Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śatānīka uvāca |
punarme brūhi viprendra sauraṃ dharmamanuttamam |
samāsātkathitaṃ brahmanvistareṇa prakīrtaya || 1 ||
[Analyze grammar]

sumanturuvāca |
sādhusādhu mahābāho sādhu pṛṣṭo'smi bhārata |
tvatsamo nāsti loke'sminsauraḥ pārthivasattama || 2 ||
[Analyze grammar]

kīrtayāmyatha taṃ puṇyaṃ saṃvādaṃ pāpanāśanam |
garuḍāruṇayo rājanpurāvṛttaṃ narādhipa || 3 ||
[Analyze grammar]

sukhāsīnaṃ purā rājannaruṇaṃ sūryasārathim |
upagamya mahābāho garuḍo vākyamavravīt || 4 ||
[Analyze grammar]

dharmāṇāmuttamaṃ dharmaṃ sarvapāpapraṇāśanam |
sauradharmaṃ khagaśreṣṭha brūhi me kṛtsnaśonagha || 5 ||
[Analyze grammar]

aruṇa uvāca |
sādhu vatsa mahātmāsi dhanyastvaṃ pāpavarjitaḥ |
śrotukāmo'si yatputra sauradharmamanuttamam || 6 ||
[Analyze grammar]

śṛṇu tvaṃ kīrtayāmyeṣa sukhopāyaṃ mahatphalam |
paramaṃ sarvadharmāṇāṃ sauradharmamanuttamam || 7 ||
[Analyze grammar]

ajñānārṇavamagnānāṃ sarveṣāṃ prāṇināmayam |
sauradharmo hyayaṃ śrīmānparatīraprado yataḥ || 8 ||
[Analyze grammar]

ye smaraṃti raviṃ bhaktyā kīrtayaṃti ca ye khaga |
pūjayanti ca ye nityaṃ te gatāḥ paramaṃ padam || 9 ||
[Analyze grammar]

ātmadrohaḥ kṛtastena jāteneha khagādhipa |
nārcito yena deveśaḥ sahasrakiraṇo raviḥ || 10 ||
[Analyze grammar]

suciraṃ saṃbhramatyasminduḥkhade ca bhavārṇave |
jarābhūtamahāgrāhe tṛṣṇāvelākulāpare || 11 ||
[Analyze grammar]

mānuṣyaṃ durlabhaṃ prāpya ye'rcayaṃti divākaram |
teṣāṃ hi saphalaṃ janma kṛtārthāste narottamāḥ || 12 ||
[Analyze grammar]

sūryabhaktiparā ye ca ye ca tadgatamānasāḥ |
ye smaraṃti sadā sūryaṃ na te duḥkhasya bhāginaḥ || 13 ||
[Analyze grammar]

vividhāni manojñāni vividhābharaṇāḥ striyaḥ |
dhanaṃ vā dṛṣṭaparyaṃtaṃ sūryapūjāvidheḥ phalam || 14 ||
[Analyze grammar]

ye vāṃchanti mahābhogānrājyaṃ vā tridaśā laye |
saubhāgyaṃ kāṃtimatulāṃ bhogaṃ tyāgaṃ yaśaḥ śriyam || 15 ||
[Analyze grammar]

saundaryaṃ jagataḥ khyātiḥ kīrtirdharmādayaḥ smṛtāḥ |
phalānyetāni vai putra sūrya bhaktividherbudha || 16 ||
[Analyze grammar]

tasmātsaṃpūjayetsūryaṃ sarvadevagaṇārcitam |
durlabhā bhāskare bhaktirdurlabhaṃ ca tadarcanam || 17 ||
[Analyze grammar]

dānaṃ ca durlabhaṃ tasmai taddhomaśca sudurlabhaḥ |
durlabhaṃ tasya vijñānaṃ tadabhyāso'pi durlabhaḥ || 18 ||
[Analyze grammar]

sudurlabhataraṃ jñeyaṃ tadārādhanamuttamam |
lobhasteṣāṃ manuṣyāṇāṃ ye raviṃ śaraṇaṃ gatāḥ || 19 ||
[Analyze grammar]

yeṣāmiheśvare bhānau nityaṃ sūrye gataṃ manaḥ |
namaskārādisaṃyuktaṃ ravirityakṣaradvayam || 20 ||
[Analyze grammar]

jihvāgre vartate yasya sakalaṃ tasya jīvitam |
ya evaṃ pūjayedbhānuṃ śraddhayā parayānvitaḥ |
mucyate sarvapāpebhyaḥ sa naro nātra saṃśayaḥ || 21 ||
[Analyze grammar]

ḍākinyo vividhākārā rākṣasāḥ sapiśācakāḥ |
na tasya pīḍāṃ kurvaṃti tathānyāśca vibhīṣaṇāḥ || 22 ||
[Analyze grammar]

śatravo nāśamāyāṃti saṃgrāme jayamāpnuyāt |
na rogaiḥ pīḍyate vīra āpado na spṛśaṃti tam || 23 ||
[Analyze grammar]

dhanamāyuryaśo vidyā prabhāvo hyatulaṃ tathā |
śubhenopacayaṃ yāṃti nityaṃ pūrṇamanorathāḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 173

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: