]

iti śrutvā mahīrājo balakhāniṃ mahābalam |
tatrāgatya namaskṛtya vacanaṃ prāha namradhīḥ || 4 ||
[Analyze grammar]

arddhakoṭimitaṃ dravyaṃ mattaḥ prāpya sukhī bhava |
māhiṣmatyāśca rāṣṭraṃ me dehi vīra namostu te || 5 ||
[Analyze grammar]

varṣe varṣe ca taddravyaṃ gṛhāṇa balavanprabho |
iti śrutvā tathā matvā balakhānirgṛhaṃ yayau || 6 ||
[Analyze grammar]

vayastrayodaśābde ca kṛṣṇāṃśe balavattare |
yathā jātā harerlīlā bhṛguśreṣṭha tathā śṛṇu || 7 ||
[Analyze grammar]

bhādre śukle trayodaśyāṃ cāhlādaḥ sānujo yayau |
gayārthe dhanamādāya hastyaśvarathasaṃkulam || 8 ||
[Analyze grammar]

kṛṣṇāṃśo bindulārūḍho vatsajo hariṇīsthitaḥ |
devaḥ papīhakārūḍhaḥ sukhakhāniḥ karālake || 9 ||
[Analyze grammar]

catvāro dvidinānte ca gayākṣetraṃ samāyayuḥ |
pūrṇimāṃte puraskṛtya ṣoḍaśaśrāddhakāriṇaḥ || 10 ||
[Analyze grammar]

śataṃ śataṃ gajāṃścaiva bhūṣitāṃśca rathāstathā |
dadurhayānsahasraṃ ca hemamālāvibhūṣi tān || 11 ||
[Analyze grammar]

dhenūrhiraṇyaratnāni vāsāṃsi vividhāni ca |
dattvā te suphalībhūya svagehāya dadhurmanaḥ || 12 ||
[Analyze grammar]

lakṣāvartistu yā veśyā yayau badarikāśramam |
prāṇāṃstatra parityajya sāpsarastvamupāgatā || 13 ||
[Analyze grammar]

rākāṃ caṃdre tu saṃprāptaṃ rāhugraste tamomaye |
kāśyāṃ samāgatā bhūpā nānā deśyāḥ kulaiḥ saha || 14 ||
[Analyze grammar]

himālayagirau ramye nānādhātuvicitrite |
tatra śārdūlavaṃśīyo netrasiṃho mahīpatiḥ || 15 ||
[Analyze grammar]

ratnabhāno hate śūre netrasiṃho bhayāturaḥ |
navatuṃge samāsādya toṣayāmāsa vāsavam || 16 ||
[Analyze grammar]

dvādaśābdāntare devo dadau ḍhakkāmṛtaṃ mudā |
pārvatyā nirmitaṃ yattu vāsavāya svasevine || 17 ||
[Analyze grammar]

dadau ḍhakkāmṛtaṃ rājñe punaḥ prāha śubhaṃ vacaḥ |
asya śabdena bhūpāla tvaṃ sainyaṃ jīvayiṣyasi || 18 ||
[Analyze grammar]

kṣayaṃ śīghraṃ gamiṣyaṃti śatravaste mahābhaṭāḥ |
prāpte ḍhakkāmṛte tasminnetrasiṃho mahābalaḥ || 19 ||
[Analyze grammar]

nagaraṃ kārayāmāsa tatra sarvajanairyutam |
yojanāntaṃ caturdvāraṃ durādharṣaṃ paraiḥ sadā || 20 ||
[Analyze grammar]

netrasiṃhagaḍhaṃ nāmnā vikhyātaṃ bhārate bhuvi |
kāśmīrānte kṛtaṃ rājye tena śṛṃgasamaṃ tataḥ || 21 ||
[Analyze grammar]

pālitaṃ netrasiṃhena tatpuraḥ putravanmune |
netrapāla iti khyāto grāmo'sau durgamaḥ pareḥ || 22 ||
[Analyze grammar]

so'pi rājā samāyāto netrasiṃho mahābalaḥ |
kanyā svarṇavatī tasya revatyaṃśasamanvitā |
kāmākṣyā varadānena sarvamāyāviśāradā || 23 ||
[Analyze grammar]

dṛṣṭvā tāṃ suṃdarīṃ kanyāṃ bālendusadṛśānanām |
mūrcchitāścābhavanbhūpā rūpayauvanamohitāḥ || 24 ||
[Analyze grammar]

dṛṣṭvā tāṃ ca tathāhrādaḥ sarvaratnavibhūṣitām |
ṣoḍaśābdavayoyuktāṃ kāminīṃ ratirūpiṇīm |
mūrcchitaścāpatadbhūmau sā taṃ dṛṣṭvā mumoha vai || 25 ||
[Analyze grammar]

dolāmāruhya tatsakhyau nṛpāntikamupāyayuḥ |
āhlādastu samutthāya mahāmohatvamāgataḥ || 26 ||
[Analyze grammar]

dṛṣṭvā tathāvidhaṃ baṃdhuṃ kṛṣṇāṃśaḥ prāha duḥkhitaḥ |
kimarthaṃ mohamāyāto bhavāṃstatvaviśāradaḥ || 27 ||
[Analyze grammar]

rajo rāgātmakaṃ viddhi pramādaṃ mohajaṃ tathā |
jñānāsinā śirastasya chiṃdhi tvamajitaḥ sadā || 28 ||
[Analyze grammar]

iti śrutvā vaco bhrātustyaktvā mohaṃ yayau gṛham |
bhojayitvā dvijaśreṣṭhānsahasraṃ vedatatparān || 29 ||
[Analyze grammar]

durgāmārādhayāmāsa japtvā madhyacaritrakam |
māsānte ca tadā devī dattvābhīṣṭaṃ hṛdi sthitam || 30 ||
[Analyze grammar]

mohayāmāsa tāṃ kanyāṃ vivāhārthamaninditā |
svapne dadarśa sā bālā rāmāṃśaṃ devakīsutam || 31 ||
[Analyze grammar]

prātarbuddhvā tu saṃciṃtya mahāmohamupāyayau |
tadā dhyātvā ca kāmākṣīṃ sarvābhīṣṭapradāyinīm || 32 ||
[Analyze grammar]

pauṣamāse tu saṃprāpte śukakaṃṭhe supatrikām |
baddhvā taṃ preṣayāmāsa śukaṃ patrasthitaṃ priyam || 33 ||
[Analyze grammar]

sa gatvā puṣpavipinaṃ mahāvatipurīsthitam |
naraśabdena vacanaṃ kṛṣṇāṃśāya śukobravīta || 34 ||
[Analyze grammar]

vīra te'varajo baṃdhurnāmnāhlādo mahābalaḥ |
tasmai hi preṣitā patrī svarṇavatyā hitapradā || 35 ||
[Analyze grammar]

tāṃ jñātvā ca punastasyā uttaraṃ dehi matpriyam |
atha vā patramālikhya tattvaṃ me kuru kaṃṭhake || 36 ||
[Analyze grammar]

iti śrutvodayo vīro gṛhītvā patramuttamam |
jñātavāṃstatra vṛttāṃtamāhlādāya punardadau || 37 ||
[Analyze grammar]

jambukaśca nṛpo vīro rudradattavaro balī |
ajeyonyanṛpairvīra tvayā yudhi nipātitaḥ || 38 ||
[Analyze grammar]

tathāvidhaṃ matpitaramiṃdradattavaraṃ ripum |
tamevaṃ jahi saṃgrāme mama pāṇigrahaṃ kuru || 39 ||
[Analyze grammar]

iti jñātvā sa āhlādastāmāśvāsya hṛdi sthitām |
śukakaṃṭhe babaṃdhāśu likhitvā patramuttamam || 40 ||
[Analyze grammar]

sa śukaḥ pannagaḥ pūrvaṃ puṃḍarīkena śāpitaḥ |
revatyaṃśasya kāryaṃ ca kṛtvā mokṣatvamāgataḥ || 41 ||
[Analyze grammar]

mṛte tasmiñchuke ramye devī svarṇavatī tadā |
dāhayitvā dadau dānaṃ viprebhyastasya tṛptaye || 42 ||
[Analyze grammar]

māghamāsi ca saṃprāpte paṃcamyāṃ kṛṣṇapakṣake |
āhlādaḥ saptalakṣaiśca sainyaiḥ sārddhaṃ yayau mudā || 43 ||
[Analyze grammar]

tālanādyāśca te śūrāḥ svaṃsvaṃ vāhanamāśritāḥ |
āhlādaṃ rakṣayantaste yayuḥ paṃcadaśāhakam || 44 ||
[Analyze grammar]

vaṃgadeśaṃ samullaṃghya śīghraṃ prāptā himālayam |
rūpaṇaṃ patrakarttāraṃ balakhāniruvāca tam || 45 ||
[Analyze grammar]

gaccha tvaṃ vīra kavacī karālāśvaṃ samāsthitaḥ |
paṃcaśastrasamāyukto rājānaṃ śīghramāvaha || 46 ||
[Analyze grammar]

yuddhacihnaṃ tanau kṛtvā māmāgaccha tvarānvitaḥ |
tathā matvā śikhaṃḍyaṃśo yayau śīghraṃ sa rūpaṇaḥ || 47 ||
[Analyze grammar]

sa dadarśa sabhāṃ rājño bahuśūrasamanvitām |
pārvatīyairnṛpaiḥ sārddhaṃ sahasrairbalavattaraiḥ || 48 ||
[Analyze grammar]

sa uvāca nṛpaśreṣṭhaṃ netrasiṃhaṃ mahābalam |
tvatsutāyā vivāhāya balakhānirmahābalaḥ |
saptalakṣabalairguptaḥ saṃprāptastava rāṣṭrake || 49 ||
[Analyze grammar]

tasmāttvaṃ svasutāṃ śīghramāhlādāya samarpaya |
śulkaṃ me dehi nṛpate yuddharūpaṃ sudāruṇam || 50 ||
[Analyze grammar]

iti śrutvā vacastasya sa rājā krodhamūrchitaḥ |
paṭṭanādhipamājñāya bhūpaṃ pūrṇabalaṃ ruṣā |
arudhatsa kapāṭaṃ ca tasya baṃdhanahetave || 51 ||
[Analyze grammar]

pāśahastāñchūraśataṃ paṭṭanādhiparakṣitān |
dṛṣṭvā sa rūpaṇo vīraḥ khaḍgayuddhamacīkarat || 52 ||
[Analyze grammar]

hatvā tanmukuṭaṃ rājño gṛhītvākāśago balī |
balakhāniṃ tu saṃprāpya cihnaṃ tasmai nyavedayat || 53 ||
[Analyze grammar]

iti śrutvā prasannātmā sapta lakṣadalairyutaḥ |
arudhannagarīṃ sarvāṃ netrasiṃhena rakṣitām || 54 ||
[Analyze grammar]

netrasiṃhastu balavānpārvatīyairnṛpaiḥ saha |
himatuṃgatalaṃ prāpya yuddhārthī tānsamāhvayat || 55 ||
[Analyze grammar]

sahasraṃ ca gajāstasya hayā lakṣaṃ mahābalāḥ |
sahasraṃ ca nṛpāḥ śūrāścaturlakṣa padātibhiḥ || 56 ||
[Analyze grammar]

yogasiṃho gajaiḥ sārddhaṃ balakhāniṃ samāhvayat |
bhogasiṃho hayaiḥ sārddhaṃ kṛṣṇāṃśaṃ ca samāhvayat || 57 ||
[Analyze grammar]

vijayo nṛpaputraśca sarvabhūpatibhiḥ saha |
devasiṃhastathā mlecchai rūpaṇaṃ ca samāhvayat || 58 ||
[Analyze grammar]

tayoścāsīnmahadyuddhaṃ senayostatra dāruṇam |
nirbhayāścaiva te śūrāḥ pārvatīyāḥ samaṃtataḥ |
jaghnuste śātravīṃ senāṃ dvilakṣāṃ vīrapālitām || 59 ||
[Analyze grammar]

prabhagnaṃ svabalaṃ dṛṣṭvā catvāro madamattakāḥ |
divyānaśvānsamāruhya cakruḥ śatrormahāvadham |
punarujīvitaṃ sarvaṃ ḍhakkāmṛtaravādbalam || 60 ||
[Analyze grammar]

yuddhāya saṃmukhaṃ prāpa bhṛguśreṣṭha punaḥ punaḥ |
ahorātraṃ raṇaścāsītteṣāṃ tatraiva dāruṇaḥ || 61 ||
[Analyze grammar]

evaṃ saptāhni saṃjāte yuddhe bhīrubhayaṃkare |
upāyairbahubhirvīrāścakruścaiva raṇaṃ bahum || 62 ||
[Analyze grammar]

punaste jīvamāpannā jaghnustānripusainyapān |
tālanādyāstu te śūrā duḥkhitāstatra cābhavan |
nirāśāṃ vijaye prāpya kṛṣṇāṃśaṃ śaraṇaṃ yayuḥ || 63 ||
[Analyze grammar]

tānāśvāsya sa kṛṣṇāṃśastatra divyahaye sthitaḥ |
nabhomārgeṇa balavānsvarṇavatyaṃtikaṃ yayau || 64 ||
[Analyze grammar]

harmyopari sthitāṃ devīṃ sarvaśobhāsamanvitām |
natvovāca vacaḥ ślakṣṇaṃ kiṃkarohamihodayaḥ |
śaraṇyāṃ tvāmupāgacchaṃ kāmākṣīmiva bhāmini || 65 ||
[Analyze grammar]

vṛttāntaṃ kathayāmāsa yathāsīcca mahāraṇaḥ |
śrameṇa karśitā vīrā nirāśāṃ jīvane'gaman || 66 ||
[Analyze grammar]

sāha codayasiṃha tvaṃ kāmākṣyā maṃdiraṃ vraja |
ahaṃ ca svālibhiḥ sārdhaṃ navamyāṃ pūjane ratā || 67 ||
[Analyze grammar]

ḍhakkāmṛtasya vādyena pūjaye sarvakāmadām |
iti śrutvā sa balavānsvasainyaṃ prati cāgamat || 68 ||
[Analyze grammar]

ardhaśeṣāṃ raṇātsenāṃ parājāpya ca dudruvuḥ |
paṭṭanākhyapure prāptāṃ jayaṃ prāpya mahābalāḥ || 69 ||
[Analyze grammar]

parājite ripau tasminnetrasiṃhasutaiḥ saha |
gṛhamāgatya balavānviprebhyo godhanaṃ dadau || 70 ||
[Analyze grammar]

navamyāṃ pitaraṃ prāha devī svarṇavatī tadā |
kāmākṣīsevanenāśu kuru yāgotsavaṃ mama |
yatprasādācca vijayī durjayebhyo'bhavadbhavān || 71 ||
[Analyze grammar]

iti śrutvā pitā prāha svapno dṛṣṭastathā mayā |
pūjanānmaṃgalaṃ rājñāṃ no cedvighno hi śobhane || 72 ||
[Analyze grammar]

pitroktaivaṃ niśāyāṃ tu sā sutā piturājñayā |
ḍhakkāmṛtasya vādyena kāmākṣīmadiraṃ yayau || 73 ||
[Analyze grammar]

kṛṣṇāṃśo mālyakārasya vadhūrbhūtvā samāgataḥ |
ḍhakkāmṛtaṃ ca nārībhyo gṛhītvā tvarito yayau || 74 ||
[Analyze grammar]

etasminnantare vīrāḥ ṣaṣṭirvāhanasaṃyutāḥ |
ḍhakkārthaṃ prayayuḥ śīghraṃ sarvaśastraiḥ samudyatāḥ || 75 ||
[Analyze grammar]

tānāgatānsa balavāndṛṣṭvā khaḍgaṃ gṛhītavān |
paṃcapaṃcāśataḥ śūrānanayadyamasādanam || 76 ||
[Analyze grammar]

kṛṣṇāṃśastvarito gatvā rūpaṇo yatra tiṣṭhati |
ḍhakkāmṛtaṃ ca saṃprāpya hayārūḍho yayau sabhām || 77 ||
[Analyze grammar]

hṛte ḍhakkāmṛte divye netrasiṃho bhayāturaḥ |
aindraṃ yajñaṃ tathā kṛtvā havanāya paro'bhavat || 78 ||
[Analyze grammar]

prabhāte samanuprāpte te vīrāḥ svabalaiḥ saha |
tarasā prayayuḥ sarve gajoṣṭrahayasaṃsthitāḥ |
dinānte prāptavaṃtaśca yatrābhūtsamahāraṇaḥ || 79 ||
[Analyze grammar]

kṛṣṇāṃśaḥ pūjayitvā taṃ dadhmau ḍhakkāmṛtaṃ balī |
tacchabdena mṛtā vīrāḥ punarujīvitāstadā || 80 ||
[Analyze grammar]

saptalakṣabalaṃ tasya punaḥ prāptaṃ madāturam |
rurodha nagarīṃ sarvāṃ dadhmau vādyānyanekaśaḥ || 81 ||
[Analyze grammar]

ruddhe tu nagare tasminnetrasiṃho bhayāturaḥ |
svātmānamarpayāmāsa vahnau śakrāya dhīmate || 82 ||
[Analyze grammar]

tadā prasanno bhagavānuvāca nṛpatiṃ prati |
rāmāṃśoyaṃ ca kṛṣṇāṃśo bhuvi jātau kalaikayā || 83 ||
[Analyze grammar]

tasmai yogyāya sā kanyā rāmāṃśāya yaśasvine |
yoginīyaṃ svarṇavatī revatyaṃśāvatāriṇī || 84 ||
[Analyze grammar]

ityuktvā ca svayaṃ devo ḍhakkāmṛtamumāpriyam |
hṛtvā vahnau samākṣipya durgāyai saṃnyavedayat || 85 ||
[Analyze grammar]

gate tasminsurapato sa rājā brāhmaṇaiḥ saha |
mahīpatiṃ prati yayau melanārthaṃ samudyataḥ || 86 ||
[Analyze grammar]

tathāgataṃ nṛpaṃ dṛṣṭvā kṛṣṇāṃśaśca mahīpatiḥ |
āhlādamātulaḥ prāha mānyaḥ sarvabalaiḥ sadā || 87 ||
[Analyze grammar]

rājannayaṃ sa balavānāhrādaḥ sānujaiḥ saha |
matpaṃktau na sthito vīraḥ kule hīnatvamāgataḥ || 88 ||
[Analyze grammar]

āryābhīrī smṛtā teṣāṃ kiṃ tvayā viditaṃ na hi |
yadi deyā tvayā kanyā tarhi tvaṃ hīnatāṃ vraja || 89 ||
[Analyze grammar]

atastvaṃ vacanaṃ cedaṃ kulayogyaṃ śṛṇuṣva bhoḥ |
caturo bālakānnīcāṃstālanena samanvitān || 90 ||
[Analyze grammar]

vañcayitvā vivāhārthe śirāṃsyeṣāṃ samāhara |
maṃḍapati makhaṃ kṛtvā cāmuṇḍāyai samarpaya || 91 ||
[Analyze grammar]

tvatkanyayā samāhūtā vīrā vai revatī hi sā |
paścātkanyāṃ svayaṃ hatvā kulakalyāṇamāvaha || 92 ||
[Analyze grammar]

no cedbhavānkṣayaṃ yāyātsakulo jaṃbuko yathā |
ityuktvā sa yayau sārddhaṃ yatrāhrādasya bāṃdhavaḥ || 93 ||
[Analyze grammar]

iti śrutvā sa śalyāṃśaḥ suyodhanamukheritam |
tathetyuktvotsavaṃ kṛtvā maṃḍapāṃte vidhānataḥ |
āhlādasya samīpaṃ sa gatvaitadvaṃcanāya hi |
tamāha daṃḍavatpādau gṛhītvā nṛpatissvayam || 94 ||
[Analyze grammar]

bhavantoṃśāvatārāśca mayā jñātāḥ surottamāt |
nirastrānpañca yuṣmāṃśca pūjayitvā yathāvidhi |
rāmāṃśāya svakanyāṃ ca dāsyāmi kularītitaḥ || 95 ||
[Analyze grammar]

ityāhrādaṃ samādiśya sa nṛpaśchalamāśritaḥ |
durgotsave yayau gehaṃ tadvadhāya samudyataḥ || 96 ||
[Analyze grammar]

sahasraṃ maṃḍape bhūpānsaṃsthāpya svabalaiḥ saha |
tālanādyāṃśca ṣaṭ śūrānmaṃḍapāṃte samāhvayat || 97 ||
[Analyze grammar]

vivāhaprathamāvarte yogasiṃho'simuttamam |
varamāhatya śirasi jagarja balavānruṣā || 98 ||
[Analyze grammar]

tamāha tālano dhīmānna yogyaṃ bhavatā kṛtam |
śrutvāha netrasiṃhastaṃ kularītiriyaṃ balin |
nirāyudhaiḥ paraiḥ sārddhaṃ śastriṇāṃ saṃgaro hi naḥ || 99 ||
[Analyze grammar]

iti śrutvā yogasiṃhaṃ kṛṣṇāṃśastaṃ samārudhat |
bhogasiṃhaṃ tathā kṛṣya balakhānirgṛhītavān || 100 ||
[Analyze grammar]

vijayaṃ tṛtīyāvarte sukhakhānirnyaruṃddha vai |
caturthāvartake śatruṃ nṛpaṃ pūrṇabalaṃ śaṭham |
rūpaṇastaṃ gṛhītvāśu yuyudhe tadbalaiḥ saha || 101 ||
[Analyze grammar]

paṃcame bahurājānaṃ tālanaśca samārudhat |
ṣaṣṭhāvartte netrasiṃhaṃ tathāhlādo gṛhītavān || 102 ||
[Analyze grammar]

saṃprāpte tumale yuddhe bahuśūrāḥ kṣayaṃ gatāḥ |
nirāyudhāḥ ṣaḍ balinaḥ saṃkṣamya vraṇamuttamam |
nirāyudhānripūnsvānsvāṃścakruḥ śaktiprapūjakāḥ || 103 ||
[Analyze grammar]

etasminnantare devaḥ kāladarśī samāgataḥ |
nabhomārgeṇa tānaśvāṃstebhya āgatya saṃdadau || 104 ||
[Analyze grammar]

bindulaṃ caiva kṛṣṇāṃśo devastatra manoratham |
rūpaṇaśca karālāśvaṃ cāhlādastu papīhakam || 105 ||
[Analyze grammar]

hariṇīṃ balakhāniśca tadbhrātā harināgaram |
siṃhinīṃ tālanaḥ śūraḥ samāruhya raṇodyataḥ || 106 ||
[Analyze grammar]

rātrau tannṛpateḥ senāṃ hatvā baddhvā ca tatpatim |
dolāṃ gehācca niṣkāśya saptabhramarakāritām || 107 ||
[Analyze grammar]

svasainyaṃ te samājagmurnirbhayā balavattarāḥ |
tānsarvānnetrasiṃhādīndṛṣṭvā pāhīti jalpitaḥ || 108 ||
[Analyze grammar]

nigaḍairekataḥ kṛtvā pañca bhūpānhi vaṃcakān |
kārāgāre mahāghore tatra tānsaṃnyavāsayan || 109 ||
[Analyze grammar]

netrasiṃho varo bhrātā sundarāraṇyabhūmipaḥ |
hetuṃ jñātvāyayau śīghraṃ māyāvī lakṣasainyakaḥ || 110 ||
[Analyze grammar]

tatrāgatya harānando nāmnā tānayudhadbalī |
netrasiṃhasya sainyaṃ ca caturlakṣaṃ tadāgamat || 111 ||
[Analyze grammar]

pañcalakṣai raṇo ghoraḥ saptalakṣayutairabhūt |
pañcāhorātramātraṃ ca tayoścāsītsa saṃkulaḥ |
arddhasainyaṃ ripostatra hataśeṣamadudruvat || 112 ||
[Analyze grammar]

vismitaḥ sa harānando rudramāyāviśāradaḥ |
balādhikyayutāñjñātvā śivadhyānaparo'bhavat || 113 ||
[Analyze grammar]

racitvā śāṃbarīṃ māyāṃ nānārūpavidhāriṇīm |
pāṣāṇabhūtānsakalānkṛtvā bhūpānsamāyayau || 114 ||
[Analyze grammar]

sasutaṃ bhrātaraṃ jyeṣṭhaṃ nṛpaṃ pūrṇabalaṃ tataḥ |
mocayitvā yayau gehaṃ kṛtakṛtyo mahābalī || 115 ||
[Analyze grammar]

āhlādaṃ nigaḍairbaddhvā māyayā jaḍatāṃ gatam |
netrasiṃhaḥ sa balavānyayau svaṃ durgamudyataḥ |
taṃ praśaṃsyānujaṃ vīro viprebhyaśca dadau dhanam || 116 ||
[Analyze grammar]

tadā svarṇavatī dīnā baddhaṃ jñātvā patiṃ nijam |
kṛṣṇāṃśādyānmohitāṃśca śaṃbhumāyāvaśānugān || 117 ||
[Analyze grammar]

rurodoccaistadā devīṃ dhyāyaṃtī kāmarūpiṇīm |
tadā tuṣṭā jagaddhātrī mūrcchitāṃstānabodhayat || 118 ||
[Analyze grammar]

te sarve cetanāṃ prāptāḥ prāhuḥ svarṇavatīṃ mudā |
kvāsthito vaṃdhurāhlādo devi tvaṃ kāraṇaṃ vada || 119 ||
[Analyze grammar]

yathā baddhaḥ svayaṃ svāmī kathayāmāsa sā tathā |
ahaṃ śukī bhavāmyadya bhavānbiṃdulasaṃsthitaḥ || 120 ||
[Analyze grammar]

ityuktvā sā śukī bhūtvā kṛṣṇāṃśena samanvitā |
yatrāste tatpatirbaddhastatra sā kāminī yayau || 121 ||
[Analyze grammar]

kṛṣṇāṃśo'pi hayārūḍho nabhomārgeṇa cāptavān |
abhīrīṃ mūrtimāsādya svāminaṃ prati sā yayau || 122 ||
[Analyze grammar]

āśvāsya taṃ yathāyogyaṃ kṛṣṇāṃśaṃ pratyavarṇayat |
kṛṣṇāṃśastatra balavānhatvā durga nivāsinaḥ || 123 ||
[Analyze grammar]

rakṣakāñchatasāhasrānhatvā bhrātaramāyayau |
paurṇimāṃ madhuyuktāṃ ca jñātvā sarve tvarānvitāḥ || 124 ||
[Analyze grammar]

ayodhyāṃ śīghramāgamya snātvā vai sarayūṃ nadīm |
holikādāhasamaye śīghraṃ veṇyāṃ samāgatāḥ || 125 ||
[Analyze grammar]

snānadhyānādikā niṣṭhāḥ kṛtvā gehamupāyayuḥ |
sāgarasya taṭaṃ prāpya kṛtvā te ca mahotsavam |
caitrasya kṛṣṇapañcamyāṃ svagehaṃ punarāyayuḥ || 126 ||
[Analyze grammar]

dūtā uṣṭrasamārūḍhāstatkṣemakaraṇotsukāḥ |
vaiśākhe śuklapaṃcamyāṃ svagehaṃ punarāyayuḥ || 127 ||
[Analyze grammar]

malanā bhūpatiścaiva gehegehe mahotsavam |
kārayitvā vidhānena brāhmaṇebhyo dadau dhanam || 128 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṇḍāparaparyāye kaliyugīyetihāsasamuccaye trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 13

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: