Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 215

[English text for this chapter is available]

agniruvāca |
oṅkāraṃ yo vijānāti sa yogī sa hariḥ pumān |
oṅkāramabhyasettasmānmṛnmantrasārantu sarvadaṃ || 1 ||
[Analyze grammar]

sarvamantraprayogeṣu praṇavaḥ prathamaḥ smṛtaḥ |
tena samparipūrṇaṃ yattatpūrṇaṃ karma netarat || 2 ||
[Analyze grammar]

oṅkārapūrvikāstisro mahāvyāhṛtayo'vyayāḥ |
tripadā caiva sāvitrī vijñeyaṃ brahmaṇī mukhaṃ || 3 ||
[Analyze grammar]

yo'dhīte'hanyahanyetāstrīṇi varṣāṇyatantritaḥ |
sa brahmaparamabhyeti vāyubhūtaḥ khamūrtimān || 4 ||
[Analyze grammar]

ekākṣaraṃ paraṃ brahma prāṇāyāmaparantapaḥ |
sāvitryāstu parannāsti maunātsatyaṃ viśiṣyate || 5 ||
[Analyze grammar]

saptāvartā pāpaharā daśabhiḥ prāpayeddivaṃ |
viṃśāvartā tu sā devī nayate hīśvarālayaṃ || 6 ||
[Analyze grammar]

aṣṭottaraśataṃ japtvā tīrṇaḥ saṃsārasāgarāt |
rudrakuṣmāṇḍajapyebhyo gāyatrī tu viśiṣyate || 7 ||
[Analyze grammar]

na gāyatryāḥ parañjapyaṃ na vyāhṛtisamaṃ hutaṃ |
gāyatryāḥ pādamapyardhamṛgardhamṛcameva vā || 8 ||
[Analyze grammar]

brahmahatyā surāpānaṃ suvarṇasteyameva ca |
gurudārāgamaścaiva japyenaiva punāti sā || 9 ||
[Analyze grammar]

pāpe kṛte tilairhomo gāyatrījapa īritaḥ |
japtvā sahasraṃ gāyatryā upavāsī sa pāpahā || 10 ||
[Analyze grammar]

goghnaḥ pitṛghno mātṛghno brahmahā gurutalpagaḥ |
brahmaghnaḥ svarṇahārī ca surāpo lakṣajapyataḥ || 11 ||
[Analyze grammar]

śudhyate vātha vā snātvā śatamantarjale japet |
apaḥ śatena pītvā tu gāyatryāḥ pāpahā bhavet || 12 ||
[Analyze grammar]

śataṃ japtā tu gāyatrī pāpopaśamanī smṛtā |
sahasraṃ śaptā sā devī upapātakanāśinī || 13 ||
[Analyze grammar]

abhīṣṭadā koṭijapyā devatvaṃ rājatāmiyāt |
oṅkāraṃ pūrvamuccārya bhūrbhuvaḥ svastathaiva ca || 14 ||
[Analyze grammar]

gāyatrī praṇavaścānte jape caivamudāhṛtaṃ |
viśvāmitra ṛṣicchando gāyatraṃ savitā tathā || 15 ||
[Analyze grammar]

devatopanaye japye viniyogo hute tathā |
agnirvāyū ravirvidyutyamo jalapatirguruḥ || 16 ||
[Analyze grammar]

parjanya indro gandharvaḥ pūṣā ca tadanantaraṃ |
mitro'tha varuṇastvaṣṭā vasavo marutaḥ śaśī || 17 ||
[Analyze grammar]

aṅgirā viśvanāsatyau kastathā sarvadevatāḥ |
rudro brahmā ca viṣṇuśca kramaśo'kṣaradevatāḥ || 18 ||
[Analyze grammar]

gayatryā japakāle tu kathitāḥ pāpanāśanāḥ |
pādāṅguṣṭhau ca gulphau ca nalakau jānunī tathā || 19 ||
[Analyze grammar]

jaṅghe śiśraśca vṛṣaṇau kaṭirnābhistathodaraṃ | |
ṭippaṇī |
1 upapātakapāpaheti ga.. gha.. ṅa.. ca | |
stanau ca hṛdayaṃ grīvā mukhantālu ca nāsike || 20 ||
[Analyze grammar]

cakṣuṣī ca bhruvormadhyaṃ lalāṭaṃ pūrvamānanaṃ |
dakṣiṇottarapārśve dve śira āsyamanukramāt || 21 ||
[Analyze grammar]

pītaḥ śyāmaśca kapilo marakato'gnisannibhaḥ |
rukmavidyuddhūmrakṛṣṇaraktagaurendranīlabhāḥ || 22 ||
[Analyze grammar]

sphāṭikasvarṇapāṇḍvābhāḥ padmarāgo'khiladyutiḥ |
hemadhūmraraktanīlaraktakṛṣṇasuvarṇabhāḥ || 23 ||
[Analyze grammar]

śuklakṛṣṇapālāśābhā gāyatryā varṇakāḥ kramāt |
dhyānakāle pāpaharā hutaiṣā sarvakāmadā || 24 ||
[Analyze grammar]

gāyatryā tu tilairhomaḥ sarvapāpapraṇāśanaḥ |
śāntikāmo yavaiḥ kuryādāyuṣkāmo ghṛtena ca || 25 ||
[Analyze grammar]

siddhārthakaiḥ karmasiddhyai payasā brahmavarcase |
putrakāmastathā dadhnā dhānyakāmastu śālibhiḥ || 26 ||
[Analyze grammar]

kṣīravṛkṣasamiddhistu grahapīḍopaśāntaye |
dhanakāmastathā bilvaiḥ śrīkāmaḥ kamalaistathā || 27 ||
[Analyze grammar]

ārogyakāmo dūrvābhirgurūtpāte sa eva hi |
saubhāgyecchurguggulunā vidyārthī pāyasena ca || 28 ||
[Analyze grammar]

ayutenoktasiddhiḥ syāllakṣeṇa manasepsitaṃ |
koṭyā brahmabadhānmuktaḥ kuloddhārī harirbhavet || 29 ||
[Analyze grammar]

grahayajñamukho vāpi homo'yutamukho'rthakṛt | |
ṭippaṇī |
1 padmarāgo'maladyutiriti kha.. cha.. ja.. ṭa.. ca |
2 śuklapadmapalāśābheti ṅa.. ña.. ca | |
āvāhanañca gāyatryāstata oṅkāramabhyaset || 30 ||
[Analyze grammar]

smṛtvauṅkārantu gāyatryā nibadhnīyācchikhāntataḥ |
punarācamya hṛḍayaṃ nābhiṃ skandhau ca saṃspṛśet || 31 ||
[Analyze grammar]

praṇavasya ṛṣirbrahmā gāyatrīcchanda eva ca |
devo'gniḥ paramātmā syādyogo vai sarvakarmasu || 32 ||
[Analyze grammar]

śuklā cāgnimukhī devyā kātyāyanasagotrajā |
trailokyavaraṇā divyā pṛthivyādhārasaṃyutā || 33 ||
[Analyze grammar]

akṣarasūtradharā devī padmāsanagatā śubhā |
oṃ tejo'si maho'si balamasi bhrājo'si devānāndhāmanāmāsi |
viśvamasi viśvāyuḥ sarvamasi sarvāyuḥ oṃ abhi bhūḥ |
āgaccha varade devi japye me sannidhau bhava || 34 ||
[Analyze grammar]

vyāhṛtīnāntu sarvāsāmṛṣireva prajāpatiḥ |
vyastāścaiva samastāśca brāhmamakṣaramomiti || 35 ||
[Analyze grammar]

viśvāmitro yamadagnirbharadvājo'tha gotamaḥ |
ṛṣiratrirvaśiṣṭhaśca kāśyapaśca yathākramaṃ || 36 ||
[Analyze grammar]

agnirvāyū raviścaiva vākpatirvaruṇastathā |
indro viṣṇurvyāhṛtīnāṃ daivatāni yathākramaṃ || 37 ||
[Analyze grammar]

gāyatryaṣṭiganuṣṭupca vṛhatī paṅktireva ca |
triṣṭupca jagatī ceti chandāṃsyāhuranuktāmāt || 38 ||
[Analyze grammar]

viniyoge vyāhṛtīnāṃ prāṇāyāme ca homake |
āpohiṣṭhetyṛcā cāpāndrupadādīti vā smṛtā || 39 ||
[Analyze grammar]

| ṭippaṇī |
1 drupadādīni vāpyṛcā iti ṅa.. ja.. ña.. ca | |
tathā hiraṇyavarṇābhiḥ pāvamānībhirantataḥ |
vipruṣo'ṣṭau kṣipedūrdhvamājanmakṛtapāpajit || 40 ||
[Analyze grammar]

antarjale ṛtañceti japettriraghamarṣaṇaṃ |
āpohiṣṭhetyṛco'syāśca sindhudvīpa ṛṣiḥ smṛtaḥ || 41 ||
[Analyze grammar]

brāhmasnānāya chando'sya gāyatrī devatā jalaṃ |
mārjane viniyogasya hayāvabhṛthake kratoḥ || 42 ||
[Analyze grammar]

aghamarṣaṇasūktasya ṛṣirevāghamarṣaṇaṃ |
anuṣṭupca bhavecchando bhāvavṛttastu daivataṃ || 43 ||
[Analyze grammar]

āpojyorī rasa iti gāyatryāstu śiraḥ smṛtaṃ |
ṛṣiḥ prajāpatistasya chandohīnaṃ yajuryataḥ || 44 ||
[Analyze grammar]

brahmāgnivāyusūryāśca devatāḥ parikīrtitāḥ |
prāṇarodhāttu vāyuḥ syādvāyoragniśca jāyate || 45 ||
[Analyze grammar]

agnerāpastataḥ śuddhistataścācamanañcaret |
antaścarati bhūteṣu guhāyāṃ viśvamūrtiṣu || 46 ||
[Analyze grammar]

tapoyajñavaṣaṭkāra āpo jyotī raso'mṛtaṃ |
udutyaṃ jātavedasamṛṣiḥ praṣkanna ucyate || 47 ||
[Analyze grammar]

gāyatrīcchanda ākhyātaṃ sūryaścaiva tu daivatam |
atirātre niyogaḥ syādagnīṣomo niyogakaḥ || 48 ||
[Analyze grammar]

citraṃ deveti ṛcake ṛṣiḥ kautsa udāhṛtaḥ |
triṣṭupchando daivatañca sūryo'syāḥ parikīrtitaṃ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 215

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: