Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
daśābde ca vayaḥ prāpte viṣṇoḥ śaktyavatārake |
vasaṃtasamaye ramye yayuste pramadāvanam || 1 ||
[Analyze grammar]

ūṣustatra vratācāre mādhave kṛṣṇavallabhe |
snātvā ca sāgare prātaḥ pūjayāmāsuraṃbikām || 2 ||
[Analyze grammar]

ṛtukālodbhavaiḥ puṣpairdhūpairdīpairvidhānataḥ |
japtvā saptaśatīstotraṃ dadhyuḥ sarvakarīṃ śivām || 3 ||
[Analyze grammar]

kaṃdamūlaphalāhārā jīvahiṃsāvivarjitāḥ |
teṣāṃ bhaktiṃ samālokya māsāṃte jagadaṃbikā || 4 ||
[Analyze grammar]

dadau tebhyo varaṃ ramyaṃ tacchṛṇudhvaṃ samāhitāḥ |
āhlādāya suratvaṃ ca balatvaṃ balakhānaye || 5 ||
[Analyze grammar]

kālajñatvaṃ ca devāya brahmajñatvaṃ nṛpāya ca || |
kṛṣṇāṃśāyaiva yogatvaṃ dattvā cāṃtardadhe śivā || 6 ||
[Analyze grammar]

kṛtakṛtyāstadā te vai svagehaṃ punarāyayuḥ |
teṣāṃ prāpte vare ramye malanā putramūrjitam || 7 ||
[Analyze grammar]

śyāmāṃgaṃ sātyakeraṃśaṃ suṣuve śubhalakṣaṇam |
sa jñeyo raṇajicchūro rājanyapriyakārakaḥ || 8 ||
[Analyze grammar]

āṣāḍhe māsi saṃprāpte kṛṣṇāṃśo hayavāhanaḥ |
urvīyāṃ nagarīṃ prāpta ekākī nirbhayo valī || 9 ||
[Analyze grammar]

dṛṣṭvā sa nagarīṃ ramyāṃ caturvarṇaniṣevitām |
dvijaśālāṃ yayau śūro dvijadhenuprapūjakaḥ || 10 ||
[Analyze grammar]

dattvā svarṇaṃ dvijātibhyaḥ saṃtarpya dvijadevatāḥ |
mahīpatigṛhaṃ ramyaṃ jagāma balavattaraḥ || 11 ||
[Analyze grammar]

natvā sa mātulaṃ dhīmāṃstathānyāṃśca sabhāsadaḥ || 12 ||
[Analyze grammar]

tadā nṛpājñayā śūrā baṃdhanāya samudyatāḥ |
khaṅgahastāḥ samājagmuryathā siṃhaṃ gajāḥ śaśāḥ || 13 ||
[Analyze grammar]

mohitaṃ taṃ nṛpaṃ kṛtvā duṣṭabuddhirmahīpatiḥ |
kṛtvā lohamayaṃ jālaṃ tasyopari samādadheḥ || 14 ||
[Analyze grammar]

etasminnaṃtare vīro bodhito devamāyayā |
āgaskṛtānripūñjñātvā khaṅgahastaḥ samāvadhīt || 15 ||
[Analyze grammar]

hatvā paṃcaśataṃ śūro hayārūḍho mahābalī |
urvīyāṃ nagarīṃ prāpya jalapāne mano dadhau || 16 ||
[Analyze grammar]

kūpe dṛṣṭvā śubhā nāryo ghaṭapūrtikarīstadā |
uvāca madhuro vākyaṃ dehi suṃdari me jalam || 17 ||
[Analyze grammar]

dṛṣṭvā tāḥ suṃdaraṃ rūpaṃ mohanāyopacakrire |
bhittvā tāsāṃ tu vai kumbhānpāyayitvā hayaṃ jalam || 18 ||
[Analyze grammar]

vanaṃ gatvā ripuṃ jitvā baddhvā tamubhayaṃ balī |
caṇḍikāpārśvamāgamya tadvadhāya mano dadhe || 19 ||
[Analyze grammar]

śrutvā sa karuṇaṃ vākyaṃ tyaktvā svanagaraṃ yayau |
nṛpāṃtikamupāgamya varṇayāmāsa kāraṇam || 20 ||
[Analyze grammar]

śrutvā parimalo rājā dvijātibhyo dadau dhanam |
samāghrāya sa kṛṣṇāṃśaṃ kṛtakṛtyo'bhavannṛpaḥ || 21 ||
[Analyze grammar]

saṃprāptaikādaśadābde tu kṛṣṇāṃśe yuddhadurmade |
mahīpatirnirutsāhaḥ prayayau dehalīṃ prati || 22 ||
[Analyze grammar]

baliṃ yathocitaṃ dattvā bhaginyai bhayakātaraḥ |
ruroda vahudhā duḥkhaṃ deśarājātmajaprajam || 23 ||
[Analyze grammar]

agamā bhaginī tasya dṛṣṭvā bhrātaramāturam |
svapatiṃ varṇayāmāsa śrutvā rājābravīdidam || 24 ||
[Analyze grammar]

adyāhaṃ svabalaiḥ sārddhaṃ gatvā tatra mahāvatīm |
haniṣyāmi mahāduṣṭaṃ deśarājasutaṃ ripum || 25 ||
[Analyze grammar]

ityuktvā dhuṃdhukāraṃ ca samāhūya mahābalam |
sainyamājñāpayāmāsa saptalakṣaṃ tanutyajam || 26 ||
[Analyze grammar]

kecicchūrā hayārūḍhā uṣṭrārūḍhā mahābalāḥ |
gajārūḍhā rathārūḍhāḥ saṃyayuśca padātayaḥ || 27 ||
[Analyze grammar]

devasiṃhastu kālajñaḥ śrutvā cāgamanaṃ ripoḥ |
nṛpapārśvaṃ samāgamya sarvaṃ rājñe nyavedayat || 28 ||
[Analyze grammar]

śrutvā parimalo rājā vihvalo'bhūdbhayāturaḥ |
balakhānistamutthāya harṣayukta ivāha ca || 29 ||
[Analyze grammar]

adyāhaṃ ca mahīrājaṃ dhuṃdhukāraṃ sasainyakam |
jitvā daṃḍyaṃ ca bhavataḥ kariṣyāmi tavājñayā || 30 ||
[Analyze grammar]

ityuktvā taṃ namaskṛtya senāpatirabhūnmune |
tadā tu nirbhayā vīrā dṛṣṭvā rājānamāturam || 31 ||
[Analyze grammar]

caturlakṣabalaiḥ sārddhaṃ te yuddhāya samāyayuḥ |
śiṃśapākhyaṃ vanaṃ ghoraṃ chedayitvā ripostadā || 32 ||
[Analyze grammar]

ūṣustatra raṇe mattāḥ sarvaśatrubhayaṃkarāḥ |
etasminnantare tatra dhuṃdhukārādayo balā || 33 ||
[Analyze grammar]

kṛtvā kolāhalaṃ śabdaṃ yuddhāya samupāyayuḥ |
pūrvāhṇe tu bhṛguśreṣṭha sannaddhāste śataghnipāḥ || 34 ||
[Analyze grammar]

śataghnībhistrisāhasraiḥ pañcasāhasrakā yayuḥ |
dvisahasraśataghnībhiḥ sahitā ścandravaṃśinaḥ || 35 ||
[Analyze grammar]

sainyaṃ ṣaṣṭisahasraṃ ca svagarlokamupāyayau |
tadarddhaṃ ca tathā sainyaṃ mahīrājasya saṃkṣitam || 36 ||
[Analyze grammar]

dudruvurbhīrukāḥ śūrā valakhānerdiśo daśa |
rathā rathai raṇe hanyurgajāścaiva gajaistathā || 37 ||
[Analyze grammar]

hayā hayaistathā uṣṭrā uṣṭrapaiśca samāhanan |
evaṃ sutumule jāte dāruṇe roma harṣaṇe || 38 ||
[Analyze grammar]

hāhābhūtānsvakīyāṃśca sainyāndṛṣṭvā mahābalān |
aparāhṇe bhṛguśreṣṭha pañca śūrāḥ samāyayuḥ || 39 ||
[Analyze grammar]

brahmānaṃdaḥ śaraiḥ śatrūnanayadyamasādanam |
devasiṃhastathā bhallairāhrādastatra tomaraiḥ || 40 ||
[Analyze grammar]

balakhāniḥ svakhaḍgena kṛṣṇāṃśastu tathaiva ca |
dvilakṣānkṣatriyāñjaghnuḥ sarvasainyaiḥ samaṃ tataḥ || 41 ||
[Analyze grammar]

dṛṣṭvā parājitaṃ sainyaṃ dhuṃdhukāro mahābalaḥ |
āhlādaṃ ca svabhallena gajārūḍhaḥ samāvadhīt || 42 ||
[Analyze grammar]

āhlāde mūrcchite tatra devasiṃho mahābalaḥ |
bhallena bhrātaraṃ tasya daṃśayāmāsa vegataḥ || 43 ||
[Analyze grammar]

sa tīkṣṇavraṇamāsādya gajasthaḥ saṃmumoha vai |
āgatāḥ śatarājāno nānādeśyā mahābalāḥ || 44 ||
[Analyze grammar]

śastrāṇyastrāṇi teṣāṃ tu chittvā khaṅgena vatsajaḥ |
svakhaḍgena śirāṃsyeṣāṃ pātayāmāsa bhūtale || 45 ||
[Analyze grammar]

hate śatrusamūhe tu taccheṣāstu pradudruvuḥ |
mahīrājastu balavāndṛṣṭvā bhagnaṃ svasainyakam || 46 ||
[Analyze grammar]

ājagāma gajārūḍhaḥ śivadattavaro balī |
raudreṇāstreṇa hṛdaye cāvadhīdvatsajaṃ ripum || 47 ||
[Analyze grammar]

āhlādaṃ ca tathā vīraṃ devaṃ parimalātmajam |
mūrcchayitvā mahāvīrāñchatrusainyamupāgamat || 48 ||
[Analyze grammar]

pūjayitvā śataghnīśca mahāvadhamakārayat |
ropaṇastvarito gatvā rājñe sarvamavarṇayat || 49 ||
[Analyze grammar]

etasminnaṃtare vīraḥ sukhakhānirmahābalaḥ |
kapotaṃ hayamāruhya nabhomārgeṇa cāgamat || 50 ||
[Analyze grammar]

mūrcchayitvā mahīrājaṃ svabaṃdhūṃśca savāhanān |
kṛtvā nṛpāṃtamāgamya baṃdhanāya samudyataḥ || 51 ||
[Analyze grammar]

tadotthāya mahīrājo mahādevena bodhitaḥ |
punastānsvaśarai raudrairmūrcchayāmāsa kopavān || 52 ||
[Analyze grammar]

sukhakhānyādikāñchūrānsaṃbadhya nigaḍairdṛḍhaiḥ |
nṛpaṃ parimalaṃ prāpya punaryuddhamacīkarat || 53 ||
[Analyze grammar]

hāhābhūtaṃ svasainyaṃ ca dṛṣṭvā sa udayo hariḥ |
nabhomārge hayaṃ kṛtvā tāḥ śatadhnīranāśayat || 54 ||
[Analyze grammar]

mahīrājagajaṃ prāpya baddhvā taṃ nigaḍairbalo |
āhlādapārśvamāgamya bhrātre bhūpaṃ samarpayat || 55 ||
[Analyze grammar]

tadā tu pṛthivīrājo lajjitastena nirjitaḥ |
pañcakoṭidhanaṃ dattvā svagehaṃ punarāyayau || 56 ||
[Analyze grammar]

devasiṃhājñayā śūro balakhānirhi vatsajaḥ |
tairdravyairnagarīṃ ramyāṃ kārayāmāsa sundarīm || 57 ||
[Analyze grammar]

śirīṣākhyaṃ puraṃ nāma tena vīreṇa vai kṛtam |
sarvavarṇasamāyuktaṃ dvikrośāyāmasaṃmitam || 58 ||
[Analyze grammar]

tatraiva nyavasadvīro vatsajaḥ svakulaiḥ saha |
triṃśatkośe kṛtaṃ rāṣṭraṃ tatraiva balakhāninā || 59 ||
[Analyze grammar]

śrutvā parimalo rājā tatrāgatya mudānvitaḥ |
āghrāya vatsajaṃ śūraṃ deśarājasutaṃ tathā || 60 ||
[Analyze grammar]

brahmānaṃdena sahitaḥ svagehaṃ punarāyayau || 61 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṃḍāparaparyāye kaliyugīyetihāsasamuccaye ekādaśo 'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 11

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: