Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sāmba uvāca |
tvatprasādānmayā prāptaṃ rūpametatpurātanam |
pratyakṣadarśanaṃ cāpi bhāskarasya mahātmanaḥ || 1 ||
[Analyze grammar]

sarvametattu samprāpya punaścintākulaṃ manaḥ |
devasya paricaryāyāḥ pālanaṃ kaḥ kariṣyati || 2 ||
[Analyze grammar]

guṇayuktaṃ dvijaṃ kiñcitsamarthaṃ paripālane |
mamaivānugrahādbrahmandvijaṃ vyākhyātumarhasi || 3 ||
[Analyze grammar]

evamuktastu sāmbena nāradaḥ pratyuvāca tam |
na dvijāḥ parigṛhṇanti devasya svīkṛtaṃ dhanam || 4 ||
[Analyze grammar]

vidyate hi dhanaṃ hyatra guṇaścāyaṃ pratigrahaḥ |
devacaryāgatairdravyaiḥ kriyā brāhmī na vidyate || 5 ||
[Analyze grammar]

avajñayā ca kurvanti ye kriyāṃ lobhamohitāḥ |
apāṅkteyā bhavantīha te vai devalakā dvijāḥ || 6 ||
[Analyze grammar]

devasvaṃ brāhmaṇatvaṃ ca yo lobhādupajīvati |
sa pāpātmā naro loke gṛdhrocchiṣṭena jīvati |
tato na brāhmaṇaḥ kaściddevacaryāṃ kariṣyati || 7 ||
[Analyze grammar]

vidhijñaṃ jñānavantaṃ ca paricaryākṣamaṃ tathā |
deva eva tamākhyātuṃ tasmāttaṃ śaraṇaṃ vraja || 8 ||
[Analyze grammar]

athavā yaduśārdūla ugrasenapurohitam |
gatvā1 gauramukhaṃ pṛccha sa te kāmaṃ vidhāsyati || 9 ||
[Analyze grammar]

nāradenaivamuktastu sāmbo jāmbavatīsutaḥ |
sukhāsīnaṃ gṛhe vīra ugrasenapurohitam || 10 ||
[Analyze grammar]

kṛtapūrvāhṇikaṃ vīra vipraṃ gauramukhaṃ nṛpa |
vinayenopasaṅgamya sāmbo vākyamathābravīt || 11 ||
[Analyze grammar]

mayā bhānoḥ prasādena kāritaṃ vipulaṃ gṛham |
sapatnīkaṃ sasainyaṃ ca pṛthivyāṃ sāravatsthitam || 12 ||
[Analyze grammar]

sarvaṃ tasminmayā dattaṃ kṛtaṃ mūrteśca maṇḍalam |
tasmādiṣṭvā viśiṣṭebhyo deyaṃ dānaṃ manogatam || 13 ||
[Analyze grammar]

tatsarvaṃ mama samprītyā gṛhāṇa tvaṃ mahāmune |
sāmbavākyamidaṃ śrutvā pratyuvāca mahāmuniḥ || 14 ||
[Analyze grammar]

gauramukha uvāca |
bravīmyahamaśeṣeṇa yathāvadanupūrvaśaḥ |
ahaṃ vipro bhavānrājā sa ca devaparigrahaḥ |
aparasparamevaṃ tu grahaṇaṃ me virudhyate || 15 ||
[Analyze grammar]

brahmavidyāpraṇītāni svakarmāṇi dvijātayaḥ |
kurvāṇā na prahīyante anyathā bhinnavṛttayaḥ || 16 ||
[Analyze grammar]

kṣāntiradhyāpanaṃ2 jāpaḥ satyaṃ ca yadunandana |
etāni viprakarmāṇi na devārthaparigrahaḥ3 || 17 ||
[Analyze grammar]

yadi devārthadānaṃ1 syāttato devalakā dvijāḥ |
devadravyābhilāṣaśca brāhmaṇyaṃ tu vimuñcati || 18 ||
[Analyze grammar]

devadvāre ca yaddānaṃ brāhmaṇāya prayacchati |
dvāvetau pāpakartārāvātmadoṣeṇa mānavau || 19 ||
[Analyze grammar]

devārthadānaṃ2 vārṣṇeya yadgṛhītvā ca yo dvijaḥ |
śrāddhe vā yadi vā satre tajjuhoti dadāti vā |
bhinna vṛtto dvijaḥ pāpo rākṣasaḥ so'bhijāyate || 20 ||
[Analyze grammar]

dvijo devalako yatra paṅktyāṃ bhuṅkte mahīpate |
annānyupaspṛśennīcā sā paṅktiḥ pāpamācaret || 21 ||
[Analyze grammar]

dvijo devalako yasya saṃskāraṃ samprayacchati |
so'dhomukhānpitṝnsarvānākramya vinipātayet || 22 ||
[Analyze grammar]

ātmānaṃ pātayedyastu sonyānuddharate katham |
uddhariṣyati cātmānamityeṣā kalpanādhamā || 23 ||
[Analyze grammar]

yo haṭhācca bhayāccaiva kurute raviveśmanaḥ |
vṛttiṃ vidhatte vipratvātpatitassa tu jāyate || 24 ||
[Analyze grammar]

sapratigrahamantreṇa dvijo'śnāti parigraham |
devapratigrahārtheṣu vedavākyaṃ na vidyate || 25 ||
[Analyze grammar]

tasmādrājā na devārthaṃ vipre dadyātkathañcana |
brahmasūtramahaṃ chittvā gamiṣyāmīti gamyatām || 26 ||
[Analyze grammar]

sāmba uvāca |
agrāhyaṃ ceddvijātibhyaḥ kasmai deyamidaṃ mayā |
śrutaṃ vā dṛṣṭapūrvaṃ vā tanme vyākhyātumarhasi || 27 ||
[Analyze grammar]

gauramukha uvāca |
magāya samprayaccha tvaṃ purametacchubhaṃ vibho |
tasyādhikāro devānne devatānāṃ ca pūjane || 28 ||
[Analyze grammar]

sāmba uvāca |
ko'yaṃ mageti te proktāḥ kva vāsau vasate vibho |
kasya putro dvijaśreṣṭha kimācāraḥ kimākṛtiḥ || 29 ||
[Analyze grammar]

gauramukha uvāca |
yo'yaṃ mageti vai prokto mago divyo dvijottamaḥ |
nikṣubhāyāṃ 1 suto vīra ādityātmaja ucyate || 30 ||
[Analyze grammar]

sāmba uvāca |
kathaṃ sa nikṣubhāputraḥ kathaṃ vīrasutastathā |
kathaṃ cādityatanayo mago'sāvucyatena'gha || 31 ||
[Analyze grammar]

gauramukha uvāca |
mānuṣatvaṃ gatā devī nikṣubhā kila yādava |
gatā śāpamavāpyeha bhāskarāllokapūjitā || 32 ||
[Analyze grammar]

gotraṃ mihiramityāhustasmai brāhmaṇyamuttamam |
sujihvā nāma dharmātmā ṛṣiputraḥ purānagha || 33 ||
[Analyze grammar]

tasyātmajā samutpannā nikṣubhā sā varāṅganā |
rūpeṇāpratimā loke hāralīlā matā tu sā || 34 ||
[Analyze grammar]

piturniyogātsā kanyā viharejjātavedasi || 35 ||
[Analyze grammar]

viharantī yathānyāyaṃ samiddhe pāvake tathā |
atha tāṃ devadeveśo hyaṃśumālī dadarśa ha || 36 ||
[Analyze grammar]

rūpayauvanasampannāṃ tataḥ kāmavaśaṃ gataḥ |
cintayāmāsa deveśaḥ kathaṃ tāṃ vai bhajāmyaham || 37 ||
[Analyze grammar]

anayāvahṛto yo'yaṃ pāvako devapūjitaḥ |
vanamāviśya tanvaṅgīṃ bhajeyaṃ lokapūjitām || 38 ||
[Analyze grammar]

iti sañcintya deveśaḥ sahasrāṃśurdivaspati |
viveśa pāvakaṃ vīra tatputraścābhavattadā || 39 ||
[Analyze grammar]

tato vilāsalāvaṇyarūpayauvanaśālinī |
samiddhaṃ laṅghayitvāgniṃ jagāmāyatalocanā || 40 ||
[Analyze grammar]

kruddhaḥ svarūpamāsthāya dṛṣṭvā kanyāṃ sa pīḍitaḥ |
karaṃ kareṇa saṅgṛhya tatastāṃ havyavāhanaḥ || 41 ||
[Analyze grammar]

uvāca yaduśārdūla nodito bhāskareṇa tu |
vedoktaṃ vidhimutsṛjya yathāhaṃ laṃghitastvayā || 42 ||
[Analyze grammar]

tasmānmattaḥ samutpanno na ca putro bhaviṣyati |
jaraśabda iti khyāto vaṃśakīrtivivardhanaḥ || 43 ||
[Analyze grammar]

agnijātyā magāḥ proktāḥ somajātyā dvijātayaḥ |
bhojakādityajātyā hi divyāste parikīrtitāḥ || 44 ||
[Analyze grammar]

tāmevamuktvā bhagavānādityo'ntaratastadā |
athotpannāṃ prajāṃ jñātvā dhyānayogena vai ṛṣiḥ || 45 ||
[Analyze grammar]

patitaḥ syānmahātejā ṛgjihvaḥ sumahāmatiḥ |
śāpamudyamya tejasvī ṛgjihvo vākyamabravīt || 46 ||
[Analyze grammar]

ātmāparādhātkāminyā yathā garbho nalāvṛtaḥ |
sambhūtaste mahābhāge apūjyo'yaṃ bhaviṣyati || 47 ||
[Analyze grammar]

putraśokābhisantaptā bālā paryākulekṣaṇā |
cintayāmāsa duḥkhārtā tamekaṃ jvalanākṛtim || 48 ||
[Analyze grammar]

tato devavariṣṭhasya mama yonisamudbhavaḥ |
ayaṃ datto mahāśāpaḥ pūjyatāṃ kartumarhasi || 49 ||
[Analyze grammar]

bhavetpūjyo hi me putro deveśvara tathā kuru |
evaṃ ciṃtayamānastu bhagavānaryamā kila || 50 ||
[Analyze grammar]

āgneyaṃ rūpamāśritya cedaṃ vacanamabravīt |
snigdho gambhīranirghoṣaḥ śānto jvaravivarjitaḥ || 51 ||
[Analyze grammar]

ṛgjihraḥ sumahātejā dharmaṃ carati suvrata |
tenotsṛṣṭaṃ mahāśāpaṃ nānyathā kartumutsahe || 52 ||
[Analyze grammar]

kiṃ tu kāryagarīyastvādātmano yogyamuttamam |
tava putraṃ vidhāsyāmi cāpūjyaṃ vedapāragam || 53 ||
[Analyze grammar]

vaṃśaśca sumahāṃstasya nivasiṣyati bhūtale |
mamāṅgāni mahātmāno vāśiṣṭhā brahmavādinaḥ || 54 ||
[Analyze grammar]

madgāyanā madyajanā madbhaktā matparāyaṇāḥ |
mama śuśrūṣakāścaiva mama ca vratacāriṇaḥ || 55 ||
[Analyze grammar]

tvāṃ ca māṃ ca yathānyāyaṃ vedaṃ tattvārthadarśinaḥ |
pūjayiṣyanti niratāḥ sadā madbhāvabhāvitāḥ || 56 ||
[Analyze grammar]

matkarmaṇāṃ madaṅgānāṃ madbhāvaviniveśanāt |
virajā matprasādena māmevaiṣyantyasaṃśayam || 57 ||
[Analyze grammar]

jaṭāśmaśrudharā nityaṃ sadā mayi parāyaṇāḥ |
pañcakālavidhānajñā vīrakālasya yajvinaḥ || 58 ||
[Analyze grammar]

pūrṇekadakṣiṇe pāṇau varma vāmena dhārayan |
patidānena vadanaṃ pracchādya niyataḥ śuciḥ || 59 ||
[Analyze grammar]

prāṇaṃ hi mahatāṃ kṛtvā tato bhuñjīta vāgyataḥ |
ayamāccāprasādācca vyākulendriyacetasā || 60 ||
[Analyze grammar]

vidhihīnaṃ maṃtrahīna ye vai yakṣyanti māmataḥ |
te'pi svargāccyutāḥ klāntā ramante sūryasannidhau || 61 ||
[Analyze grammar]

evaṃvidhāstava sutā bhaviṣyanti mahītale |
magavaṃśe mahātmāno vedavedāṅgapāragāḥ || 62 ||
[Analyze grammar]

evamāśvāsya tāṃ devīṃ bhāskaro vāritaskaraḥ |
antadardhe mahātejāḥ sā ca harṣamavāpa ha || 63 ||
[Analyze grammar]

evamete samutpannā bhojakāḥ kṛṣṇanandana |
viṣṇubhāste tathādityā utpannā lokapūjitāḥ || 64 ||
[Analyze grammar]

teṣāmetatpuraṃ dehi paryāptāste pratigrahe |
tvadīyasyāsya me vīra tathā bhāskarapūjane || 65 ||
[Analyze grammar]

tasya gauramukhasyedaṃ vākyaṃ śrutvā sa yādavaḥ |
sāmbo jāmbavatīputraḥ praṇamya śirasoktavān || 66 ||
[Analyze grammar]

kva vasante mahātmāna ete bhāskaraputrakāḥ |
bhojakā dvijaśārdūla yena tānānayāmyaham || 67 ||
[Analyze grammar]

gauramukha uvāca |
nāhaṃ jāne mahābāho vasante yatra vai magāḥ |
jānīte tānravirvīra tasmāttaṃ śaraṇaṃ vraja || 68 ||
[Analyze grammar]

brāhmaṇenaivamuktastu praṇamya śirasā ravim |
jagāda bhāskaraṃ sāmbaḥ kaste pūjāṃ kariṣyati || 69 ||
[Analyze grammar]

vijñaptastveva sāmbena pratimā tamuvāca ha |
na yogyāḥ paricaryāyāṃ jambūdvīpe mamānagha || 70 ||
[Analyze grammar]

mama pūjākaraṃ gatvā śākadvīpādihānaya |
lavaṇodātpare pāre kṣīrodena samāvṛtaḥ || 71 ||
[Analyze grammar]

jambūdvīpātparo yasmācchākadvīpa iti smṛtaḥ |
tatra puṇyā janapadāścaturvarṇasamanvitāḥ || 72 ||
[Analyze grammar]

magāśca magagāścaiva gānagā1 mandagāstathā |
magā brāhmaṇabhūyiṣṭhā magagāḥ kṣatriyāḥ smṛtāḥ || 73 ||
[Analyze grammar]

vaiśyāstu gānagā jñeyāḥ śūdrāsteṣāṃ tu mandagāḥ |
na teṣāṃ saṅkaraḥ kaściddharmāśrayakṛte kvacit || 74 ||
[Analyze grammar]

dharmasyāsya vicāro vā hyekataḥ sukhinaḥ prajāḥ |
tejasaste madīyasya nirmitā viśvakarmaṇā || 75 ||
[Analyze grammar]

tebhyo vedāstu catvāraḥ sarahasyā mayoditāḥ |
vedoktairvividhaiḥ stotraiḥ parairguhyairmayā kṛtaiḥ || 76 ||
[Analyze grammar]

te ca dhyāyanti māmeva yajante māṃ ca nityaśaḥ |
manmānasā madyajanā madbhaktā matparāyaṇāḥ || 77 ||
[Analyze grammar]

mama śuśrūṣakāścaiva mama ca vratacāriṇaḥ |
avyaṅgadhāriṇaścaiva vidhidṛṣṭena karmaṇā || 78 ||
[Analyze grammar]

kurvanti te sadā bhadrāṃ mama pūjāṃ mamānugāḥ |
tathā devāḥ sagandharvāḥ siddhāśca saha cāraṇaiḥ |
viharante ramante ca dṛśyamānāśca taiḥ saha || 79 ||
[Analyze grammar]

jambūdvīpe tvahaṃ viṣṇurvedavedāṅgapūjitaḥ |
śakro'haṃ śālmalīdvīpe krauñcadvīpe hyahaṃ bhagaḥ1 || 80 ||
[Analyze grammar]

plakṣadvīpe tvahaṃ bhānuḥ śākadvīpe divākaraḥ |
puṣkare ca smṛto brahmā tataścāhaṃ maheśvaraḥ || 81 ||
[Analyze grammar]

tānmagānmama pūjārthaṃ śākadvīpādihānaya |
āruhya garuḍaṃ sāmba śīghraṃ gatvāvicārayan || 82 ||
[Analyze grammar]

tatheti gṛhya tāmājñāṃ raverjāmbavatīsutaḥ |
punardvāravatīṃ gatvā kāntyātīva samanvitaḥ || 83 ||
[Analyze grammar]

ākhyātavānpituḥ sarvaṃ svakīyaṃ devadarśanam |
tasmācca garuḍaṃ labdhvā yayau sāmbo'dhiruhya tam || 84 ||
[Analyze grammar]

śākadvīpamanuprāpya samprahṛṣṭatanūruhaḥ |
tatrāpaśyadyathoddiṣṭānsāmbastejasvino magān || 85 ||
[Analyze grammar]

vivasvantaṃ pūjayanto dhūpadīpādibhiḥ śubhaiḥ |
so'bhivādya ca tānpūrvaṃ kṛtvāpyeṣāṃ pradakṣiṇām || 86 ||
[Analyze grammar]

pṛṣṭvā cānāmayaṃ teṣāṃ praśaṃsāsāmapūrvakam |
yūyaṃ hi puṇyakarmāṇo draṣṭavyārthe śubhārthinaḥ |
ratā ye'rkasya pūjāyāṃ yeṣāṃ caiva varapradaḥ || 87 ||
[Analyze grammar]

tanayaṃ vitta māṃ viṣṇoḥ sāmbaṃ nāmnā ca viśrutam |
candrabhāgātaṭe cāpi mayā sūryo niveśitaḥ || 88 ||
[Analyze grammar]

tenāhaṃ preṣitaścātra uttiṣṭhadhvaṃ vrajāmahe |
te tamūcustataḥ sāmbamevametanna saṃśayaḥ || 89 ||
[Analyze grammar]

asmākamapi devena vyākhyātāṃ pūrvameva hi |
aṣṭādaśa kulānīha magānāṃ vedavādinām |
yāsyanti ye tvayā sārdhaṃ yathā devena bhāṣitam || 90 ||
[Analyze grammar]

tatastāni daśāṣṭau ca kulānīha samantataḥ |
āropya garuḍe sāmbastvaritaḥ punarabhyagāt || 91 ||
[Analyze grammar]

so'lpenaiva tu kālena prāpto mitravanaṃ tataḥ |
kṛtvājñāṃ tu raveḥ sāmbaḥ kṛtsnaṃ tvevaṃ nyavedayat || 92 ||
[Analyze grammar]

raviḥ śobhanamityuktvā prasannaḥ sāmbamabravīt |
mama pūjākarā hyete prajānāṃ śāntikārakāḥ || 93 ||
[Analyze grammar]

mama pūjāṃ kariṣyanti vidhānoktāṃ yadūttama |
tatkṛte na punaścintā tava kācidbhaviṣyati || 94 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 139

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: