Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumaṃturuvāca |
punaḥ śṛṇu mahārāja dharmamādityasaṃmatam |
saurapriyaṃ sadā sauraṃ pavitraṃ pāpanāśanam || 1 ||
[Analyze grammar]

kvacidgacchanyadā paśyetsūryārcāsaṃprapūjanam |
yatra pūjā tato gacchantsa sūryo nātra saṃśayaḥ || 2 ||
[Analyze grammar]

snānanaivedyavastraiśca nānālaṃkārabhūṣaṇaiḥ |
yathāvibhavamāśritya namaskārādisaṃstavaiḥ || 3 ||
[Analyze grammar]

dṛṣṭvāyatanamākramya namaskṛtya raviṃ vrajet |
kvacitpathi nadīṃ śailaṃ gacchamānaṃ ca bhojakam || 4 ||
[Analyze grammar]

upaśrutyāvaniṃ gatvā bhojakaṃ pūjayedbudhaḥ |
rathāśvagajayānebhyo hyavatīrya magānnṛpa |
magānāṃ bhojanaṃ bhaktyā śaktyā dānaṃ prakalpayet || 5 ||
[Analyze grammar]

daśapūrvāndaśa parānātmanā saha bhārata |
samādāya vrajetsthānaṃ raveramitatejasaḥ || 6 ||
[Analyze grammar]

daivaparvotsave śrāddhe puṇyeṣu divaseṣu ca |
bhānuṃ saṃpūjya vidhivadbhojakānbhojayettataḥ || 7 ||
[Analyze grammar]

pitaraḥ sarvadevānāṃ sūryamāśritya saṃsthitāḥ |
prīte sūrye tu te sarve prītāḥ syurnātra saṃśayaḥ || 8 ||
[Analyze grammar]

yadā ca śraddhayā yuktaṃ prasaktaṃ ravipūjanam |
bhojayedbhojakaṃ bhaktyā śrāddheṣu vidhivannṛpa || 9 ||
[Analyze grammar]

bhojakasya mahārāja divasenāpi yatphalam |
na tacchakyamidaṃ tena prāptuṃ varṣaśatairapi || 10 ||
[Analyze grammar]

yaḥ paśyati prasannātmā yo na dveṣṭi na kāṃkṣati |
śabdādīnāṃ tu saṃbhogaṃ sa vijñeyo jiteṃdriyaḥ || 11 ||
[Analyze grammar]

jñānavijñānasampannaḥ sūryabhaktyā samanvitaḥ |
pāṣaṃḍayogamuktaśca sa vai bhojaka ucyate || 12 ||
[Analyze grammar]

sūryadharmādbhavejjñānaṃ jñānādvairāgyasaṃbhavaḥ |
jñānavairāgyayuktasya sūryayogaḥ pravartate || 13 ||
[Analyze grammar]

sūryayogācca sarvajñaḥ paripūrṇaḥ sunirvṛtaḥ |
ātmanyavasthitaḥ śuddhaḥ sūryavaddi vi modate || 14 ||
[Analyze grammar]

sarveṣāmeva bhūtānāmuttamaḥ puruṣaḥ smṛtaḥ |
puruṣebhyo dvijaḥ śreṣṭho dvijebhyo graṃthapāragaḥ || 15 ||
[Analyze grammar]

granthibhyo vedavidvāṃsastebhyasta ttvārthaciṃtakāḥ |
arthavidbhyaśca jñānārthapratibuddho viśiṣyate || 16 ||
[Analyze grammar]

jñānārthakoṭikoṭibhyo variṣṭhā yogino matāḥ |
yogināṃ koṭikoṭibhyo bhojakaścottamo bhavet || 17 ||
[Analyze grammar]

yogajñā yoganiṣṭhāśca pitaro yogasaṃbhavāḥ |
bhojite bhojake sarve prītāḥ syuste na saṃśayaḥ || 18 ||
[Analyze grammar]

sarvajñānatapodānaiḥ kṛtairdattaiśca yatphalam |
tatphalaṃ labhate sarvaṃ vidhivadbhojyabhojakam || 19 ||
[Analyze grammar]

yaśca dravyakalāpātmā dakṣiṇā havirṛtvijaḥ |
ṛgyajuḥsāma yogaiśca devayajñaḥ prakīrtitaḥ || 20 ||
[Analyze grammar]

brahmacaryaṃ tapo maunaṃ kṣāṃtirāhāralāghavam |
ityetattapasāṃ rūpaṃ sudhīraṃ paṃcalakṣaṇam || 21 ||
[Analyze grammar]

yacca diṣṭaṃ viśiṣṭaṃ ca nyāyaprāptaṃ ca yadbhaveta |
tattadguṇavate deyamityetaddānalakṣaṇam || 22 ||
[Analyze grammar]

vivardhanīṃ sahasrāṇāṃ sarvasasyaprarohiṇīm |
dadyādbhūmiṃ jalopetāṃ bhūmidānaṃ taducyate || 23 ||
[Analyze grammar]

ekacchatrāṃ mahīṃ kṛtvā dvijebhyaḥ pratipādayet |
saṃpūrṇāṃ parvatāraṇyairbhūmidānaṃ taducyate || 24 ||
[Analyze grammar]

kanyāmalaṃkṛtāṃ dadyādadhanāya narādhipā |
dvijāya vedaviduṣe kanyādānaṃ taducyate || 25 ||
[Analyze grammar]

sarvadoṣavinirmuktāṃ kulayogyāmalaṃkṛtām |
madhyamottamavastrāṇāṃ yo dadyādahatāni ca || 26 ||
[Analyze grammar]

etatsamāsato jñeyaṃ vastradānasya lakṣaṇam |
brahmaviṣṇusamādhikyakāṃtiśīlaparāyaṇaḥ |
ahorātraṃ na bhuñjīta hyupavāsasya lakṣaṇam || 27 ||
[Analyze grammar]

catvāriṃśatsamāyuktaṃ piṃḍānāṃ hi śatadvayam |
māse hyadyāyathākāmamidaṃ cādrāyaṇaṃ smṛtam || 28 ||
[Analyze grammar]

ṛṣibhiḥ sarvaśāstrajñaistaponiṣṭhairjiteṃdriyaiḥ |
devaiśca sevitaṃ toyaṃ kṣitau tattīrthamu cyate || 29 ||
[Analyze grammar]

sūryāvāṃtarasthānāni puṇyakṣetrāṇi nirdiśet |
mṛtānāṃ teṣu sūryatvaṃ saurakṣetreṣu dehinām || 30 ||
[Analyze grammar]

dānānyāvasathaṃ kuryādudyānaṃ deva tāgṛham || āvasatha |
tīrtheṣvetāni yaḥ kuryātso'kṣayaṃ labhate phalam || 31 ||
[Analyze grammar]

kṣāntiḥ spṛhā tathā satyaṃ dānaṃ śīlaṃ tapaḥ śrutam |
etadaṣṭāṃgamuddiṣṭaṃ paraṃ pātrasya lakṣaṇam || 32 ||
[Analyze grammar]

yajñopavāsadānāni tapastīrtharphalāni ca |
saṃpūrṇaṃ labhate bhaktyā bhojayitvā tu bhojakān || 33 ||
[Analyze grammar]

sūre bhaktiḥ kṣamā satyaṃ daśeṃdriyavinigrahaḥ |
sukhiteṣu ca maitrī ca sūryadharmasya lakṣaṇam || 34 ||
[Analyze grammar]

sūryabhaktaṃ dvijaṃ bhaktyā yaḥ śrāddheṣu ca bhojayet |
kulasaptakamuddhṛtya sūryaloke mahīyate || 35 ||
[Analyze grammar]

bahunātra kimuktena sūryabhaktaṃ tu bhojayet |
sūryabhaktena yadbhuktaṃ bhānunāmāśrayaṃ nṛpa || 36 ||
[Analyze grammar]

na vedaviduṣāṃ koṭyā labhyate ceha tatphalam |
tatphalaṃ labhate rājanbhojaṃ bhājya vidhānataḥ || 37 ||
[Analyze grammar]

tasmācchrāddhe viśeṣeṇa puṇyeṣu divaseṣu ca |
sūryamuddiśya vipreṃdra bhojaṃ saṃbhojayennṛpa || 38 ||
[Analyze grammar]

asaṃyataḥ saṃyato vā sarvāvasthāṃ gatopi vā |
yaścāsau ravibhaktaḥ syātsūryavatpūjya eva hi || 39 ||
[Analyze grammar]

saṃsargādvāpi vā lobhādbhojakaṃ yastu bhojayet |
so'pi yāṃ gatimāpnoti na tāṃ yajñaśatairapi || 40 ||
[Analyze grammar]

tasmānmānyaśca pūjyaśca rakṣaṇīyaśca sarvadā |
bhojakaḥ kuruśārdūla saureṇa gatimicchatā || 41 ||
[Analyze grammar]

nāmamātraprayatno'pi yadi syādbhojako raveḥ |
sūryavatsa hi draṣṭavyaḥ pūjanīyaśca bhārata || 42 ||
[Analyze grammar]

gṛhe śrāddhasya yatpuṇyamaraṇye tacchatādhikam |
saurāśrameṣu vijñeyaṃ tatpuṇyamayutādhikam || 43 ||
[Analyze grammar]

dattvā tu bhojake saumyaṃ hyāsanaṃ saparicchadam |
dhātudaṃtamayaṃ cāpi rājā bhavati bhūtale || 44 ||
[Analyze grammar]

vimale vāsasī dattvā bhojakāya mahīpate |
uddhṛtya śatasāhasraṃ sūryaloke mahīyate || 45 ||
[Analyze grammar]

dattvā tu lomaśāṃ rājanbhojakāya śubhāṃ bṛhat |
romṇiromṇi suvarṇasya dattasya phalamāpnuyāt || 46 ||
[Analyze grammar]

śaṃkhaṃ dadāti yo bhaktyā tathā divye ca pāduke |
sūryalokamavāpnoti tejasā ravisannibhaḥ || 47 ||
[Analyze grammar]

likhāpayati yo bhaktyā purāṇena tu pustakam |
yugakoṭiśataṃ divyaṃ sūryaloke mahīyate || 48 ||
[Analyze grammar]

bhavedihāgataḥ śrīmānsukhāḍhyo vedapāragaḥ |
yaḥ karoti gṛhaṃ bhānostatsthānaṃ cottamaṃ bhavet || 49 ||
[Analyze grammar]

tatsūryo bhojakaḥ sotra bhojakaḥ sūrya eva hi |
tena bhojakavipreṣu dānamakṣayyamityapi || 50 ||
[Analyze grammar]

yadyadyasyopayujyeta deyaṃ tattasya yatnataḥ |
upayogaparo nityaṃ sūryastadubhayorapi || 51 ||
[Analyze grammar]

vyākhyāne sauradharmasya kṛtvā āmalakaṃ mahat |
śobhitaṃ puṣpapatrādyairnyasettatrāsane surāḥ || 52 ||
[Analyze grammar]

śobhitaṃ mālyagandhaistu sūryasya sādhanaṃ mahat |
purastāttasya saṃsthāpya ācāryaṃ pūjayetsadā |
sūryavatsauradharme ca tulyametaddvayaṃ vacaḥ || 53 ||
[Analyze grammar]

ya evaṃ nyāyato vakti sauradharmaṃ śṛṇoti ca |
āyurvidyāṃ yaśaḥ kīrtimupalabhya raviṃ japet |
vadaṃtyanye pibaṃtyanye sarve te phalabhāginaḥ || 54 ||
[Analyze grammar]

tasmādevaṃvidho dharmo vācakaiśca vidurbudhāḥ |
tasyānte pūjayedbhaktyā ya icchedvipulaṃ yaśaḥ || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 172

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: