Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca || |
vṛkṣādīnāṃ pratiṣṭhāṃ ca uttameṣūttamaṃ caret |
madhyemadhye kaniṣṭhā tu kaniṣṭhaṃ parikīrtitam || 1 ||
[Analyze grammar]

vartulaṃ maṃḍalaṃ kuryāttattu śīrṣe tathāntyake |
madhye vā vedikāṃ kuryāttanmadhye kuṃḍamaṃḍalam || 2 ||
[Analyze grammar]

pūrvedyū rātrisamaye ghaṭaṃ saṃsthāpya pūjayet |
śeṣaṃ saṃpūjya vidhivatpṛthivīṃ ca śivaṃ tathā || 3 ||
[Analyze grammar]

gaṃdhatoyena gāyatryā setuṃ saṃpūjya mokṣayet |
kayāneti ca mantreṇa āpyāyasveti vai ṛcā || 4 ||
[Analyze grammar]

dadyādgandhādikaṃ śrīśca te lakṣmīriti candanam |
dūrvāmantreṇa dūrvāśca phalamantreṇa vai phalam || 5 ||
[Analyze grammar]

śannodevīti mantreṇa dadyātkuśapavitrakam |
surāsureti mantreṇa pradadyādvastrayugmakam || 6 ||
[Analyze grammar]

añjanālaktakaṃ kuryānmanonnā iti saṃpaṭhan |
kuryācchrāddhaṃ paradine vasudhārāpuraḥsaram || 7 ||
[Analyze grammar]

varayedatha ācāryaṃ hotāraṃ nṛvaraścaret |
pātradvayaṃ vidhātavyaṃ sadasyācāryameva ca || 8 ||
[Analyze grammar]

setuyāge vidhātavyaṃ tathā dhānyācalepi ca |
sahasrahome vaikaṃ tu vivāhe brahmaṛtvijau || 9 ||
[Analyze grammar]

yajedenaṃ kṛte mauliyāgārthaṃ yāgamaṃḍapam |
vedimāvāhayetpūrvaṃ maṃḍapaṃ pratipūjayet || 10 ||
[Analyze grammar]

vighnagrahāṃllokapālānsarvasiddhipradāyakān |
sthaṃḍile sarvatobhadre śeṣaṃ viṣṇuṃ pradarśayet || 11 ||
[Analyze grammar]

tatraiva tu varāhākhyaṃ pratītamṛtviguttamam |
sthālīpākena juhuyādaṣṭāviṃśatikatrayam || 12 ||
[Analyze grammar]

ājyena tu varāhasya homapañcakamīritam |
tatastilayavenaiva ekaikāmāhutiṃ kramāt || 13 ||
[Analyze grammar]

baliṃ dadyātpṛthagrūpaṃ śeṣayedvidhipūrvakam |
piṣṭakānnaṃ ghṛtānnaṃ ca vistare vā guḍaudanam || 14 ||
[Analyze grammar]

māṣabhaktaṃ tu lokāya pṛthivyai paramānnakam |
vākyapūrvaṃ sṛjeddhīro vākyaprakaraṇaṃ śṛṇu || 15 ||
[Analyze grammar]

baddhāṃñjaliḥ paṭhenmantraṃ kuryācca vidhivattataḥ |
picchile patitānāṃ ca udgatenāṅgabhaṅgataḥ |
pratiṣṭhite dharmasetau dharmo me syānna pātakam || 16 ||
[Analyze grammar]

setorasya prabandhasya śraddhayā parayā yutaḥ |
ye cātra prāṇinaḥ santi sarveṣāṃ prāṇadhārakāḥ || 17 ||
[Analyze grammar]

vedāgamena yatpuṇyaṃ kathitaṃ setubandhane |
tatpuṇyaṃ tu mayā deva pātheye hi samarpitam || 18 ||
[Analyze grammar]

yūpaṃ dadyāditi mantreṇa ante cāpi tathā dhvajān |
vidhivaddakṣiṇāṃ dadyātkulāni nava pañca vā || 19 ||
[Analyze grammar]

pūrṇāṃ dattvā savitre'rghyaṃ dattvā ca svagṛhaṃ vrajet |
anātape kṣudrasetoḥ pratiṣṭhāṃ vidhivaccaret || 20 ||
[Analyze grammar]

pūrvaṃ ca dadhivāsaṃ ca prabhāte viprabhojanam |
setumadhyaṃ tato gatvā gandhādīnvidhivaccaret || 21 ||
[Analyze grammar]

viṣṇuṃ śivaṃ hutāśaṃ ca ekakuṇḍe samarcayet |
vāstoṣpatiṃ yajettatra homaṃ tilayavena tu || 22 ||
[Analyze grammar]

kuryādekaikaśo viprā aṣṭā viṃśatisaṃkhyayā |
utsṛjya dāpayeddhūpaṃ dhvajavarjyaṃ hi sattamāḥ |
jñātibhiḥ saha bhuñjīta kṛtakṛtyo'bhidhīyate || 23 ||
[Analyze grammar]

iti śrībhaviṣye mahā purāṇe madhyamaparvaṇi tṛtīyabhāge ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 16

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: