Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 298

[English text for this chapter is available]

agniruvāca |
gonasādicikitsāñca vaśiṣṭha śrṛṇu vacmi te |
hrīṃ hrīṃ amalapakṣi svāhā |
tāmbūlakhādanānmantrī harenmaṇḍalino viṣaṃ || 1 ||
[Analyze grammar]

laśunaṃ rāmaṭhaphlaṃ kuṣṭhāgnivyoṣakaṃ viṣe |
snuhīkṣīraṃ gavyaghṛtaṃ pakṣaṃ pītvā'hije viṣe || 2 ||
[Analyze grammar]

atha rājiladaṣṭe ca peyā kṛṣṇā sasaindhavā |
ājyakṣaudraśakṛttoyaṃ purītatyā viṣāpahaṃ || 3 ||
[Analyze grammar]

sakṛṣṇākhaṇḍadugdhājyaṃ pātavyantena mākṣikaṃ |
vyoṣaṃ picchaṃ viḍālāsthi nakulāṅgaruhaiḥ samaiḥ || 4 ||
[Analyze grammar]

cūrṇitairmmeṣadugdhāktairdhūpaḥ sarvaviṣāpahaḥ |
romanirguṇḍikākolavarṇairvā laśunaṃ samaṃ || 5 ||
[Analyze grammar]

munipatraiḥ kṛtasvedaṃ daṣṭaṃ kāñjikapācitaiḥ |
mūṣikāḥ ṣoḍaśa proktā rasaṅkārpāsakajampivet || 6 ||
[Analyze grammar]

satailaṃ mūṣikārttighnaṃ phalinīkusumantathā |
sanāgaraguḍambhakṣyaṃ tadviṣārocakāpahaṃ || 7 ||
[Analyze grammar]

cikitsā viṃśatirbhūtā lūtāviṣaharo gaṇaḥ |
padmakaṃ pāṭalī kuṣṭhaṃ natamūśīracandanaṃ || 8 ||
[Analyze grammar]

nirguṇḍī śārivā śelu lūtārttaṃ secayejjalaiḥ |
guñjānirguṇḍikaṅkolaparṇaṃ śuṇṭhī niśādvayaṃ || 9 ||
[Analyze grammar]

karañjāsthi ca tatpaṅkaiḥ vṛścikārttiharaṃ śrṛṇu |
mañjiṣṭhā vyoṣapuṣpaṃ śirīṣakaumudaṃ || 10 ||
[Analyze grammar]

saṃyojyāścaturo yogā lepādau vṛścikāpahāḥ |
oṃ namo bhagavate rudrāya civi chinda kiri |
bhinda khaṅgena chedaya śulena bhedaya cakreṇa dāraya |
oṃ hrūṃ phaṭ |
mantreṇa mantrito deyo garddhabhādīnnikṛntati || 11 ||
[Analyze grammar]

triphalośīramustāmbumāṃsīpadmakacandanaṃ |
ajākṣīreṇa pānādergarddhabhāderviṣaṃ haret || 12 ||
[Analyze grammar]

haret śirīṣapañcāṅgaṃ vyoṣaṃ śatapadīviṣaṃ |
sakandharaṃ śirīṣāsthi haredundūrajaṃ viṣaṃ || 13 ||
[Analyze grammar]

vyoṣaṃ sasarpiḥ piṇḍītamūlamasya viṣaṃ haret |
kṣāravyoṣavacāhiṅguviḍaṅgaṃ saindhavannataṃ || 14 ||
[Analyze grammar]

ambaṣṭhātibalākuṣṭhaṃ sarvakīṭaviṣaṃ haret |
yaṣṭivyoṣaguḍakṣīrayogāḥ śuno viṣāpahaḥ || 15 ||
[Analyze grammar]

oṃ subhadrāyai namaḥ oṃ suprabhāyai namaḥ |
yānyauṣadhāni gṛhyante vidānena vinā janaiḥ || 16 ||
[Analyze grammar]

teṣāṃ vījantvayā grāhyamiti brahmā'vravīcca nām |
tāmpraṇamyoṣadhīmpaścāt yavān prakṣipya muṣṭinā || 17 ||
[Analyze grammar]

daśa japtvā mantramidaṃ namaskuryyāttadauṣadhaṃ |
tvāmuddharāmyūdrdhvanetrāmanenaiva ca bhakṣayet || 18 ||
[Analyze grammar]

namaḥ puruṣasiṃhāya namo gopālakāya ca |
ātmanaivābhijānāti raṇe kṛṣṇaparājayaṃ || 19 ||
[Analyze grammar]

etena satyavākyena agado me'stu sidhyatu |
namo vaidūryyamāte tanna rakṣa māṃ sarvaviṣebhyo gauri gāndhāri |
cāṇḍāli mātaṅgini svāhā harimāye |
auṣadhādau prayoktavyo mantro'yaṃ sthāvare viṣe || 20 ||
[Analyze grammar]

bhuktamātre sthite jvāle padmaṃ śītāmbusevitaṃ |
pāyayetsaghṛtaṃ kṣaudraṃ viṣañcettadanantaraṃ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 298

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: