Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
māghasya śuklapakṣe tu saptamī yā trilocana |
jayantī nāma sā proktā puṇyā pāpaharā śivā || 1 ||
[Analyze grammar]

sopoṣyā yena vidhinā śṛṇu taṃ pārvatīpriya |
pāraṇāni tu catvāri kathitānyatra paṇḍitaiḥ || 2 ||
[Analyze grammar]

pañcamyāmekabhaktaṃ tu ṣaṣṭhyāṃ naktaṃ prakīrtitam |
upavāsastu saptamyāmaṣṭamyāṃ pāraṇaṃ bhavet || 3 ||
[Analyze grammar]

māghe ca phālgune māsi tathā caitre ca suvrata |
bakapuṣpāṇi ramyāṇi kuṅkumaṃ ca vilepanam || 4 ||
[Analyze grammar]

naivedyaṃ modakāṃścātra dhūpa ājyamudāhṛtaḥ |
prāśanaṃ pañcagavyaṃ tu pavitrīkaraṇaṃ param || 5 ||
[Analyze grammar]

modakairbhojayedviprānyathāśaktyā gaṇādhipa |
śālyodanaṃ ca bhūteśa dadyācchaktyā dvijeṣu vai || 6 ||
[Analyze grammar]

itthaṃ sampūjayedyastu bhāskaraṃ lokapūjitam |
sarvasminpāraṇe vīra so'śvamedhaphalaṃ labhet || 7 ||
[Analyze grammar]

dvitīye pāraṇe pūjya rājasūyaphalaṃ labhet |
vaiśākhāṣāḍhajyeṣṭheṣu śrāvaṇe māsi suvrata |
pūjārthamatha bhānorvai śatapatrāṇi suvrata || 8 ||
[Analyze grammar]

śvetaṃ ca candanaṃ bhīma dhūpo guggulurucyate |
naivedyaṃ guḍapūpāstu prāśanaṃ gomayasya tu |
bhojane cāpi viprāṇāṃ guḍapūpāḥ prakīrtitāḥ || 9 ||
[Analyze grammar]

dvitīyamidamākhyātaṃ pāraṇaṃ pāpanāśanam |
rājasūyāśvamedhābhyāṃ phaladaṃ bhāskarapriyam || 10 ||
[Analyze grammar]

tṛtīyaṃ śṛṇu devasya pūjārthe bhāskarasya tu |
māsi bhādrapade vīra tathā cāśvayuje vibho || 11 ||
[Analyze grammar]

kārttike cāpi māse tu raktacandanamādiśet |
mālatīkusumānīha dhūpo vijaya ucyate || 12 ||
[Analyze grammar]

naivedyaṃ ghṛtapūpāstu bhojanaṃ ca dvijanmanām |
kuśodakaprāśanaṃ tu kāyaśuddhikaraṃ param || 13 ||
[Analyze grammar]

tṛtīyamapi cākhyātaṃ pāraṇaṃ pāpanāśanam |
rājasūyāśvamedhābhyāṃ phaladaṃ bhāskarapriyam || 14 ||
[Analyze grammar]

caturthamapi te vacmi pāraṇaṃ pāpanāśanam |
rājasūyāśvamedhābhyāṃ phaladaṃ bhāskarapriyam || 15 ||
[Analyze grammar]

tadadya devaśārdūla pāraṇaṃ śreyase śṛṇu |
māsi mārgaśire vīra pauṣe māsi tathā śiva || 16 ||
[Analyze grammar]

māghe ca devaśārdūla śṛṇu puṇyānyaśeṣataḥ |
karavīrāṇi raktāni tathā raktaṃ ca candanam || 17 ||
[Analyze grammar]

amṛtākhyastathā dhūpo naivedyaṃ pāyasaṃ param |
ārjanīyaṃ tathā takraṃ prāśanaṃ paramaṃ smṛtam || 18 ||
[Analyze grammar]

agaruṃ candanaṃ mustaṃ sihlakaṃ tryūṣaṇaṃ tathā |
samabhāgaistu kartavyamidaṃ cāmṛtamucyate || 19 ||
[Analyze grammar]

nāmāni kathitānyatra bhāskarasya mahātmanaḥ |
citrabhānustathā bhānurādityo bhāskarastathā || 20 ||
[Analyze grammar]

prīyatāmiti sarvasminpāraṇe vidhimādiśet |
anena vidhinā yastu kuryātpūjāṃ vibhāvasoḥ || 21 ||
[Analyze grammar]

tasyāṃ tithau devadeva sa yāti paramaṃ padam |
kṛtvaivaṃ saptamīṃ bhīma sarvakāmānavāpnute || 22 ||
[Analyze grammar]

putrārthī labhate putrāndhanārthī labhate dhanam |
sarogo mucyate rogaiḥ śubhamāpnoti puṣkalam || 23 ||
[Analyze grammar]

pūrṇe saṃvatsare bhīma kāryā pūjā divākare |
gandhapuṣpopahāraistu brāhmaṇānāṃ ca tarpaṇaiḥ |
nānāvidhaiḥ prekṣaṇakaiḥ pūjayā vācakasya tu || 24 ||
[Analyze grammar]

itthaṃ sampūjya deveśaṃ brāhmaṇāṃścābhipūjya ca |
vācakaṃ ca dvijaṃ pūjya idaṃ vākyamudīrayet || 25 ||
[Analyze grammar]

dharmakāryeṣu me deva arthakāryeṣu nityaśaḥ |
kāmakāryeṣu sarveṣu jayo bhavatu sarvadā || 26 ||
[Analyze grammar]

tato visarjayedviprānvācakaṃ tu dvijottamam |
itthaṃ kuryādidaṃ yastu sa jayaṃ prāpnuyātphalam |
sarvapāpaviśuddhātmā sūryalokaṃ sa gacchati || 27 ||
[Analyze grammar]

vimānavaramāruḍhaḥ kañjajodbhavamuttamam |
tejasā ravisaṃkāśaḥ prabhayā patagopamaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 97

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: