Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
praśasya bhūpatiṃ śuddhaṃ vetālo rudrakiṃkaraḥ |
punarākhyānakaṃ vipra varṇayāmāsa sundaram || 1 ||
[Analyze grammar]

kānyakujje mahārāja brāhmaṇo dānaśīlakaḥ |
babhūva satyasaṃdhaśca devīpūjanatatparaḥ |
pratigraheṇa yaddravyaṃ tena dānamacīkarat || 2 ||
[Analyze grammar]

kadācittu śaratkāle navadurgāvrataṃ hyabhūt |
na prāptaṃ dānato dravyaṃ tadā ciṃtāturo'bhavat || 3 ||
[Analyze grammar]

kiṃ kartavyaṃ mayā cādya yena dravyayuto hyaham |
kanyā nimaṃtritāścādya kathaṃ tāṃ bhojayāmyaham || 4 ||
[Analyze grammar]

iti śokasamāyuktastadā devīprasādataḥ |
mudrāḥ pañca tadā prāptāstābhirvratamacīkarat || 5 ||
[Analyze grammar]

nirāhāravrataṃ tena kṛtaṃ tu navamāhnikam |
tena vrataprabhāvena mṛto devatvamāgataḥ || 6 ||
[Analyze grammar]

jīmūtaketuriti ca sobhūdvidyādharādhipaḥ |
himācalagirau ramye pure vidyādhare śubhe || 7 ||
[Analyze grammar]

uvāsa katicidvarṣāndivya bhogaprabhogavān |
tatra kalpadrumaṃ nityaṃ pūjayāmāsa bhaktitaḥ || 8 ||
[Analyze grammar]

tena vṛkṣaprabhāvena jātaḥ putro mahottamaḥ |
sarvākalāsu nipuṇo nāmnā jīmūtavāhanaḥ || 9 ||
[Analyze grammar]

sa vai pūrvabhave rājanmadhyadeśe mahottame |
kṣatriyaḥ śūrasenākhyo babhūva vasudhādhipaḥ || 10 ||
[Analyze grammar]

ekadā mṛgayākelilolupaḥ sa mahīpatiḥ |
prāptavānutpalāraṇyaṃ yatra vālmīkisaṃsthitiḥ || 11 ||
[Analyze grammar]

caitraśuklanavamyāṃ tu na kṛtaṃ jīvaghātanam |
utsavaṃ rāmadivase cakāra vidhivannṛpaḥ || 12 ||
[Analyze grammar]

vālmīkeśca kuṭīmadhye rātrau jāgaraṇaṃ kṛtam || 13 ||
[Analyze grammar]

śrutā rāmamayī gāthā tasya puṇyaprabhāvataḥ |
vidyādharatvamāpanno mumude tatra śakravat || 14 ||
[Analyze grammar]

kalpavṛkṣasya vai pūjā kṛtā tena mahātmanā |
varṣāṃtare drumaḥ prāha varaṃ varaya sattama || 15 ||
[Analyze grammar]

sa tamāha mahāvṛkṣa madīyaṃ nagaraṃ śubham |
dhanadhānyasa māyuktaṃ yathaiva syāttathā kuru || 16 ||
[Analyze grammar]

ityukte sati vṛkṣeṇa nagaraṃ bhūpateḥ samam |
kṛtaṃ tadā na ko'pyāsīdyo manyetpārthivāśrayam || 17 ||
[Analyze grammar]

sarve te rājatulyāśca kalpavṛkṣaprasādataḥ |
tadā tau tu pitāputrau tapaso'rthe vanaṃ gatau || 18 ||
[Analyze grammar]

malayādrau mahāramye tepaturbahulaṃ tapaḥ |
ekasmindivase rājanmalayadhvajabhūpateḥ || 19 ||
[Analyze grammar]

kamalākṣīti vikhyātā kanyā ca śivamaṃdire |
svasakhyā sahitā prāptā śivapūjanatatparā || 20 ||
[Analyze grammar]

jīmūtavāhanaścaiva pūjārthe maṃdiraṃ yayau |
bālāṃ dadarśa divyāṃgīṃ sarvabhūṣāsamanvitām || 21 ||
[Analyze grammar]

tasyā darśanamātreṇa kāmabāṇena pīḍitaḥ |
manasā kāmadevaṃ taṃ tuṣṭāva ślakṣṇayā girā || 22 ||
[Analyze grammar]

jīmūtavāhana uvāca |
madanāya namastubhyaṃ kṛṣṇaputrāya te namaḥ |
śaṃbaraprāṇahaṃtre ca caturvyūhāya te namaḥ || 23 ||
[Analyze grammar]

paṃcabāṇāya kāmāya pradyumnāya namonamaḥ |
madyogyāṃ kuru suśroṇīṃ kāminīṃ kamalānanām || 24 ||
[Analyze grammar]

tadā prasanno bhagavānmakaradhvajadevatā |
mohayitvā ca pitaraṃ tadvivāhamakārayat || 25 ||
[Analyze grammar]

viśvāvasuriti khyātastasya bhūpasya vai sutaḥ |
bhaginīpatinā sārddhaṃ sa yayau gaṃdhamādanam || 26 ||
[Analyze grammar]

naraṃ nārāyaṇaṃ natvā garuḍottuṃgamāyayau |
tadā nāgasya vai mātā śaṃkhacūḍasya bho nṛpa || 27 ||
[Analyze grammar]

ruroda bahudhā tatra yatra jīmūtavāhanaḥ |
duḥkhitaḥ sa jagāmāśu dayālurdīnavatsalaḥ || 28 ||
[Analyze grammar]

vṛddhāmāśvāsya papraccha kenedaṃ duḥkhamāgatam |
sāha me tanayo deva garuḍāsye gamiṣyati || 29 ||
[Analyze grammar]

tadviyogena duḥkhārtā vilapāmi mahākulā |
iti jñātvā sa nṛpatirgaruḍottuṃgamāyayau || 30 ||
[Analyze grammar]

garuḍo'pi gṛhītvā taṃ nabhomārgamupāgamat |
tasyāṃgado'sṛjā lipto nyadhāttattatra bhāminī || 31 ||
[Analyze grammar]

kamalākṣī tu viyati sthitaṃ garuḍabhakṣitam |
vilokya cārudadgāḍhaṃ patiduḥkhena duḥkhitā || 32 ||
[Analyze grammar]

tadā tu garuḍastrastastatrāgatya tvarānvitaḥ |
jīmūtavāhanaṃ prāha kasmāttvaṃ mama bhakṣitaḥ || 33 ||
[Analyze grammar]

sa hovāca prabho medya vacaḥ śṛṇu mahāmate |
śaṃkhacūḍasya jananī mahāduḥkhena duḥkhitā || 34 ||
[Analyze grammar]

tasyāḥ putrasya rakṣārthaṃ saṃprāpto'haṃ tavāṃtikam |
ityukte sati bhūpāla śaṃkhacūḍaśca pannagaḥ || 35 ||
[Analyze grammar]

tadvyālasyaiva duḥkhena duḥkhitaḥ śatrumāptavān |
māṃ prabhakṣa kṛpāsiṃdho tvadāhārārthamāgatam || 36 ||
[Analyze grammar]

saṃtyajya mānuṣaṃ divyaṃ kurvāhāraṃ mahāmate |
tadā prasanno garuḍo dadau tasmai varatrayam || 37 ||
[Analyze grammar]

jīmūtavāhanāyaiva vidyādharasutāya ca |
śaṃkhacūḍakulaṃ nāhaṃ bhakṣayiṣye kadā cana || 38 ||
[Analyze grammar]

tvaṃ tu vidyādharapure prāpya rājyaṃ mahottamam |
subhojayitvā lakṣābdaṃ tato vaikuṇṭhameṣyasi || 39 ||
[Analyze grammar]

ityuktvāntardadhau devaḥ sa pitrā rājyamāptavān |
svapatnyā saha rājyāṃgaṃ bhuktvā vaikuṃṭhamāyayau || 40 ||
[Analyze grammar]

ityuktvā sa tu vaitālo nṛpatiṃ prāha namradhīḥ |
teṣāṃ madhye mahārāja kasya prāptaṃ mahāphalam || 41 ||
[Analyze grammar]

rājovāca |
śaṃkhacūḍasya saṃprāptaṃ jīvadānamahāphalam |
nṛpasyaivopakāraṃ ca svabhāvo vidhinā kṛtaḥ || 42 ||
[Analyze grammar]

pativratāprabhāvena jīvadānena bhūpateḥ |
santuṣṭo garuḍo jātastasya kiṃ tarhi tatphalam || 43 ||
[Analyze grammar]

nirbhayaḥ śaṃkhacūḍastu svaśatruṃ prati cāgamat |
śarīramarpayitvā taṃ tataḥ prāptaṃ mahāphalam || 44 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṇḍāparaparyāye kaliyugīyeti hāsasamuccaye paṃcadaśo'dhyāyaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 15

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: