Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 296

[English text for this chapter is available]

agniruvāca |
vakṣye rudravidhānantu pañcāṅgaṃ sarvvadaṃ paraṃ |
hṛdayaṃ śivasaṅkalpaḥ śivaḥ sūktantu pauruṣam || 1 ||
[Analyze grammar]

śikhādbhyaḥ sambhṛtaṃ sūktamāśuḥ kavacameva ca |
śatarudrīyamastrañca rudrasyāṅgāni pañca hi || 2 ||
[Analyze grammar]

pañcāṅgānnyasya taṃ dhyātvā japedrudrāṃstataḥ kramāt |
yajjāgrata iti sūktaṃ ṣaḍṛcaṃ mānasaṃ viduḥ || 3 ||
[Analyze grammar]

ṛṣiḥ syācchivasaṅkalpaśchandastriṣṭubudāhṛtaṃ |
śivaḥ sahasraśīrṣeti tasya nārāyaṇo'pyṛṣiḥ || 4 ||
[Analyze grammar]

devatā puruṣo'nuṣṭupchando jñeyañca traiṣṭubham |
adbhyaḥ sambhṛtaṃ sūktamṛṣiruttaragonaraḥ || 5 ||
[Analyze grammar]

ādyānāntisṛṇāṃ triṣṭupchando'nuṣṭubdvayorapi |
chandastraiṣṭubhamantyāyāḥ puruṣo'syāpi devatā || 6 ||
[Analyze grammar]

āśurindro dvādaśānāṃ chandastriṣṭubudāhṛtaṃ |
ṛṣiḥ proktaḥ pratirathaḥ sūkte saptadaśārccake || 7 ||
[Analyze grammar]

pṛthakpṛthak devatāḥ syuḥ puruvidaṅgadevatā |
avaśiṣṭadaivateṣu chando'nuṣṭubudāhṛtaṃ || 8 ||
[Analyze grammar]

asau yastāmro bhavatīndraḥ puruliṅgoktadevatāḥ |
paṅkticchando'tha marmmāṇi tvapo liṅgoktadevatāḥ || 9 ||
[Analyze grammar]

raudrādhyāye ca sarvvasminnṛṣiḥ syāt parameṣṭhyapi |
prajāpatirvvā devānāṃ kutsasya tisṛṇāṃ punaḥ || 10 ||
[Analyze grammar]

manodvayorumaikā syādrudro rudrāśca devatāḥ |
ādyonuvāko'tha pūrvva ekarudrākhyadaivataḥ || 11 ||
[Analyze grammar]

chando gāyatramādyāyā anuṣṭup tisṛṇāmṛcām |
tisṛṇāñca tathā paṅktiranuṣṭubatha saṃsmṛtam || 12 ||
[Analyze grammar]

dvayośca jagatīchando rudrāṇāmapyaśītayaḥ |
hiraṇyabāhavastisro namo vaḥ kirikāya ca || 13 ||
[Analyze grammar]

pañcarcco rudradevāḥ syurmantre rudrānuvākake |
viṃśake rudradevāstāḥ prathamā bṛhatī smṛtā || 14 ||
[Analyze grammar]

ṛgdvitīyā trijagatī tṛtīyā triṣṭubeva ca |
anuṣṭubho yajustisra āryobhijñaḥ susiddhibhāk || 15 ||
[Analyze grammar]

trailokyamohanenāpi viṣavyādhyarimarddanaṃ |
iṃ śrīṃ hrīṃ hraiṃ hūṃ trailokyamohanāya viṣṇave namaḥ || 16 ||
[Analyze grammar]

oṃ haṃ iṃ ugravīraṃ mahāviṣṇuṃ jvalantaṃ sarvatomukhaṃ |
nṛsiṃhaṃ bhīṣaṇaṃ bhadraṃ mṛtyumṛtyunnamāmyahaṃ || 17 ||
[Analyze grammar]

ayameva tu pañcāṅgo mantraḥ sarvārthasādhakaḥ |
dvādaśāṣṭākṣarau mantrau viṣavyādhivimarddanau || 18 ||
[Analyze grammar]

kubjikā tripurā gaurī candrikā viṣahāriṇī |
prasādamantro viṣahṛdāyurārogyavarddhanaṃ || 19 ||
[Analyze grammar]

sauro vināyakastadvadrudramantrāḥ sadākhilāḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 296

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: