Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

kārtikeya uvāca |
saṃkṣepato mama vibho lakṣaṇāni nṛpasya tu |
śubhāni cāṅgajātāni brūhi me vadatāṃ vara || 1 ||
[Analyze grammar]

brahmovāca |
śṛṇu vakṣyeṅgajātāni pārthivasya śubhāni ca |
pārthivo jñāyate yaistu narāṇāṃ madhyabhāgataḥ || 2 ||
[Analyze grammar]

trīṇi yasya mahābāho vipulāni narasya tu |
udyatāni tathā ṣaḍ vai gambhīrāṇi ca trīṇi vai || 3 ||
[Analyze grammar]

catvāri cāpi hrasvāni sapta raktāni vā vibho |
dīrghāṇi cāpi sūkṣmāṇi bhavanti yasya pañca vā || 4 ||
[Analyze grammar]

nābhiḥ saṃdhiḥ svanaśceti gambhīrāṇi ca trīṇi vai |
vadanaṃ ca lalāṭaṃ ca dantottama urastathā || 5 ||
[Analyze grammar]

vistīrṇametastritayaṃ vīra yasya narasya tu |
sa rājā nātra sandehaḥ śṛṇuṣvevonnatāni ca || 6 ||
[Analyze grammar]

kṛkāṭikā tadhā cāsyaṃ nakhā vakṣo'tha nāsikā |
kakṣe cāpi mahābāho ṣaḍetāni vidurbudhāḥ || 7 ||
[Analyze grammar]

liṅgaṃ pṛṣṭhaṃ tathā grīvā jaṅghā hrasvāni suvrata |
netrānte hastapādau tu tālvoṣṭhau ca surottama |
jihvā raktā nakhāścaiva saptaitāni mahāmate || 8 ||
[Analyze grammar]

tvacaḥ kararuhāḥ keśā daśanā ṛbhavottama |
sūkṣmāṇyetāni ca guha pañca cāpi vidurbudhāḥ || 9 ||
[Analyze grammar]

nāsikālocane bāhū stanayorantaraṃ hanuḥ |
iti dīrghamidaṃ proktaṃ pañcakaṃ bhūbhujāṃ nṛpa || 10 ||
[Analyze grammar]

kṣutaṃ rājñāṃ sakṛddvistrirnāditaṃ hrāditaṃ tathā |
dīrghāyuṣāṃ prayuktaṃ te hasitaṃ ca vidurbudhāḥ || 11 ||
[Analyze grammar]

padmapatranibhe netre dhanināṃ śivanandana |
bhārgavīmāpnuyātso'pi raktānte yasya locane || 12 ||
[Analyze grammar]

madhupiṅgairmahātmāno narā jñeyāḥ surādhipa |
bhīravo hi kṛśākṣāstu caurā maṇḍalacakrakaiḥ || 13 ||
[Analyze grammar]

hayaḥ kekaranetrāstu gambhīrairarthasampadaḥ |
nīlotpalābhairvedavido bhṛśaṃ kṛṣṇaistathārthitā |
mantritvaṃ sthūlasudṛśo vadanti bhuvi tadvidaḥ || 14 ||
[Analyze grammar]

śyāmākṣāḥ subhagā jñeyā dīnākṣaibhra daridratā |
vistīrṇairbhogino śreyā vipulaiśca tathā guha || 15 ||
[Analyze grammar]

abhyunnatābhirhrasvāyurviśālābhiḥ sukhī bhavet |
daridro viṣamābhistu tato jñeyaḥ surottama || 16 ||
[Analyze grammar]

bhruvo bālendusadṛśā dhanināmārbhavottama |
dīrghābhirnirdhano jñeyaḥ saṃsaktābhistu suvrata || 17 ||
[Analyze grammar]

kṣīṇābhirarthahīnāḥ syurnarā jñeyāḥ surottama |
madhye natabhruvo ye ca paradāraratāstu te || 18 ||
[Analyze grammar]

viralairunnataiḥ śaṃkhairdhanyāḥ1 syurnātra saṃśayaḥ |
nimnaiḥ stutyarthasaṃsaktā2 unnataiśca janādhipāḥ || 19 ||
[Analyze grammar]

viṣamalalāṭā vidhanāḥ sadā syurdevasattama |
ācāryāḥ śuktisadṛśairnarāḥ syurnātra saṃśayaḥ || 20 ||
[Analyze grammar]

unnataśirobhirāḍhyā narā jñeyāḥ sadā guha |
vadhabandhabhāgino vīrā narā ninnalalāṭinaḥ |
bhṛśamunnataiśca mūrkhāśca kṛpaṇāśca tathā nataiḥ || 21 ||
[Analyze grammar]

śubhāvahaṃ manuṣyāṇāṃ vadanaṃ syādyathā śṛṇu |
adīnamānanaṃ snigdhaṃ sasmitaṃ ca viśeṣataḥ || 22 ||
[Analyze grammar]

sāśrudīnaṃ tathā rūkṣamasnigdhaṃ ninditaṃ4 guha |
asambhāvyaṃ mukhaṃ jñeyaṃ narāṇāṃ nagadāraṇa || 23 ||
[Analyze grammar]

akampaṃ gubhadaṃ jñeyaṃ narāṇāṃ hasitaṃ guha |
nimīlitākṣaṃ pāpasya hasitaṃ cārbhavottama || 24 ||
[Analyze grammar]

āmaṇḍalaṃ śiro yasya sa gavāḍhyo naro bhavet |
chatrākṛti śiro yasya sa bhavennṛpatirnaraḥ || 25 ||
[Analyze grammar]

cipiṭākāritaśirā hanyādvai pitarau naraḥ |
ghaṇṭākṛti śirodhvānamasakṛtsevate naraḥ |
nimnaṃ śironarthadaṃ syānnarāṇāmarbhavottama || 26 ||
[Analyze grammar]

guḍaiḥ snigdhaistathā kṛṣṇairabhinnāgraistathaiva hi |
keśairna cātibahulairmṛdubhiḥ pārthivo bhavet || 27 ||
[Analyze grammar]

bahulāḥ kapilāḥ sthūlā viṣamāḥ sphuṭitāstathā |
paruṣā hrasvātikuṭilā daridrāṇāṃ kacāḥ ghanāḥ || 28 ||
[Analyze grammar]

ityuktaṃ lakṣaṇaṃ nṝṇāṃ śubhaṃ vāśubhameva ca |
yoṣitāṃ tadidānīṃ te lakṣaṇaṃ vacmi bhīmaja || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 27

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: