Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 216

[English text for this chapter is available]

agniruvāca |
evaṃ sandhyāvidhiṃ kṛtvā gāyatrīñca japetsmaret |
gāyañcchiṣyān yatastrāyetbhāryāṃ prāṇāṃstathaiva ca || 1 ||
[Analyze grammar]

tataḥ smṛteyaṃ gāyatrī sāvitrīya tato yataḥ |
prakāśanātsā saviturvāgrūpatvātsarasvatī || 2 ||
[Analyze grammar]

tajjyotiḥ paramaṃ brahma bhargastejo yataḥ smṛtaṃ |
bhā dīptāviti rūpaṃ hi bhrasjaḥ pāke'tha tatsmṛtaṃ || 3 ||
[Analyze grammar]

oṣadhyādikaṃ pacati bhrājṛ dīptau tathā bhavet |
bhargaḥ syādbhrājata iti bahulaṃ chanda īritaṃ || 4 ||
[Analyze grammar]

vareṇyaṃ sarvatejobhyaḥ śreṣṭhaṃ vai paramaṃ padaṃ |
svargāpavargakāmairvā varaṇīyaṃ sadaiva hi || 5 ||
[Analyze grammar]

vṛṇotervaraṇārthatvājjāgratsvapnādivarjitaṃ |
nityaśuddhabuddhamekaṃ satyantaddhīmahīśvaraṃ || 6 ||
[Analyze grammar]

ahaṃ brahma paraṃ jyotirdhyayemahi vimuktaye |
tajjyotirbhagavān viṣṇurjagajjanmādikāraṇaṃ || 7 ||
[Analyze grammar]

śivaṃ kecitpaṭhanti sma śaktirūpaṃ paṭhanti ca |
kecitsūryaṅkecidagniṃ vedagā agnihotriṇaḥ || 8 ||
[Analyze grammar]

agnyādirūpo viṣṇurhi vedādau brahma gīyate |
tatpadaṃ paramaṃ viṣṇordevasya savituḥ smṛtaṃ || 9 ||
[Analyze grammar]

mahadājyaṃ sūyate hi svayaṃ jyotirhariḥ prabhuḥ |
parjanyo vāyurādityaḥ śītoṣṇādyaiśca pācayet || 10 ||
[Analyze grammar]

agnau prāstāhutiḥ samyagādityamupatiṣṭhate |
ādityājjāyate vṛṣṭirvṛṣṭerannantataḥ prajāḥ || 11 ||
[Analyze grammar]

dadhātervā dhīmahīti manasā dhārayemahi |
no'smākaṃ yaśca bhargaśca sarveṣāṃ prāṇināṃ dhiyaḥ || 12 ||
[Analyze grammar]

codayātprerayedbuddhīrbhoktṝṇāṃ sarvakarmasu |
dṛṣṭādṛṣṭavipākeṣu viṣṇusūryāgnirūpavān || 13 ||
[Analyze grammar]

īśvaraprerito gacchetsvargaṃ vāśvabhrameva vā |
īśāvāsyamidaṃ sarvaṃ mahadādijagaddhariḥ || 14 ||
[Analyze grammar]

svargādyaiḥ krīḍate devo yo'haṃ sa puruṣaḥ prabhuḥ |
ādityāntargataṃ yacca bhargākhyaṃ vai mumukṣubhiḥ || 15 ||
[Analyze grammar]

janmamṛtyuvināśāya duḥkhasya trividhasya ca |
dhyānena puruṣo'yañca draṣṭavyaḥ sūryamaṇḍale || 16 ||
[Analyze grammar]

tattvaṃ sadasi cidbrahma viṣṇoryatparamaṃ padaṃ |
devasya saviturbhargo vareṇyaṃ hi turīyakaṃ || 17 ||
[Analyze grammar]

dehādijāgradābrahma ahaṃ brahmeti dhīmahi |
yo'sāvādityapuruṣaḥ so'sāvahamananta oṃ || 18 ||
[Analyze grammar]

jñānāni śubhakarmādīn pravartayati yaḥ sadā || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 216

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: