Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
evaṃ sa ānayitvā tu magānsāmbo mahīpate |
sa mahātmā purā sāmbaścandrabhāgāsarittaṭe || 1 ||
[Analyze grammar]

puraṃ niveśayāmāsa sthāpayitvā divākaram |
kṛtvā dhanasamṛddhaṃ tu bhojakānāṃ samarpayat || 2 ||
[Analyze grammar]

tatpuraṃ savituḥ puṇyaṃ triṣu lokeṣu viśrutam |
sāṃbena kāritaṃ yasmāttasmātsāmbapuraṃ smṛtam || 3 ||
[Analyze grammar]

tasminpratiṣṭhito devaḥ puramadhye divākaraḥ |
satkṛtya sthāpitāḥ sarve ātmanāmāṅkite pure || 4 ||
[Analyze grammar]

magānāṃ tu sadācāro dṛṣṭācārakulocitaḥ |
devaśuśrūṣaṇaṃ gītaṃ vedaproktena karmaṇā || 5 ||
[Analyze grammar]

kṛtakṛtyastadā sāmbo varaṃ labdhvā punaryuvā |
ādidevaṃ surajyeṣṭhamādityaṃ praṇipatya saḥ || 6 ||
[Analyze grammar]

anantaraṃ magānsarvānpraṇipatyābhivādya ca |
prasthito nirmalaḥ sāmbaḥ purīṃ dvāravatīṃ tadā || 7 ||
[Analyze grammar]

magānāṃ kāraṇārthena prārthitā bhojavaṃśajāḥ |
vasudevasya pautreṇa gotrajena mahātmanā || 8 ||
[Analyze grammar]

kanyādānaṃ kṛtaṃ teṣāṃ magānāṃ bhojakottamaiḥ |
sarvāstāḥ sahitāḥ kanyāḥ pravālamaṇibhūṣitāḥ || 9 ||
[Analyze grammar]

arcayitvā tu tāḥ sarvāḥ preṣitāḥ saviturgṛham |
punargatvā tu sāṃbena pṛṣṭo devo divākaraḥ || 10 ||
[Analyze grammar]

magānāṃ jñānamākhyāhi1 vedānavyaṅgameva ca |
sāmbasya vacanaṃ śrutvā bhāskaro vākyamabravīt || 11 ||
[Analyze grammar]

pṛccha tvaṃ nāradaṃ gatvā sa te sarvaṃ vadiṣyati |
evamukto'tha vai sāmbo gatavānnāradaṃ prati || 12 ||
[Analyze grammar]

gatvā kṛtsnamidaṃ sarvaṃ tasmai tena niveditam |
sa cāpyāha tataḥ sāmbaṃ na jāne jñānamuttamam || 13 ||
[Analyze grammar]

bhojakānāṃ yaduśreṣṭha jñānaṃ vyāso mahāmuniḥ |
taṃ gatvā paripṛccha tvaṃ praṇamya śirasā munim || 14 ||
[Analyze grammar]

kṛṣṇānurodhātte sarvaṃ sa vakṣyati na saṃśayaḥ |
nāradenaivamuktastu sāmbo jāmbavatīsutaḥ || 15 ||
[Analyze grammar]

vyāsāśramaṃ sa gatvā tu praṇamya śirasā munim |
kṛtāñjalipuṭo bhūtvā idaṃ vacanamabravīt || 16 ||
[Analyze grammar]

śākadvīpaṃ mayā gatvā ānītā magapuṅgavāḥ |
bālā yauvanasampannāḥ sanniviṣṭā magottamāḥ || 17 ||
[Analyze grammar]

satkṛtya pūjayitvā tu puraṃ teṣāṃ samarpitam |
samprāpya tu puraṃ te vai jyeṣṭhamadhyakanīyasaḥ || 18 ||
[Analyze grammar]

bhojavaṃśasamutpannāḥ kanyakāḥ samalaṅkṛtāḥ |
varayitvā kṛtaṃ teṣāṃ viprapraṇayanaṃ śubham || 19 ||
[Analyze grammar]

aho sabhāgyāḥ ślāghyāśca kṛtapuṇyāśca te sadā |
pūjāyāṃ ye ratā bhānoryeṣāṃ caiva varapradaḥ || 20 ||
[Analyze grammar]

paryāptaṃ sarvameteṣāmiha cāmuṣmikaṃ phalam |
anitye sati mānuṣye devapūjāratā hi ye || 21 ||
[Analyze grammar]

kintu cintayataḥ sūryaṃ cintayitvā tu bhojakān |
jñānaṃ prati tathā caiṣāṃ hadaye saṃśayo mama || 22 ||
[Analyze grammar]

kathaṃ pūjākarā hyete ke magāḥ ke ca bhojakāḥ |
jñānaṃ kiṃ paramaṃ teṣāṃ jñeyasteṣāṃ ka eva tu || 23 ||
[Analyze grammar]

divyeti te kathaṃ proktāḥ kimarthaṃ kūrcadhāraṇam |
sauravrataṃ kimarthaṃ tu vācakāste kathaṃ smṛtāḥ || 24 ||
[Analyze grammar]

kimarthaṃ tejasā vedāngāyantaścaiva te katham |
athāhikañcukasyāṅgaṃ kiṃ pramāṇaṃ ca kasya vai || 25 ||
[Analyze grammar]

kasya vai kā samākhyātā yadutpannaṃ kathaṃ smṛtam |
kathaṃ devāṃśca gāyanti yajñaṃ kurvanti te katham || 26 ||
[Analyze grammar]

agnihotraṃ ca kiṃ teṣāṃ pañca dolāśca kāḥ smṛtāḥ |
etatsarvaṃ samākhyāhi bhojakānāṃ viceṣṭitam || 27 ||
[Analyze grammar]

sāmbasya vacanaṃ śrutvā kṛṣṇadvaipāyano muniḥ |
kālīsuto mahātejā uvāca paramaṃ vacaḥ || 28 ||
[Analyze grammar]

sādhusādhu yaduśreṣṭha sādhu pṛṣṭo'smi suvrata |
durjñeyaceṣṭitaṃ kiñcidbhojakānāṃ na saṃśayaḥ || 29 ||
[Analyze grammar]

bhāskarasya prasādena mamāpi smṛtimāgatam |
yathākhyātaṃ vaśiṣṭhena tathā te vacmi kṛtsnaśaḥ || 30 ||
[Analyze grammar]

magānāṃ caritaṃ śreṣṭhaṃ śṛṇu tvaṃ kṛṣṇanandana |
jñānavedina evaite karmayogaṃ samāśritāḥ || 31 ||
[Analyze grammar]

śrūyante ṛṣayaḥ sarve maunena niyamasthitāḥ |
bhuñjate cāpi maunena sarve vai paramarṣayaḥ || 32 ||
[Analyze grammar]

municaryākṛtaste'pi śākadvīpanivāsinaḥ |
tasmānmaunena bhoktavyamaguṇatvamanicchatā || 33 ||
[Analyze grammar]

vacaḥ sūryasamākhyātaṃ kāraṇaṃ ca varaṃ tathā |
arcāyāṃ te ca te nityamarcayantaśca te smṛtāḥ || 34 ||
[Analyze grammar]

bhojakanyāsujātatvādbhojakāstena te smṛtāḥ |
brāhmaṇānāṃ yathā prokto vedāścatvāra eva tu || 35 ||
[Analyze grammar]

ṛgvedo'tha yajurvedaḥ sāmavedastvatharvaṇaḥ |
brahmaṇoktāstathā vedā magānāmapi suvrata || 36 ||
[Analyze grammar]

ta eva viparītāstu teṣāṃ vedāḥ prakīrtitāḥ |
vedo viśvamadaścaiva vidvadvahnirasastathā || 37 ||
[Analyze grammar]

vedā hyete magānāṃ tu purovāca prajāpatiḥ |
magā vedamadhīyante vedāṅgāstena te smṛtāḥ || 38 ||
[Analyze grammar]

śeṣo na hi mahābhāgaḥ sarvasattvasukhāvahaḥ |
sasūryarathamāsādya rathibhiḥ saha varṣati || 39 ||
[Analyze grammar]

yastasya tu punarmokaṃ sa raverhi mahānakaḥ |
vanditavyo magānāṃ tu astramantreṇa nityaśaḥ || 40 ||
[Analyze grammar]

yathā srajo dvijānāṃ tu pūjākāle pramīyate |
sarvasaṃskārayajñeṣu yathā darbhā dvijātiṣu || 41 ||
[Analyze grammar]

pavitrāḥ kīrtitāsteṣāṃ tathā dharmo magasya tu |
ebhirjayanti bhūyiṣṭhaṃ tasmindvīpe magādhipāḥ || 42 ||
[Analyze grammar]

vidyāvantaḥ kulaśreṣṭhāḥ śaucācārasamanvitāḥ |
yajñāvasaktā1 bhaktāśca japanto mantramāditaḥ || 43 ||
[Analyze grammar]

priyāstu yaduśārdūla bhojakā yadunandana |
astramiva vai mantro vedasya paripaṭhyate || 44 ||
[Analyze grammar]

sarveṣāṃ brāhmaṇānāṃ tu sāvitrī parikalpyate |
asmākaṃ tu yaduśreṣṭha mahāvyāhṛtipūrtikā || 45 ||
[Analyze grammar]

amohakenātha vimānabhuñjī maunena caivāpi yathā hi yuktam |
na cāpi kiñcitsmṛtikaṃ spṛśecca taccāpi nātraiva ca saṃspṛśeddhi || 47 ||
[Analyze grammar]

śvasantyanicchaṃstu parikṣipettu svābhīṣṭasūryaṃ tu nametsadaiva |
yathā yajñaṃ hi mantreṇa vedaproktena karmaṇā || 47 ||
[Analyze grammar]

tattvamanyanmagānāntu vidhimantrapuraskṛtam |
haviḥ sampadyate yasmāttena te yajvinaḥ smṛtāḥ || 48 ||
[Analyze grammar]

yathāgnihotraṃ prathitaṃ dvijānāṃ tathādhvahotraṃ vihitaṃ magānām |
acchaṃ ca nāmeti tadadhvarasya munervaco nātra vicāraṇāsti || 49 ||
[Analyze grammar]

pañcadhūpāḥ pradātavyāḥ siddhirasyeha sarvadā |
daṇḍanāyakavele dve trisandhyaṃ bhāskarasya tu || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 140

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: