Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 297

[English text for this chapter is available]

agniruvāca |
oṃ namo bhagavate rudrāya chinda viṣaṃ jvalitaparaśupāṇaye ca |
namo bhagavate pakṣirudrāya daṣṭakaṃ utthāpaya daṣṭakaṃ kampaya |
jalpaya sarppadaṣṭamutthāpaya lala banva mocaya |
vararudra gaccha badha truṭa vuka bhīṣaya muṣṭinā |
saṃhara viṣaṃ ṭha ṭha |
pakṣirarudreṇa ha viṣaṃ nāśamāyāti mantraṇāt |
oṃ namo bhagavate rudajra nāśaya viṣaṃ sthāvarajaṅgamaṃ |
kṛtrimākṛtrimaviṣamupaviṣaṃ nāśaya nānāviṣaṃ daṣṭakaviṣaṃ |
nāśaya dhama dama vama meghāndhakāradhārākarṣarnirviṣayībhava |
saṃhara gaccha āveśaya viṣotthāpanarūpaṃ mantrāntādviṣadhāraṇaṃ |
oṃ kṣipa oṃ kṣipa svāhā |
oṃ hrāṃ hrīṃ khīṃ saḥ ṭhandrauṃ hrīṃ ṭhaḥ |
japādinā sādhitastu sarpān badhnāti nityaśaḥ || 1 ||
[Analyze grammar]

ekadvitricaturvījaḥ kṛṣṇacakrāṅgapañcakaḥ |
gopījanavallabhāya svāhā sarvārthasādhakaḥ || 2 ||
[Analyze grammar]

oṃ namo bhagavate rudrāya pretādhipataye guttva garjja bhrāmaya |
muñca muhya kaṭa āviśa suvarṇapataṅga rudro jñāpayati ṭha |
pātālakṣobhamantroyaṃ mantraṇādviṣanāśanaḥ |
daṃśakāhidaṃśe sadyo daṣṭaḥ kāṣṭhaśilādinā || 3 ||
[Analyze grammar]

viṣaśāntyai daheddaṃśaṃ jvālakokanadādinā |
śirīṣavījapuṣpārkakṣīravījakaṭutrayaṃ || 4 ||
[Analyze grammar]

viṣaṃ vināśayet pānalepanenāñjanādinā |
śiriṣapuṣpasya rasabhāvitaṃ maricaṃ sitaṃ || 5 ||
[Analyze grammar]

pānanasyāñcanādyaiśca viṣaṃ hanyānna saṃśayaḥ |
koṣātakīvacāhiṅguśirīṣārkapayoyutaṃ || 6 ||
[Analyze grammar]

kuṭutrayaṃ sameṣāmbo harennasyādinā viṣaṃ |
rāmaṭhekṣvākuśarvāṅgacūrṇaṃ nasyādviṣāpahaṃ || 7 ||
[Analyze grammar]

indrabalāgnikandroṇaṃ tulasī devikā sahā |
tadrasāktaṃ trikaṭukaṃ cūrṇambhakṣyaviṣāpahaṃ || 8 ||
[Analyze grammar]

pañcāṅgaṃ kṛṣṇapañcamyāṃ śirīṣasya viṣāpahaṃ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 297

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: