Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
punaḥ prāha sa vaitālo bhūpatiṃ jñānakovidam |
caṃdraśekharabhūpasya nagarī dakṣiṇe sthitā || 1 ||
[Analyze grammar]

ratnadattovasadvaiśyo dharmajño dhanadhānyavān |
kāmāvarūthinī tasya sutā jātā mahottamā || 2 ||
[Analyze grammar]

tadrūpamuttamaṃ dṛṣṭvā sa vaiśyo bhūpatiṃ prati |
uvāca bho mahārāja sutā mama surepsitā || 3 ||
[Analyze grammar]

tāṃ gṛhāṇa kṛpāsiṃdho tvadyogyā vidhinirmitā |
iti śrutvā tu vacanaṃ bhūpatiścaṃdraśekharaḥ || 4 ||
[Analyze grammar]

maṃtriṇaṃ viduraṃ prāha tvaṃ ca gaccha mahāmate |
yathāyogyaṃ hi tadrūpaṃ māṃ nivedaya satvaram || 5 ||
[Analyze grammar]

ityuktvā sa yayau gehaṃ bhūpatiścaṃdraśekharaḥ |
śyāmalā nāma tatpatnī jñātvā rājānamāgatam || 6 ||
[Analyze grammar]

dhūpadīpādibhiḥ puṣpairyathāyogyaiḥ samārcayat |
etasminneva kāle tu gauśca śārdūlapīḍitā || 7 ||
[Analyze grammar]

haṃbhāśabdena mahatā vilalāpa bhayāturā |
tacchrutvā sa tu bhūpālaḥ khaḍgahastaḥ samabhyagāt || 8 ||
[Analyze grammar]

śīghraṃ hatvā tu śārdūlaṃ mumoda nṛpatistadā |
mukulo dānavo nāma taddehādrūpamāptavān || 9 ||
[Analyze grammar]

bhūpatiṃ prāha namrātmā dharmajñaṃ caṃdraśekharam |
tvayā vimocito nātha yāsyāmi varuṇālayam || 10 ||
[Analyze grammar]

prahrādasyaiva śāpena vyāghradehatvamāgataḥ |
parikramya yayau daityaḥ prahlādaṃ prati satvaraḥ || 11 ||
[Analyze grammar]

nṛpatirgṛhamāgatya suṣvāpa parayā mudā |
prabhāte bodhito rājā sabhāyāṃ svayamāgamat || 12 ||
[Analyze grammar]

nṛpoktaḥ sa yayau tatra yatra kāmāvarūthinī |
divyamūrtimayīṃ dṛṣṭvāciṃtayatsa svamānase || 13 ||
[Analyze grammar]

asyā mūrtiprabhāvena rājāsau mohamāpsyati |
iti jñātvā nṛpaṃ prāha saiva tvadyogyakā na hi || 14 ||
[Analyze grammar]

tathā matvā sa nṛpatirna vivāhamathākarot |
ratnadattasya bhūpasya senāyāḥ pataye dadau || 15 ||
[Analyze grammar]

balabhadrasya sā patnī babhūva varavarṇinī |
ekadā nṛpatistāṃ vai dṛṣṭvā kāmāvatharūthinīm || 16 ||
[Analyze grammar]

mohitaḥ kāmabāṇena mūrcchitaḥ patito bhuvi |
tadā senāpatistūrṇaṃ nṛpamutthāpya satvaram || 17 ||
[Analyze grammar]

śibikāṃ caiva saṃsthāpya sabhāyāṃ ca samairayat |
tadā prabuddho nṛpatiḥ prāha senāpatiṃ mudā || 18 ||
[Analyze grammar]

kasyeyaṃ sundarī bhāryā kuto jātā mahottamā |
balabhadrastu tacchrutvā nṛpatiṃ prāha namradhīḥ || 19 ||
[Analyze grammar]

mameyaṃ sundarī nārī ratnadattasya sā sutā |
rājyabhaṃgabhayānmantrī na rūpaṃ tvayi varṇivān || 20 ||
[Analyze grammar]

mama dāsasya yā patnī tvadyogyā bhūpate sadā |
tavecchāṃ pūrayiṣyāmi tāṃ gṛhāṇa kṛpānidhe || 21 ||
[Analyze grammar]

ityuktaḥ krodhatāmrākṣo bhūpatistamuvāca ha |
taveyaṃ dharmato bhāryā prāptā sundararūpiṇī || 22 ||
[Analyze grammar]

gṛhṇāmi yadi tāṃ devīṃ narake yamakiṃkarāḥ |
pātayitvā mahāduḥkhaṃ bhajayiṣyanti tarhi bhoḥ || 23 ||
[Analyze grammar]

ityuktvā bhūpatistūrṇaṃ virahāgniprapīḍitaḥ |
maraṇaṃ prāptavānrājā gato dharmapurāṃtike || 24 ||
[Analyze grammar]

ityuktvā sa tu vaitālo nṛpaṃ prāha śṛṇuṣva bhoḥ |
mṛte rājani tatpatnī satī bhūtvā pradṛśyate || 25 ||
[Analyze grammar]

senāpatistu tatraiva bhasmasādabhavatkṣaṇāt |
kāmāvarūthinī devī bhasma kṛtvā kalevaram || 26 ||
[Analyze grammar]

svargaṃ gatāstu te sarve kasya puṇyādhikaṃ matam |
sa hovāca ca vaitālaṃ rājā dharmādhiko mataḥ || 27 ||
[Analyze grammar]

maraṇaṃ kiṃkarasyaiva yogyaṃ bhūpatihetave |
pativratāyā maraṇaṃ patisaṃgena yogyakam || 28 ||
[Analyze grammar]

dattā yatkiṃkareṇaiva suṃdarī nṛpahetave |
dharmabhītyā na nṛpatistāmagṛhṇātsa kāmukaḥ || 29 ||
[Analyze grammar]

jitvā kāmaṃ tathā pālyaṃ dharmaṃ tasmānnṛpe'dhikam || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 16

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: