Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
māsi bhādrapade śuklā saptamī yā gaṇādhipa |
aparājiteti vikhyātā mahāpātakanāśinī || 1 ||
[Analyze grammar]

caturthyāmekabhaktaṃ tu pañcamyāṃ naktamādiśet |
upavāsaṃ tathā ṣaṣṭhyāṃ saptamyāṃ pāraṇaṃ smṛtam || 2 ||
[Analyze grammar]

pāraṇānyatra catvāri kathitāni manīṣibhiḥ |
puṣpāṇi karavīrasya tathā raktaṃ ca candanam || 3 ||
[Analyze grammar]

dhūpakriyā guggulena naivedyaṃ guḍapūpakāḥ |
bhādrapadādimāseṣu vidhireṣa prakīrtitaḥ || 4 ||
[Analyze grammar]

śvetāni bhīmapuṣpāṇi tathā śvetaṃ ca candanam |
dhūpamājyamihākhyātaṃ naivadyaṃ pāyasaṃ raveḥ || 5 ||
[Analyze grammar]

mārgaśīrṣādimāseṣu vidhireṣa prakīrtitaḥ |
tato'gastyasya puṣpāṇi kuṅkumaṃ ca vilepanam || 6 ||
[Analyze grammar]

dhūpārthaṃ sihlakaṃ proktamatha vā ravivarṇakam |
śālyodanaṃ ca naivedyaṃ sarasaṃ phālgunādiṣu || 7 ||
[Analyze grammar]

raktotpalāni bhūteśa sāguruṃ candanaṃ tathā |
ananto dhūpa uddiṣṭo naivedyaṃ khaṇḍapūpakāḥ || 8 ||
[Analyze grammar]

śrīkhaṇḍaṃ granthisahitamaguruḥ sihlakaṃ tathā |
mustā tathendraṃ bhūteśa śarkarā gṛhyate tryaham || 9 ||
[Analyze grammar]

ityeṣa dhūpo'nantastu kathito devasattama |
jyeṣṭhādimāseṣu tathā vidhirukto manīṣibhiḥ || 10 ||
[Analyze grammar]

śṛṇu nāmāni devasya prāśanāni ca suvrata |
sudhāṃśuraryamā caiva savitā tripurāntakaḥ || 11 ||
[Analyze grammar]

pāraṇeṣveva sarveṣu prīyatāmiti kīrtayet |
gomūtraṃ pañcagavyaṃ tu ghṛtaṃ coṣṇaṃ payo dadhi || 12 ||
[Analyze grammar]

yastvetāṃ saptamo kuryādanena vidhinā naraḥ |
aparājito bhavetso'sau sadā śatrubhirāhave || 13 ||
[Analyze grammar]

jitvā śatruṃ labhetāpi trivargaṃ nātra saṃśayaḥ |
trivargamatha samprāpya svarbhānoḥ puramaśnute || 14 ||
[Analyze grammar]

tataḥ pūrṇeṣu māseṣu pūjayecchaktitaḥ khagam |
gandhapuṣpopahāraistu purāṇaśravaṇena ca || 15 ||
[Analyze grammar]

aśvadānena ca vibhorbrāhmaṇānāṃ ca tarpaṇaiḥ |
vācakaṃ pūjayitvā ca bhāskarasya priyaṃ sadā || 16 ||
[Analyze grammar]

bhāskarāya dhvajāndadyānnānāratnavibhūṣitān |
ya itthaṃ kurute vīra saptamīṃ yatnataḥ sadā || 17 ||
[Analyze grammar]

sa parājitya vai śatruṃ yāti haṃsasalokatām || 18 ||
[Analyze grammar]

śuklāśvodbhavayānena āpagena patākinā |
āpagādhipasaṃkāśa āpagānucaro bhavet || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 98

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: