Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
tatra daṃḍe ca viprendrāścaturasre samaṃtataḥ |
ṣaṣṭihastamitāṃ bhūmiṃ tasya pūrṇāṃ manoramām || 1 ||
[Analyze grammar]

pracārārthaṃ gavāṃ caiva yo dadyātsusamāhitaḥ |
ṣaṣṭivarṣasahasrāṇi rudraloke mahīyate || 2 ||
[Analyze grammar]

tadardhaṃ ca tadardhaṃ ca tadardhaṃ vā samutsṛjet |
yo dadyātkevalāṃ bhūmiṃ kanyāṃ dāsīṃ tathā vṛṣam || 3 ||
[Analyze grammar]

alaṃkāraṃ vinā dhenuṃ phalasyārdhaṃ prakīrtitam |
amaṇḍape śubhe sthāne śarkarādivivarjite || 4 ||
[Analyze grammar]

dvihastavedikāmadhye prakuryātsetumaṃḍapam |
tatra saṃpūjayedbhadraṃ brahmāṇaṃ ca śacīpatim || 5 ||
[Analyze grammar]

gaṇeśaṃ kṣetrapālaṃ ca śeṣaṃ caiva digīśvarān |
pañcopacārairvidhivatpūjayetpāyasādinā || 6 ||
[Analyze grammar]

sthālīpākena juhuyādante vai viprabhojanam |
atra yāge śrāddhavarjyaṃ pūrvedyuradhivāsayet || 7 ||
[Analyze grammar]

tryambakenaiva maṃtreṇa bhūmiṃ saṃsthāpya pūjayet |
tadviṣṇoriti maṃtreṇa gandhatailaṃ sacandanam || 8 ||
[Analyze grammar]

pradadyādasunīteti punastu naiva sthāpayet |
pañcagavyena ca punaḥ śrīścateti ca puṣpakam || 9 ||
[Analyze grammar]

evaṃ yūpasya ca tathā adhigṛhṇāti maṃtrakam |
gandhadvāreti gandhena aṃśunāteti tailakam || 10 ||
[Analyze grammar]

surāsureti kusumaṃ dūrvāmantreṇa dūrvikām |
prabhāte pūjayeddevānrudramuddiśya homayet || 11 ||
[Analyze grammar]

sthālīpākena vidhinā anyeṣāṃ pūrvavaccaret |
utsṛjyāropayeddīpaṃ sthiro bhaveti vai ṛcā || 12 ||
[Analyze grammar]

taṃtreṇa nirmitaṃ kuryātsakalaṃ ca trihastakam |
hastaikaṃ prāpayenmadhye kṣetre caiva viśeṣataḥ || 13 ||
[Analyze grammar]

sthāpayettatra mantreṇa pañcagavyena yatnataḥ |
madhuvāteti madhunā āpyāyasveti vai dadhi || 14 ||
[Analyze grammar]

tadviṣṇoriti mantreṇa ghaṭatoyairanantaram |
pṛthivīṃ ca varāhaṃ ca kūrmamādhavaśaktikān || 15 ||
[Analyze grammar]

vāstoṣpatiṃ ca viṣṇuṃ ca yūpe saṃpūjayetkramāt |
dadyādarghyaṃ ca vivare garte homaṃ vivarjayet || 16 ||
[Analyze grammar]

arghyapātre ca duṣṭe ca hastenotsṛjya sattamāḥ |
śivalokasthitā gāvaḥ sarvadevaiḥ supūjitāḥ |
evaṃ nivedayedvipro gopracāraṃ samāhitaḥ |
sa muktaḥ sarvapāpebhyo viṣṇuloke mahīyate || 17 ||
[Analyze grammar]

yāvaṃti tṛṇagulmāni saṃti bhūmau śubhāni ca |
tāvadvarṣasahasrāṇi svargaloke mahīyate || 18 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe tṛtīyabhāge gopracāravidhau saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 17

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: