Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

diṇḍiruvāca |
yaccaitāḥ sapta saptamyo bhavatā kathitā mama |
tāsāṃ yā prathamā deva kathitā sā savistarā || 1 ||
[Analyze grammar]

yāstvanyā devaśārdūla tāḥ sarvāḥ kathayasva me |
yenopoṣya tatastāstu vraje'haṃ helisadma vai || 6 ||
[Analyze grammar]

brahmovāca |
śuklapakṣasya saptamyāṃ nakṣatraṃ pañcatārakam |
yadā syātsā tadā jñeyā jayā nāmeti saptamī || 3 ||
[Analyze grammar]

tasyāṃ dattāṃ1 hutaṃ jāpastarpaṇaṃ devapūjanam |
sarvaṃ śataguṇaṃ proktaṃ pūjā cāpi divākare || 4 ||
[Analyze grammar]

bhāskarasya priyā hyeṣā saptamī pāpanāśinī |
dhanyā yaśasyā putryā ca kāmadā kañjajāvahā || 5 ||
[Analyze grammar]

vidhinānena kartavyā tithiryā mama vidyate |
taṃ śṛṇuṣva vidhiṃ matto yena kṛtvārthamaśnumate || 6 ||
[Analyze grammar]

haṃse haṃsamākye śukleyaṃ saptamī purā |
samupoṣya ca kartavyā vidhinānena śaṅkara || 7 ||
[Analyze grammar]

pāraṇā tṛtīyā'he syātkathitaṃ govṛṣāvaham |
prathamaṃ caturo māsānpāraṇaṃ kathitaṃ budhaiḥ || 8 ||
[Analyze grammar]

kathitānyatra puṣpāṇi karavīrasya suvrata |
candanaṃ ca tathā raktaṃ dhūpārthaṃ guggulaṃ param || 9 ||
[Analyze grammar]

kāsāraṃ tu supakvaṃ ca naivedyaṃ bhāskarāya vai |
anena vidhinā pūjya mārtaṇḍaṃ vibudhādhipam || 10 ||
[Analyze grammar]

pūjayedbrāhmaṇānbhīma bhakṣyabhojyairyathāvidhi |
kāsāraṃ bhojayedviprānpāraṇe'sminvicakṣaṇaḥ |
svayameva tathāśnīyātprayato maunamāśritaḥ || 11 ||
[Analyze grammar]

pañcamyāmekabhaktaṃ tu ṣaṣṭhyāṃ naktaṃ pravartate |
kṛtvopavāsaṃ saptamyāmaṣṭamyāṃ pāraṇaṃ bhavet || 12 ||
[Analyze grammar]

ṣaṣṭhyā sametā kartavyā nāṣṭamyeyaṃ kadācana |
yasyopavāsanāyaiva ṣaṣṭhyāmāhurupoṣitam || 13 ||
[Analyze grammar]

yathaikādaśyāṃ kurvanti upavāsaṃ manīṣiṇaḥ |
upavāsanāya dvādaśyāṃ tatheyaṃ parikīrtitā || 14 ||
[Analyze grammar]

siddhārthakaiḥ snānamantraḥ prāśanaṃ gomayasya tu |
bhānurme prīyatāmatra dantakāṣṭhaṃ tathārkajam || 15 ||
[Analyze grammar]

ityeṣa kathitastāta prathame pāraṇe vidhiḥ |
dvitīyaṃ śrūyatāṃ bhīma pāraṇaṃ gadato mama || 16 ||
[Analyze grammar]

mālatīkusumānīha śrīkhaṇḍaṃ candanaṃ tathā |
naivedyaṃ pāyasaṃ bhānordhūpaṃ vijayamādiśet || 17 ||
[Analyze grammar]

brāhmaṇānbhojayedvāpi tathāśnīyātsvayaṃ vibho |
ravirme prīyatāmatra nāma devasya kīrtayet || 18 ||
[Analyze grammar]

prāśayetpañcagavyaṃ tu khadiraṃ dantadhāvane |
dvitīye pāraṇe vīra vidhirukto mayādhunā || 19 ||
[Analyze grammar]

tṛtīyaṃ pāraṇaṃ cāpi kathyamānaṃ nibodha me |
agastikusumairatra bhāskaraṃ pūjayedbudhaḥ || 20 ||
[Analyze grammar]

samālambhanamatroktaṃ śrīkhaṇḍaṃ kusumaṃ tathā |
sihlako dhūpa uddiṣṭo bhānoḥ prītikaraḥ paraḥ || 21 ||
[Analyze grammar]

śālyodanaṃ tu naivedyaṃ rasāloparisaṃyutam |
brāhmaṇānāṃ tu dātavyaṃ bhakṣayeta tathātmanā || 22 ||
[Analyze grammar]

kuśodakaprāśanaṃ tu badaryā dantadhāvanam |
vikartanaḥ prīyatāṃ me nāma devasya kīrtayet || 23 ||
[Analyze grammar]

varṣāsu devadevasya pūjā kāryā vidhānataḥ |
gandhapuṣpopahāraistu nānāprekṣaṇakaistathā || 24 ||
[Analyze grammar]

godānairbhūmidānairvā brāhmaṇānāṃ ca tarpaṇaiḥ |
itthaṃ sampūjya deveśaṃ devasya purataḥ sthitaḥ || 25 ||
[Analyze grammar]

kārayetparamaṃ puṇyaṃ dhanyaṃ pustakavācanam |
vastrairgandhaistathā dhūpairvācakaṃ pūjayettataḥ || 26 ||
[Analyze grammar]

devasya purataḥ sthitvā tato mantramudīrayet |
devadeva jagannātha sarvarogārtināśana |
graheśa lokanayana vikartana tamo'paha || 27 ||
[Analyze grammar]

kṛteyaṃ devadeveśa jayā nāmeti saptamī |
mayā tava prasādena dhanyā pāpaharā śivā || 28 ||
[Analyze grammar]

anena vidhinā vīra yaḥ kuryātsaptamīmimām |
tasya snānādikaṃ sarvaṃ bhavecchataguṇaṃ vibho || 29 ||
[Analyze grammar]

kṛtvemāṃ saptamīṃ vīra puruṣaḥ prāpnuyādyaśaḥ |
dhanaṃ dhānyaṃ suvarṇaṃ ca putramāryabalaṃ śriyam || 30 ||
[Analyze grammar]

prāpyeha devaśārdūla sūryalokaṃ sa gacchati |
tasmādetya punarbhūmau rājarājo bhavedbudhaḥ || 31 ||
[Analyze grammar]

ityeṣā kathitā vīra jayā nāmeti saptamī | kṛtā smṛtā śrutā sā tu helilokapradāyinī || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 96

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: