Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
punaḥ provāca vetālastadā brāhmaṇarūpavān |
śṛṇu bhūpa mahābhāga kathāṃ tava manoramām || 1 ||
[Analyze grammar]

ujjayinyāṃ mahābhāga mahāseno nṛpo'bhavet |
tasya rājye'vasadvipro devaśarmeti viśrutaḥ || 2 ||
[Analyze grammar]

guṇākarastasya suto madyamāṃsaparāyaṇaḥ |
dyūtena saṃkṣayaṃ vittaṃ tasya pāpasya cābhavat || 3 ||
[Analyze grammar]

bāṃdhavaiḥ sa parityakto babhrāma vasudhātale |
kadāciddaivayogena siddhāśramamupāgamat || 4 ||
[Analyze grammar]

kapardī nāma taṃ yogī kapālānnairapūjayat |
jñātvā paiśācamannaṃ sa bubhukṣurna gṛhītavān || 5 ||
[Analyze grammar]

tadātithyaṃ tadarthaṃ sa yakṣiṇīṃ samupāhvayat |
tayā rātrau mahānandaṃ prāptavānsa dvijaḥ śayī || 6 ||
[Analyze grammar]

prātaḥ kāle tu saṃprāpte kailāsaṃ yakṣiṇī gatā |
sa dvijastadviyogena yogyaṃtikamupāyayau || 7 ||
[Analyze grammar]

kapardī pradadau tasmai vidyāṃ yakṣiṇikarṣiṇīm |
catvāriṃśaddinānyeva niśīthe jalamadhyagaḥ || 8 ||
[Analyze grammar]

sa jajāpa śubhaṃ mantraṃ na prāptā kāmacāriṇī |
tadā yogyājñayā vipraḥ svayaṃ tu mamatāṃ tyajan || 9 ||
[Analyze grammar]

prāptavānpitarau natvā svagehe nivasanniśi || 10 ||
[Analyze grammar]

pratibodhivanaṃ prāptastacchiṣyatvamupāyayau |
pañcāgnimadhye sa sthitvā tanmaṃtramajapacchuciḥ || 11 ||
[Analyze grammar]

na prāptā yoginī devī tadā cintāturo 'bhavat |
ityuktvā sa vaitālo nṛpatiṃ jñānakovidam || 12 ||
[Analyze grammar]

punarāha kathaṃ devī na prāptā yakṣiṇī priyā |
śrutvāha nṛpatirvipra vaitālaṃ rudra kiṃkaram || 13 ||
[Analyze grammar]

trividhaṃ karma bho vipra siddhyarthe sādhakāya vai |
manovāgvihitaṃ karma paraloke sukhapradam || 14 ||
[Analyze grammar]

sundarāṃgakṛtaṃ jñeyaṃ punarvākkāyasaṃbhavam |
kiñcitsiddhipradaṃ jñeyamiha janmani vīkṣitam || 15 ||
[Analyze grammar]

paratra ca bhuvarloke piṇḍadehakṛtaṃ smṛtam |
manaḥkāyena saṃbhūtaṃ para janmani rājyadam || 16 ||
[Analyze grammar]

manovākkāyasaṃbhūtamiha janmani siddhidam |
paratra paramāṃ siddhiṃ tatkarma pradadāti hi || 17 ||
[Analyze grammar]

tasmātkartavyameveha trividhaṃ karma sādhakaiḥ |
anyavitttena sa dvijaḥ kṛtavānkarma mantrajam |
ato'nyajanmani prāpto yakṣatvaṃ tatparo dvijaḥ || 18 ||
[Analyze grammar]

sūta uvāca |
ityuktvā sa tu vaitālaḥ prasannavadano'bhavat || 19 ||
[Analyze grammar]

sādhu sādhviti taṃ procya sadvākyaiḥ samapūjayat |
itihāsaṃ punaḥ prāha parīkṣārthe nṛpāya saḥ || 20 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṇḍāparaparyāye kaliyugīyetihāsasamuccaye saptadaśo 'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 17

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: