Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
jyeṣṭhāṣāḍhe tulasyāśca pratiṣṭhāṃ vidhivaccaret |
yajamānaḥ śuddhadine ekādaśyāmathāpi vā || 1 ||
[Analyze grammar]

tato rātrau ghaṭaṃ sthāpya pūjayetparameśvaram |
nārāyaṇaṃ śivaṃ somaṃ brahmāṇaṃ ceṃdrameva ca || 2 ||
[Analyze grammar]

gāyatryā snapanaṃ kuryāttathoktairmaṃtrakairapi |
kayāneti ca gaṃdhena aśruneti ca tailakam || 3 ||
[Analyze grammar]

tvāṃ gaṃdharveti ca punaḥ puṣpaṃ maṃḍaṃśaneti ca |
mānastoketi kusumaṃ śrīścateti ca caṃdanam || 4 ||
[Analyze grammar]

vaiśvadevīti ca punarmaṃtreṇānena caṃdanam |
dūrvāmaṃtreṇa dūrvāśca rūpeṇeti ca darppaṇam || 5 ||
[Analyze grammar]

phalamaṃtreṇa ca phalaṃ samedheti ca aṃjanam |
sakuśaiḥ pītasūtrādyairveṣṭayetkṣīradhārayā || 6 ||
[Analyze grammar]

śatadhārājalenaiva veṣṭayetsvagṛhaṃ vrajet |
vastreṇāvṛtya vidhivadbudhaḥ kāle ghaṭaṃ nyaset || 7 ||
[Analyze grammar]

saptapaṃcatribhirvātha tadviṣṇoriti vai ṛcā |
snāpayedatha sādhvībhiḥ kṛtamaṃgalapūrvakam || 8 ||
[Analyze grammar]

tataḥ śrāddhaṃ samāpyaiva mātṛpūjāpuraḥsaram |
ācāryaṃ varayetpūrvaṃ gaṃdhādyaiḥ kusumairapi || 9 ||
[Analyze grammar]

ācārya eva hotā syādbrahmāṇaṃ ca sadasyakam |
maṃḍape daśahaste'pi vartule sthaṃḍileṣu ca || 10 ||
[Analyze grammar]

sahasraṃ maṃḍalaṃ kuryāttatra nārāyaṇaṃ yajet |
grahāṃllokeśvarānmadhye ādityāṃśca marudgaṇān || 11 ||
[Analyze grammar]

rudrānvasūṃśca kalaśe paritaśca samarcayet |
tataḥ kuśakaṃḍikāṃ kṛtvā homaṃ tilayavena tu || 12 ||
[Analyze grammar]

aṣṭottaraśataṃ kuryādanyeṣāṃ śaktito hunet |
nārāyaṇaṃ samuddiśya dadyādutsṛjya sattamāḥ || 13 ||
[Analyze grammar]

madhye yūpaṃ samuddiśya carupākaṃ baliṃ dadet |
kadalīṃ dikṣu saṃnyasya dhvajāndikṣu praropayet || 14 ||
[Analyze grammar]

dakṣiṇāṃ kāṃcanaṃ dadyāttilaṃ dhānyaṃ sapuṣpakam |
dhenuṃ payasvinīṃ dayādveṣṭayetkṣīradhārayā || 15 ||
[Analyze grammar]

jayaṃtyāḥ somavṛkṣasya tathā somavaṭasya ca |
panasasya kadaṃbasya niṃbasya dvijasattamāḥ || 16 ||
[Analyze grammar]

pāṭalā kanakasyaiva śālmalīniṃbakasya ca |
biṃbāśokavaṭasyaiva pratiṣṭhāṃ naiva kārayet || 17 ||
[Analyze grammar]

bhadrakasya śamīkoṇacaṃḍātakabakasya ca |
khadirasyaiva kartavyaṃ karṇavedhaṃ na kārayet || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 15

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: