Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
dakṣiṇāvartaliṅgaśca naro vai putramānbhavet |
vāmāvarte tathā liṅge naraḥ kanyāṃ prasūyate || 1 ||
[Analyze grammar]

sthūlaiḥ śirālairviṣamairliṅgairdāridryamādiśet |
ṛjubhirvartulākāraiḥ puruṣā putrabhāginaḥ || 2 ||
[Analyze grammar]

nimnapādopaviṣṭasya bhūmiṃ spṛśati mehanaḥ |
duḥkhitaṃ taṃ vijānīyātpuruṣaṃ nātra saṃśayaḥ || 3 ||
[Analyze grammar]

bhūmau pādopaviṣṭasya gulphau spṛśati mehanaḥ |
īśvaraṃ taṃ vijānīyātpramadānāṃ ca vallabham2 || 4 ||
[Analyze grammar]

siṃhavyāghrasamo yasya hrasvau bhavati mehanaḥ |
bhogavānsa tu vijñeyo'śeṣabhogasamanvitaḥ || 5 ||
[Analyze grammar]

rekhākṛtirmaṇiryasya mehane hi virājate |
pārthivaḥ sa tu vijñeyaḥ samudravacanaṃ yathā || 6 ||
[Analyze grammar]

suvarṇarajataprakhyairmaṇimuktāsamaprabhaiḥ |
pravālasadṛśaiḥ snigdhairmaṇibhiḥ pārthivo bhavet || 7 ||
[Analyze grammar]

pāṇḍurairmalinai rūkṣairdīrghavyāsairdiśo vrajet |
samaistathonnataiścāpi susnigdhairmaṇibhirgṛhī || 8 ||
[Analyze grammar]

dhanarakṣāstathā strīṇāṃ bhoktāraste bhavanti hi |
maṇibhirmadhyanimnaistu pitaraste bhavanti hi || 9 ||
[Analyze grammar]

yuvatīnāṃ mahābāho niḥsvāścāpi bhavanti te |
nolbaṇaiścāpi dhanino narā vīrā bhavanti hi || 10 ||
[Analyze grammar]

mūtradhārā patedekā valitā dakṣiṇā yadi |
sa bhavetpārthivaḥ pṛthvyāḥ samudravacanaṃ yathā || 11 ||
[Analyze grammar]

dve dhāre ca tathā snigdhe dhanavānbhogavānsmṛtaḥ |
bahudhārāstathā rūkṣāḥ saśabdāḥ puruṣādhamāḥ || 12 ||
[Analyze grammar]

mīnagandhi bhavedreto dhanavānputravānbhavet |
havigandhi bhavedyasya dhanāḍhyaḥ śrotriyaḥ smṛtaḥ || 13 ||
[Analyze grammar]

1 mūṣagandhirbhavetputrī padmagandhirnṛpaḥ smṛtaḥ |
lākṣāgandhirbhavedyaśca bahukanyaḥ prajāyate |
madyagandhirbhavedyoddhā kṣāragandhirdaridrakaḥ || 14 ||
[Analyze grammar]

śīghramaithunagāmī yaḥ sa dīrghāyurato'nyathā |
alpāyurdevaśārdūla vijñeyo nātra saṃśayaḥ || 15 ||
[Analyze grammar]

tanuśukraḥ strījanako māṃsagandhī ca bhogavān |
padmavarṇaṃ bhavedraktaṃ sa naro dhanavānbhavet || 16 ||
[Analyze grammar]

kiñcidraktaṃ tathā kṛṣṇaṃ bhavedyasya tu śoṇitam |
adhamaḥ sa tu vijñeyaḥ sadā duḥkhaikabhājanam || 17 ||
[Analyze grammar]

pravālasadṛśaṃ snigdhaṃ bhavedyasya ca śoṇitam |
rājānaṃ taṃ vijānīyātsaptadvīpādhipaṃ guha || 18 ||
[Analyze grammar]

vistīrṇā māṃsalā snigdhā vastiḥ puṃsāṃ praśasyate |
nirmāṃsā vikaṭā rūkṣā bastiryeṣāṃ na te śubhāḥ || 19 ||
[Analyze grammar]

gomāyusadṛśī yasya śvānoṣṭramahiṣasya ca |
sa bhavedduḥkhito nityaṃ puruṣo nātra saṃśayaḥ || 20 ||
[Analyze grammar]

yaścaikavṛṣaṇastāta jale prāṇānvimuñjati |
strīcañcalastu viṣamaiḥ samai rājyaṃ pracakṣate || 21 ||
[Analyze grammar]

ūrdhvagaiścāpi hrasvāyuḥ śatañjīvī pralambadhṛk |
mānavāścāpi raktaistu dhanavanto bhavanti vai || 22 ||
[Analyze grammar]

sthūlasphigbhavati kṣemī dravyayuktaḥ samāṃsadhṛk |
vyāghrasphiṅmaṇḍalo rājā maṇḍūkasphiṅnarādhipaḥ |
dvimaṇḍalo mahābāho siṃhasphiksārvabhaumatā || 23 ||
[Analyze grammar]

uṣṭravānarayoryastu dhārayetsphiṅmahāmate |
dhanadhānyavihīno'sau vijñeyo bhīmanandana || 24 ||
[Analyze grammar]

pumānmṛgodaro dhanyo mayūrodara eva ca |
vyāghrodaro narapatī rājā siṃhodaro bhavet || 25 ||
[Analyze grammar]

maṇḍūkasadṛśaṃ yasya puruṣasyodaraṃ bhavet |
sa bhavetpārthivaḥ puṣṭyā samudravacanaṃ yathā || 26 ||
[Analyze grammar]

māṃsalairṛjubhirvṛttaiḥ pārśvairnṛpatayaḥ smṛtāḥ |
īśvaro vyāghrapṛṣṭhastu senāyāścaiva nāyakaḥ || 27 ||
[Analyze grammar]

siṃhapṛṣṭho naro yastu bandhanaṃ tasya nirdiśet |
kūrmapṛṣṭhāstu rājāno dhanasaubhāgyabhāginaḥ || 28 ||
[Analyze grammar]

vistīrṇaṃ hadayaṃ yeṣāṃ māṃsalomacitaṃ samam |
śatāyuṣo vijānīyādbhogabhājo mahādhanān || 29 ||
[Analyze grammar]

viralāḥ śuṣkāstathā rūkṣā dṛśyante'ṅgulayaḥ kare |
sa bhaved duḥkhito nityaṃ naro dāridryabhājanam || 30 ||
[Analyze grammar]

yasya mīnasamā rekhā karmasiddhibhra tasya tu |
dhanavānsa tu vijñeyo bahuputraśca mānavaḥ || 31 ||
[Analyze grammar]

tulā yasya tu vedī vā karamadhye tu dṛśyate |
tasya sidhyati vāṇijyaṃ puruṣasya na saṃśayaḥ || 32 ||
[Analyze grammar]

saumye pāṇitale yasya dvijasya tu viśeṣataḥ |
yajñayājī bhavennityaṃ bahuvittaśca mānavaḥ || 33 ||
[Analyze grammar]

śailaṃ vāpyatha vā vṛkṣaḥ karamadhye tu dṛśyate |
acalāṃ śriyamāpnoti bahubhṛtyasamanvitaḥ || 34 ||
[Analyze grammar]

śaktitomarabāṇāsirekhā 1 cāpopamā tathā |
yasya haste mahābāho sa jayedvigrahe ripūn || 35 ||
[Analyze grammar]

dhvajabhrāpyatha vā śaṃkhaḥ karamadhye tu dṛśyate |
samudrayāyī sa bhaveddhanī ca satataṃ guha || 36 ||
[Analyze grammar]

śrīvatsamatha vā padmaṃ vajraṃ vā cakameva ca |
ratho vāpyatha vā kumbho yasya haste prakāśate |
rājānaṃ taṃ vijānīyātparasainyavidāraṇam || 37 ||
[Analyze grammar]

dakṣiṇe tu karāṅguṣṭhe yavo yasya tu dṛśyate |
sarvavidyāpravaktā ca bhavedvai nātra saṃśayaḥ || 38 ||
[Analyze grammar]

yasya pāṇitale rekhā kaniṣṭhāmūlamutthitā || 2 ||
[Analyze grammar]

gatā madhyaṃ pradeśinyāḥ sa jīveccharadaḥ śatam || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 25

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: