Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
samakukṣirbhavedbhogī nimnakukṣirdhanāpahaḥ |
māyāvī viṣamā 1 kukṣistathā kuhakakṛtsadā || 1 ||
[Analyze grammar]

rājā syānnimnakukṣistu sārvabhaumo mahābalaḥ |
sarpodarā daridrāḥ syurbahubhakṣāśca suvrata || 2 ||
[Analyze grammar]

vistīrṇābhirmaṇḍalābhirunnatābhiśca nābhibhiḥ |
bhavanti sukhino vīrā dhanadhānyasamanvitāḥ || 3 ||
[Analyze grammar]

nimnābhiratha svalpābhiḥ kleśabhājo bhavanti hi |
valirmadhyaṅgatā vīrā viṣamā ca viśeṣataḥ |
dhanahāniṃ tathā śūlaṃ nityaṃ janayate vibho || 4 ||
[Analyze grammar]

vāmāvārtā sadā śāntiṃ karotīti vidurbudhāḥ |
karoti medhāṃ dakṣiṇena saṃpravṛttā divaspate || 5 ||
[Analyze grammar]

pārśvāyatā dīrghamāyuraiśvaryamūrdhvataḥ smṛtam |
gavāḍhyatāmadhastāttu karotīti vidurbudhāḥ || 6 ||
[Analyze grammar]

śatapatrakarṇikābhā nābhiryasya mahāmate |
bhūpatvaṃ kurute sā tu puruṣasya na saṃśayaḥ || 7 ||
[Analyze grammar]

samodaro bhavedbhogī nisvaḥ syādviṣamodaraḥ |
sūkṣmodaro bhavedvāgmī bahusampatsamanvitaḥ || 8 ||
[Analyze grammar]

śastreṇāntaṃ vrajedvīra strībhogaṃ cāpnuyāttathā |
ācāryo bahuputraśca yathāsaṅkhyaṃ vinirdiśet || 9 ||
[Analyze grammar]

valibhirdevaśārdūla ityāha sa payonidhiḥ |
agamyāgāmino jñeyā viṣamābhirna saṃśayaḥ || 10 ||
[Analyze grammar]

ṛjubhirvasubhogī syātparadāravinindakaḥ |
māṃsalairmṛdubhiḥ pārśvai rājā syānnātra saṃśayaḥ || 11 ||
[Analyze grammar]

anūrdhvacibukā ye tu subhagāste bhavanti vai |
nirdhanā viṣamairdīrghairbhavantīha suvīraja || 12 ||
[Analyze grammar]

pīnaiścopacitairnimnaiḥ 1 skandhairbhīmāṅgasambhava |
rājānaḥ sukhinaścāpi bhavantīha na saṃśayaḥ || 13 ||
[Analyze grammar]

samonnataṃ tu hṛdayaṃ samaṃ ca pṛthu caiva hi |
avepanaṃ māṃsalaṃ ca pārthivānāṃ na saṃśayaḥ || 14 ||
[Analyze grammar]

khararomacitaṃ vīraśirālaṃ ca viśeṣataḥ |
adhanānāṃ bhavedeva hṛdayaṃ ṛbhavottama |
samavakṣaso'rthayutāḥ pīnaiḥ śūrāḥ smṛtā budhaiḥ || 15 ||
[Analyze grammar]

tanubhirdravyahīnāḥ syurasamaiścāpyakiñcanāḥ |
vadhyante cāpi śastreṇa nātra kāryā vicāraṇā || 16 ||
[Analyze grammar]

hanubhirviṣamairvīra janmahīno bhavennaraḥ |
yasyonnato bhaveddhanuḥ sa bhogī syānna saṃśayaḥ || 17 ||
[Analyze grammar]

nirmāṃsairviṣamairvīra niḥsvo nimnaiḥ pracakṣyate |
dhanavāṃśca bhavetpīnaiḥ sukhabhogasamanvitaḥ |
viṣamairarthahīnaḥ syādduḥkhabhāgī sadā naraḥ || 18 ||
[Analyze grammar]

cipiṭagrīvako duṣṭo mato loke sa vai guha |
śūraḥ syānmahiṣagrīvo mṛgagrīvo bhayāturaḥ || 19 ||
[Analyze grammar]

kambugrīvo bhavedrājā lambakaṇṭho'gralakṣaṇaḥ |
hrasvagrīvastu dhanavānsusukhī bhogavāṃstathā || 20 ||
[Analyze grammar]

nimāṃsau romaśau bhagnāvalpau vāpi viśeṣataḥ |
nirdhanasyedṛśāvaṃsau prakhyātau vyomakeśaja || 21 ||
[Analyze grammar]

bhavedaromaśaṃ pṛṣṭhaṃ dhanināṃ bhīmasambhava |
salomaśaṃ tathā vakraṃ nirdhanānāṃ balādhipa || 22 ||
[Analyze grammar]

asvedanāvunnatau ca tathā pīnau ṣaḍānana |
samaromasugandhau ca kakṣau jñeyau dhanānvitau || 23 ||
[Analyze grammar]

avyucchinnau tathā śliṣṭau vipulau ca surādhipa |
śūrāṇāmīdṛśāvaṃsau nagajānandavardhana || 24 ||
[Analyze grammar]

udvṛddhabāhuko yastu vadhabandhanamāpnuyāt |
dīrghabāhurbhavedrājā samudravacanaṃ yathā || 25 ||
[Analyze grammar]

pralambabāhurvijñeyo naraḥ sarvaguṇānvitaḥ |
hrasvabāhurbhaveddāsaḥ parapreṣyakaro'pi vā || 26 ||
[Analyze grammar]

vāmāvartabhujā ye tu dīrghāyatabhujāśca ye |
sampūrṇabāhū rājā syādityāha sa payonidhiḥ || 27 ||
[Analyze grammar]

grīvā ca 1 vartulākārā kamburekhāsamāvṛtā |
sa bhavetpārthivo bhūmau sarvaduṣṭanibarhaṇaḥ || 28 ||
[Analyze grammar]

dīrghagrīvā bakagrīvā śukagrīvāśca ye narāḥ |
uṣṭragrīvāḥ karigrīvāḥ sarve te nirdhanāḥ smṛtāḥ || 29 ||
[Analyze grammar]

ibhāṅgasadṛśau2 vṛttau samau pīnau ca suvrata |
ājānulambinau bāhū pārthivānāṃ na saṃśayaḥ || 30 ||
[Analyze grammar]

daridrāṇāṃ lomaśau hrasvau bāhū jñeyau surottama |
taskarāṇāṃ ca viṣamau sthūlau sūkṣmau ca suvrata || 31 ||
[Analyze grammar]

nimnaṃ karatalaṃ yasya pitṛvittaṃ na tasya vai |
bhavedārbhavaśārdūla tathā bhīruśca mānavaḥ || 32 ||
[Analyze grammar]

suvṛttatanunimnena dhanavānkaratalena tu |
uttānakaratalo dātā bhavatīti na saṃśayaḥ || 33 ||
[Analyze grammar]

viṣamā bhavanti viṣamairnimnāścāpi viśeṣataḥ |
karatalairdevaśārdūla lākṣābhairīśvarāḥ smṛtāḥ || 34 ||
[Analyze grammar]

agamyāgamanaṃ pītai rūkṣairnirdhanatā smṛtā |
apeyapānaṃ kurvanti nīlakṛṣṇaiḥ sadaiva hi || 35 ||
[Analyze grammar]

nimnāḥ snigdhā bhavennṛṇāṃ rekhā karatale guha |
dhanināṃ na daridrāṇāmityāha sa payonidhiḥ || 36 ||
[Analyze grammar]

viralāṅgulayo ye tu te daridrāḥ pracakṣate |
dhaninastu mahābāho ye ghanāṅgulayo narāḥ || 37 ||
[Analyze grammar]

vadanaṃ maṇḍalaṃ yasya dharmaśīlaṃ tamādiśet |
śuṇḍavaktrā narā ye tu durbhagāste na saṃśayaḥ || 38 ||
[Analyze grammar]

harivaktrā jihmavaktrā vikṛtāsyāstathā narāḥ |
bhagnavatrāḥ karālāsyā sarve te taskarāḥ smṛtāḥ || 39 ||
[Analyze grammar]

sampūrṇavaktrā rājāno gajasiṃhānanāstathā |
chāgavānaravaktrāśca dhaninaḥ parikīrtitāḥ || 40 ||
[Analyze grammar]

yasya gaṇḍau susampūrṇau padmapatrasamaprabhau |
kṛṣibhāgī bhavennityaṃ bahuvittaśca mānavaḥ || 41 ||
[Analyze grammar]

siṃhavyāghragajendrāṇāṃ kapolaḥ sadṛśo yadi |
mahābhogī sa vijñeyaḥ senāyāścaiva nāyakaḥ || 42 ||
[Analyze grammar]

vadanaṃ tu samaṃ ślakṣṇaṃ saumyaṃ saṃvṛtameva hi |
pārthivānāṃ mahābāho viparītantu duḥkhadam || 43 ||
[Analyze grammar]

mahāmukhaṃ tu deveśa durbhagatvaṃ prayacchati |
strīmukhaṃ putranāśāya maṇḍalaṃ sukhitāṃ vrajet || 44 ||
[Analyze grammar]

dravyanāśāya vai dīrghaṃ pāpadaṃ bhayadaṃ tathā |
dhūrtānāṃ caturasraṃ syātputrahānikaraṃ śṛṇu || 45 ||
[Analyze grammar]

nimnavaktraṃ ca devendra putrahānikaraṃ bhavet |
hrasvaṃ bhatati kīnāśe pūrṇakāntaṃ ca bhoginām || 46 ||
[Analyze grammar]

raktādharo narapatirdhanavānkamalādharaḥ |
sthūloṣṭhā hanumūlāśca śuṣkaistīkṣṇaiśca duḥkhitāḥ || 47 ||
[Analyze grammar]

asphoṭitāgraṃ snigdhaṃ ca nataṃ mṛdu tathā guha |
sampūrṇaṃ ca sadā śastaṃ śmaśru bhūmipaterguha || 48 ||
[Analyze grammar]

raktaiścālpaistathā rūkṣaiḥ śmaśrubhirbhīmanandana |
narāścaurā bhavantyeva paradāraratāstathā || 49 ||
[Analyze grammar]

nirmāṃsau yasya vai karṇau saṃgrāmānnāśamṛcchati || 1 ||
[Analyze grammar]

cipiṭābhyāṃ bhavedrogī hrasvau ca kṛpaṇasya ca || 50 ||
[Analyze grammar]

śaṅkukarṇaśca bhūnāthaḥ sarvaśatrubhayaṅkaraḥ |
dīrghāyū romaśābhyāṃ tu vipulābhyāṃ narādhipaḥ |
bhogī ca sa bhavennityaṃ devabrāhmaṇapūjakaḥ || 51 ||
[Analyze grammar]

śirāvabaddhau krūrasya vyālambau ca viśeṣataḥ |
māṃsalau sukhadau jñeyau śravaṇau vyomakeśaja || 52 ||
[Analyze grammar]

bhogī syānnigaṇḍo vai mantrī sampūrṇagaṇḍakaḥ |
śubhabhākchukanāsastu cirajīvī śuṣkanāsikaḥ || 53 ||
[Analyze grammar]

kundakuṇḍalasaṅkāśaiḥ prakāśairdaśanairnṛpaḥ |
ṛkṣavānaradantāśca nityaṃ kṣutparipīḍitāḥ || 54 ||
[Analyze grammar]

hastidantāḥ kharadantāḥ snigdhadantā guṇānvitāḥ |
karālairviralai rūkṣairdaśanairduḥkhajīvinaḥ || 55 ||
[Analyze grammar]

dvātriṃśaddantā rājāna ekatriṃśacca bhogavān |
triṃśaddantā narā nityaṃ sukhaduḥkhitvabhāgina |
ūnatriṃśacya daśanaiḥ puruṣāḥ duḥkhabhāginaḥ || 56 ||
[Analyze grammar]

kṛṣṇajihvo bhavetpreṣyaḥ savalayā tu jihvayā |
bhavetkopasya kartā vai sthūlarūkṣaśca jihvayā || 57 ||
[Analyze grammar]

śvetajihvā narā jñeyāḥ śaucācārasamanvitāḥ |
padmapatrasamā jihvā sūkṣmā dīrghā suśobhanā |
sthūlā ca na ca vistīrṇā yeṣāṃ te manujādhipāḥ || 58 ||
[Analyze grammar]

nimnā snigdhā ca hrasvā ca raktāgrā rasanā yadi |
sarvavidyāpravaktāraste bhavanti na saṃśayaḥ || 59 ||
[Analyze grammar]

kṛṣṇatālurnaro yastu sa bhavetkulanāśanaḥ |
sukhabhāgī duḥkhabhāgī pītatālurnarādhipaḥ || 60 ||
[Analyze grammar]

vikṛtaṃ sphuṭitaṃ rūkṣaṃ tālukaṃ na praśasyate |
siṃhatālurnarapatirgajatālustathaiva ca |
padmatālurbhavedrājā śvetatālurdhaneśvaraḥ || 61 ||
[Analyze grammar]

haṃsasvarā narā dhanyā meghagambhīraniḥsvanāḥ |
krauṃcasvanāśca rājāno bhogavanto mahādhanāḥ || 62 ||
[Analyze grammar]

cakravākasvanā dhanyā rājāno dharmavatsalāḥ |
kumbhasvano narapatirdundubhisvana eva ca |
rūkṣadīrghasvarāḥ krūrāḥ paśūnāṃ sadṛśā na tu || 63 ||
[Analyze grammar]

2 gurgurasvarasaṃyuktāḥ puruṣāḥ kleśabhāginaḥ |
cāṣasvanā bhāgyayutā bhinnakāṃsyasvarāśca ye |
kṣīṇabhinnasvarā ye syuradhamāste prakīrtitāḥ || 64 ||
[Analyze grammar]

pārthivāstanunāsāśca dīrghanāsāśca bhoginaḥ |
hrasvanāsā narā ye tu dharmaśīlāstu te matāḥ || 65 ||
[Analyze grammar]

hastyaśvasiṃhanāsāśca sūcīnāsāśca ye narāḥ |
teṣāṃ sidhyati vāṇijyaṃ hayānāṃ caiva vikrayaḥ || 66 ||
[Analyze grammar]

vikṛtā nāsikā yasya 3 sthūlāgrā rūpavarjitā |
pāpakarmā sa vijñeyaḥ sāmudravacanaṃ yathā || 67 ||
[Analyze grammar]

dāḍimīpuṣpasaṃkāśe bhavetāṃ yasya locane |
4 bhūpatiḥ sa tu vijñeyaḥ saptadvīpādhipo guha || 68 ||
[Analyze grammar]

vyāghrākṣāḥ kopanā jñeyāḥ ka5 rkaṭākṣāḥ kalipriyāḥ |
biḍālahaṃsanetrāśca bhavanti puruṣādhamāḥ || 69 ||
[Analyze grammar]

mapūranakulākṣāśca narāste madhyamāḥ smṛtāḥ |
na 1 śrīstyajati sarvajña puruṣaṃ madhupiṅgalam || 70 ||
[Analyze grammar]

āpiṅgalākṣā rājānaḥ sarvabhogasamanvitāḥ |
rocanā haritālākṣā guñjāpiṅgā dhaneśvarāḥ |
balasattvaguṇopetāḥ pṛthivīcakravartinaḥ || 71 ||
[Analyze grammar]

dvimātrāvīkṣaṇā nityaṃ jīvanti paramāśritāḥ |
trimātrāsyandino jñeyāḥ puruṣāḥ sukhabhāginaḥ || 72 ||
[Analyze grammar]

caturmātrānimeṣaiśca nayanairīśvarāḥ smṛtāḥ |
dīrghāyuṣo dharmaratāḥ pañcamātrānimeṣiṇaḥ || 73 ||
[Analyze grammar]

hrasvakarṇā mahābhāgā mahākarṇāśca ye narāḥ |
āvartakarṇā dhaninaḥ snigdhakarṇāstathaiva ca || 74 ||
[Analyze grammar]

dīrghāyuṣaḥ śuktikarṇāḥ śaṅkhakarṇā mahādhanāḥ |
dīrghāyuṣo dīrghakarṇā lambakarṇāstapasvinaḥ || 75 ||
[Analyze grammar]

lalāṭenārdhacandreṇa bhavanti pṛthivīśvarāḥ |
vipulena lalāṭena mahādhanapatiḥ smṛtaḥ |
svalpena tu lalāṭena naro dharmarataḥ smṛtaḥ || 76 ||
[Analyze grammar]

rekhā pañca lalāṭe tu striyā vā puruṣasya vā |
śataṃ jīvati varṣāṇāmaiśvaryaṃ cādhigacchati || 77 ||
[Analyze grammar]

catūrekhāmaśītiṃ tu tribhiḥ saptatimeva ca |
dvābhyāṃ ṣaṣṭiṃ tu rekhābhyāṃ catvāriṃśattathaikayā |
arekhena lalāṭena vijñeyā pañcaviṃśatiḥ || 78 ||
[Analyze grammar]

rekhācchedaistu vijñeyā hīnamadhyottamā narāḥ |
alpāyuṣastathālpābhirvyādhibhiḥ paripīḍitāḥ || 79 ||
[Analyze grammar]

triśūlaṃ paṭṭiśaṃ vāpi lalāṭe yasya dṛśyate |
īśvaraṃ taṃ vijānīyādbhoginaṃ kīrtimāśritam || 80 ||
[Analyze grammar]

utkrāntanimnaṃ tu śiraḥ svalpopahatameva ca |
candrākāraṃ1 narendrāṇāṃ gavāḍhyaṃ maṅgalaṃ smṛtam || 81 ||
[Analyze grammar]

viṣamaṃ tu daridrāṇāṃ śiro dīrghaṃ tu duḥkhinām |
nāgakumbhanibhaṃ rājñaḥ samaṃ sarvatra bhoginaḥ || 82 ||
[Analyze grammar]

kapilaḥ sphuṭitai rūkṣaiḥ sthūlaiśva śikhareśayaiḥ |
duḥkhitā puruṣā jñeyā romaśmaśrubhireva ca || 83 ||
[Analyze grammar]

rūkṣā vivarṇā nistejāḥ kharāḥ sthūlāśca mūrdhajāḥ |
nātistokā na bahuśo mūrdhajā duḥkhabhāginaḥ || 84 ||
[Analyze grammar]

viralāśca mṛdusnigdhā bhramarāñjanasaprabhāḥ |
kacā yasya tu dṛśyante sa bhavetpṛthivīpatiḥ || 85 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 26

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: