Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śatānīka uvāca |
magānāṃ brūhi me dharmaṃ samāsavyāsayogataḥ |
phalaṃ ca kiṃ bhavedbrahmanmagadharmaniṣevaṇāt || 1 ||
[Analyze grammar]

sumaṃturuvāca |
ya eṣa dharmaḥ sūryeti tavākhyāto mayānagha |
magadharmaḥ sa evoktaḥ sarvapāpabhayāpahaḥ || 2 ||
[Analyze grammar]

sarveṣāmeva varṇānāṃ magadharmaniṣevaṇam |
magadharmaśca saṃprokta eteṣāṃ bhavamuktaye || 3 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ strī śūdro vā magāśramī |
yaḥ pūjayati mārtaṃḍaṃ sa yāti paramāṃ gatim || 4 ||
[Analyze grammar]

trisaṃdhyamarcayedbhānumagnikāryaṃ ca śaktitaḥ |
kuryānmago mahābāho mukhamāvṛtya yatnataḥ || 5 ||
[Analyze grammar]

trisaṃdhyamekakālaṃ vā pūjayecchaddhayā ravim |
asaṃpūjya raviṃ mohānna bhuṃjīta kadācana || 6 ||
[Analyze grammar]

eṣa dharmaḥ paro jñeyaḥ śeṣo bhavati mānavaḥ |
apūjayitvā bhuṃjāno viṣṭhāṃ bhuṅkte ca vai magaḥ || 7 ||
[Analyze grammar]

devaṃ samāśritaiḥ pūjā kartavyeyaṃ tribhiḥ sadā |
manasā pūjayedyogī puṣpaiścāraṇyasaṃbhavaiḥ || 8 ||
[Analyze grammar]

devārthapuṣpahiṃsāyāṃ na bhavettasya hiṃsakaḥ |
yadyalpamapi cātmārthaṃ nihanyāddhiṃsakastadā || 9 ||
[Analyze grammar]

magaścāgniparo nityaṃ tadbhakto'tithipūjakaḥ |
magī maithunavarjyaḥ syācchrīmāngṛhamagāśramī || 10 ||
[Analyze grammar]

devāgnisvatithau bhaktaṃ pacate cātmakāraṇāt |
ātmārthe yaḥ pacenmohātsa mago narakaṃ vrajet || 11 ||
[Analyze grammar]

devārthe pacanaṃ yeṣāṃ saṃtānārthaṃ tu maithunam |
artho dānārthaṃ uddiṣṭo narakaṃ hi viparyayāt || 12 ||
[Analyze grammar]

jīvatṛtīyabhāgepi na prakurvīta vārcanam |
vittārjane tadardhena yato nityaṃ hi jīvitam || 13 ||
[Analyze grammar]

nyāyopārjitavittaḥ syādanyāyaṃ pari varjayet |
anyāyārjitavittaistu kurvannarakamāpnuyāt || 14 ||
[Analyze grammar]

vācorthe brahmacārī yaḥ sūryapūjāgnitatparaḥ |
bhavejjiteṃdriyaḥ śāṃto naiṣṭhiko bhauti ko'pi vā || 15 ||
[Analyze grammar]

sarvagaṃdhavinirmuktaḥ kaṃdamūlaphalāśanaḥ |
mama vaikhānaso jñeyaḥ sūryapūjāgnitatparaḥ || 16 ||
[Analyze grammar]

nivṛttaḥ saṃgamebhyastu sūryadhyāna rataḥ sadā |
jñeyaḥ saurayatīṃdrāya pūjāniṣṭho jiteṃdriyaḥ || 17 ||
[Analyze grammar]

muṃḍopanayano vyaṃgī śuklavāsaḥ samanvitaḥ |
jñeyaṃ tadarcanasthānametatkāryaṃ prayatnataḥ || 18 ||
[Analyze grammar]

athāvyaṃgo mahārāja dhārayedyastu bhojakaḥ |
agamyaṃ sarvasattvānāṃ sūryalokaṃ sa gacchati || 19 ||
[Analyze grammar]

dhvaṃsanaṃ sarvaduṣṭānāṃ sarvapāpa bhayāpaham |
bhāvaśuddhena satatamarcanīyo divākaraḥ || 20 ||
[Analyze grammar]

gaṃdhalepavihīno'pi bhāvaśuddho na duṣyati |
bhāveṣu ca carecchaucaṃ vastrapūtaṃ jalaṃ pibet || 21 ||
[Analyze grammar]

dṛṣṭipūtaṃ nyasetpādaṃ satyapūtaṃ vaco vadet |
sauradhyānaratāḥ śāṃtāḥ sauradharmaparāyaṇāḥ || 22 ||
[Analyze grammar]

sarva evāśramā jñeyā bhāskarāṃgasamudbhavāḥ |
bhojakāṣṭavrataṃ dhāryaṃ raviṇoktamanaupamam || 23 ||
[Analyze grammar]

sarvavratānāṃ paramaṃ dharmālayamanuttamam |
saurabhakte sadā kṣāṃtirahiṃsā sarvadā śamaḥ || 24 ||
[Analyze grammar]

saṃtoṣaḥ satyamasteyaṃ brahmacaryaṃ tathāṣṭamam |
yathāsaṃbhavapūjābhiḥ karmaṇā manasā girā || 25 ||
[Analyze grammar]

saurabhaktiḥ sadā kāryā bhojakeṣu viśeṣataḥ |
svadehānnirviśeṣaṃ hi bhojakānpālayedbudhaḥ || 26 ||
[Analyze grammar]

bhayadāridryarogebhyasteṣāṃ kuryātpriyāṇi vai |
sūryasya paripūrṇasya kiṃ nāma kriyate naraiḥ || 27 ||
[Analyze grammar]

yatkṛtaṃ bhojakānāṃ vai tatkṛtaṃ syādravernṛpa |
sudūramapi gaṃtavyaṃ magānāṃ yatra vai gaṇaḥ || 28 ||
[Analyze grammar]

sa ca prayatnāddraṣṭavyastatra saṃnihito raviḥ |
bhojakasya tu bhaktasya sūryapūjāratasya ca || 29 ||
[Analyze grammar]

ājñāṃ kṛtvā yathānyāyamaśvamedhaphalaṃ labhet |
devāśramagato bhaktyā devārcāṃ pūjayennṛpa || 30 ||
[Analyze grammar]

svāgatāsanapādyārghyamadhuparkādyanukramāt |
bhojayitvā yathānyāyaṃ sūryaloke mahīyate || 31 ||
[Analyze grammar]

pratiśrayapradānena rājā bhavati bhārata |
dattvā sthānaṃ tathā śaucaṃ vāruṇaṃ lokamāpnuyāt || 32 ||
[Analyze grammar]

śvetabiṃduparītāṃgaṃ dhyānaśramavikarśitam |
saṃvījya tālavṛṃttena vāyuloke mahīyate || 33 ||
[Analyze grammar]

kṣutpipāsāturaṃ śrāṃtaṃ malinaṃ rogiṇaṃ tathā |
pālayitvā yathā śaktyā sarvānkāmānavāpnuyāt || 34 ||
[Analyze grammar]

patitāśastasaṃkīrṇacaṃḍālādīnāṃ pakṣiṇām |
kāruṇyātsarvabhūtānāṃ deyamannaṃ svaśaktitaḥ || 35 ||
[Analyze grammar]

atyalpamapi kāruṇyāddattaṃ bhavati cākṣayam |
tasmātsarveṣu bhūteṣu devakāruṇyamucyate || 36 ||
[Analyze grammar]

abhāve tṛṇabhūmyannaṃ patraṃ dhanaphalāni ca |
dattvā'gatāya praṇataḥ svargaṃ yāti priyeṇa vā || 37 ||
[Analyze grammar]

na hīdṛksvargayānāya yathā loke priyaṃ vacaḥ |
ihāmutra sukhaṃ teṣāṃ vāgyeṣāṃ madhurā bhavet || 38 ||
[Analyze grammar]

amṛtasyaṃdinī vācaṃ caṃdanasparśaśītalām |
dharmāvirodhinīmuktvā sukhamakṣayyamāpnuyāt || 39 ||
[Analyze grammar]

alaṃ dānena rājeṃdra pūjayādhyāpanena vā |
idaṃ svargasya sopānamacalaṃ yatpriyaṃ vacaḥ || 40 ||
[Analyze grammar]

pūjābhibhāṣaṇaṃ dṛṣṭiḥ pratyekaṃ svargahetavaḥ |
saṃpṛcchedā gataṃ bhaktyā kuśalaṃ praśnamādarāt || 41 ||
[Analyze grammar]

gamane tasya vaktavyaṃ paṃthānaḥ saṃtu te śivāḥ |
sukhaṃ bhavatu te nityaṃ sarvakāryakaraṃ bhṛśam || 42 ||
[Analyze grammar]

āśīrvādamidaṃ vākyaṃ sarvakāleṣu sarvadā |
namaskārādivākyeṣu svasti maṃgalavādane || 43 ||
[Analyze grammar]

śivaṃ bhavatu te nityaṃ taṃ brūyātsarvakarmasu |
evamādi ca vācāramanuṣṭhāya sadāśramī || 44 ||
[Analyze grammar]

aśeṣapāpa nirmuktaḥ sūryaloke mahīyate |
sūryabhakte tu yā bhaktiḥ sadbhaktaiḥ kriyate naraiḥ |
sūrye bhaktisamā nityaṃ bhakte bhaktiranuṣṭhitā || 45 ||
[Analyze grammar]

ākruṣṭe tāḍite vāpi yo nākrośenna tāḍayet |
vākyādadhikṛtaḥ svasthaḥ sa duḥkhātparimucyate || 46 ||
[Analyze grammar]

sarveṣāmeva tīrthānāṃ kṣāṃtiḥ paramapūjitā |
tasmātpūrva prayatnena kṣāṃtiḥ kāryā kriyāsu vai || 47 ||
[Analyze grammar]

jñānayogatapo yasya yajñadānāni satkriyā |
krodhanasya vṛthā yasmāttasmātkrodhaṃ vivarjayet || 48 ||
[Analyze grammar]

marmāsthiprāṇahṛdayaṃ nirdahedapriyaṃvacaḥ |
na vaco hyapriyaṃ tasmādbhojakeṣu viśeṣataḥ || 49 ||
[Analyze grammar]

kṣamā dānaṃ tviṣaḥ satyaṃ kṣamāhiṃsārkasaṃbhavāḥ |
na śakyā vistarādvaktumapi varṣaśatairapi || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 171

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: