Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 214

[English text for this chapter is available]

agniruvāca |
nāḍīcakraṃ pravakṣyāmi yajjñānājjñāyate hariḥ |
nābheradhastādyatkandamaṅkurāstatra nirgatāḥ || 1 ||
[Analyze grammar]

dvāsaptatisahasrāṇi nābhimadhye vyavasthitāḥ |
tiryagūrdhvamadhaścaiva vyāptantābhiḥ samantataḥ || 2 ||
[Analyze grammar]

cakravatsaṃsthitā hyetāḥ pradhānā daśanāḍayaḥ |
iḍā ca piṅgalā caiva susumṇā ca tathaiva ca || 3 ||
[Analyze grammar]

gāndhārī hastijihvā ca pṛthā caiva yathā tathā |
alambuṣā huhuścaiva śaṅkhinī daśamī smṛtā || 4 ||
[Analyze grammar]

daśa prāṇavahā hyetā nāḍayaḥ parikīrtitāḥ |
prāṇo'pānaḥ samānaśca udāno vyāna eva ca || 5 ||
[Analyze grammar]

nāgaḥ kūrmo'tha kṛkaro devadatto dhanañjayaḥ |
prāṇastu prathamo vāyurdaśānāmapi sa prabhuḥ || 6 ||
[Analyze grammar]

prāṇaḥ prāṇayate prāṇaṃ visargātpūraṇaṃ prati |
nityamāpūrayatyeṣa prāṇināmurasi sthitaḥ || 7 ||
[Analyze grammar]

niḥśvāsocchvāsakāsaistu prāṇo jīvasamāśritaḥ |
prayāṇaṃ kurute yasmāttasmātprāṇaḥ prakīrtitaḥ || 8 ||
[Analyze grammar]

adho nayatyapānastu āhārañca nṛṇāmadhaḥ |
mūtraśukravaho vāyurapānastena kīrtitaḥ || 9 ||
[Analyze grammar]

pītabhakṣitamāghrātaṃ raktapittakaphānilaṃ |
samannayati gātreṣu samāno nāma mārutaḥ || 10 ||
[Analyze grammar]

spandayatyadharaṃ vaktraṃ netrarāgaprakopanaṃ |
udvejayati marmāṇi udāno nāma mārutaḥ || 11 ||
[Analyze grammar]

vyāno vināmayatyaṅgaṃ vyāno vyādhiprakopanaḥ |
pratidānaṃ tathā kaṇṭhādvyāpānādvyāna ucyate || 12 ||
[Analyze grammar]

udgāre nāga ityuktaḥ kūrmaśconmīlane sthitaḥ |
kṛkaro bhakṣaṇe caiva devadatto vijṛmbhite || 13 ||
[Analyze grammar]

dhanañjayaḥ sthito ghoṣe mṛtasyāpi na muñcati |
jīvaḥ prayāti daśadhā nāḍīcakraṃ hi tena tat || 14 ||
[Analyze grammar]

saṅkrāntirviṣuvañcaiva ahorātrāyanāni ca |
adhimāsa ṛṇañcaiva ūnarātra dhanantathā || 15 ||
[Analyze grammar]

ūnarātraṃ bhaveddhikkā adhimāso vijṛmbhikā |
ṛṇañcātra bhavetkāso niśvāso dhanamucyate || 16 ||
[Analyze grammar]

uttaraṃ dakṣiṇaṃ jñeyaṃ vāmaṃ dakṣiṇasañjñitaṃ |
madhye tu viṣuvaṃ proktaṃ puṭadvayaviniḥsmṛtaṃ || 17 ||
[Analyze grammar]

saṅkrāntiḥ punarasyaiva svasthānātsthānayogataḥ |
susumṇā madhyame hyaṅge iḍā vāme pratiṣṭhitā || 18 ||
[Analyze grammar]

piṅgalā dakṣiṇe vipra ūrdhvaṃ prāṇo hyahaḥ smṛtaṃ |
apāno rātrirevaṃ syādeko vāyurdaśātmakaḥ || 19 ||
[Analyze grammar]

āyāmo dehamadhyasthaḥ somagrahaṇamiṣyate |
dehātitattvamāyāmaṃ ādityagrahaṇaṃ viduḥ || 20 ||
[Analyze grammar]

udaraṃ pūrayettāvadvāyunā yāvadīpsitaṃ |
prāṇāyāmī bhavedeṣa pūrakā dehapūrakaḥ || 21 ||
[Analyze grammar]

pidhāya sarvadvārāṇi niśvāsocchvāsavarjitaḥ |
sampūraṇakumbhavattiṣṭhetprāṇāyāmaḥ sa kumbhakaḥ || 22 ||
[Analyze grammar]

muñcedvāyuṃ tatastūrdhvaṃ śvāsenaikena mantravit |
ucchvāsayogayuktaśca vāyumūrdvaṃ virecayet || 23 ||
[Analyze grammar]

uccarati svayaṃ yasmātsvadehāvasthitaḥ śivaḥ |
tasmāttattvavidāñcaiva sa eva japa uccyate || 24 ||
[Analyze grammar]

ayute dve sahasraikaṃ ṣaṭśatāni tathaiva ca |
ahorātreṇa yogīndro japasaṅkhyāṃ karoti saḥ || 25 ||
[Analyze grammar]

ajapā nāma gāyatrī brahmaviṣṇumaheśvarī |
ajapāṃ japate yastāṃ punarjanma na vidyate || 26 ||
[Analyze grammar]

candrāgniravisaṃyuktā ādyā kuṇḍalinī matā |
hṛtpradeśe tu sā jñeyā aṅkurākārasaṃsthitā || 27 ||
[Analyze grammar]

sṛṣṭinyāso bhavettatra sa vai sargāvalambanāt |
sravantaṃ cintayettasminnamṛtaṃ sāttvikottamaḥ || 28 ||
[Analyze grammar]

dehasthaḥ sakalo jñeyo niṣphalo dehavarjitaḥ |
haṃsahaṃseti yo brūyāddhaṃso devaḥ sadāśivaḥ || 29 ||
[Analyze grammar]

tileṣu ca yathā tailaṃ puṣpe gandhaḥ samaśritaḥ |
puruṣasya tathā dehe sa vāhyābhyantarāṃ sthitaḥ || 30 ||
[Analyze grammar]

brahmaṇo hṛdaye sthānaṃ kaṇṭhe viṣṇuḥ samāśritaḥ |
tālumadhye sthito rudro lalāṭe tu maheśvaraḥ || 31 ||
[Analyze grammar]

prāṇāgrantu śivaṃ vidyāttasyānte tu parāparaṃ |
pañcadhā sakalaḥ prokto viparītastu niṣkalaḥ || 32 ||
[Analyze grammar]

prāsādaṃ nādamutthāpya śatatantu japedyadi |
ṣaṇmāsātsiddhimāpnoti yogayukto na saṃśayaḥ || 33 ||
[Analyze grammar]

gamāgamasya jñānena sarvapāpakṣayo bhavet |
aṇimādiguṇaiśvaryaṃ ṣaḍbhirmāsairavāpnuyāt || 34 ||
[Analyze grammar]

sthūlaḥ sūkṣmaḥ paraśceti prāsādaḥ kathito mayā |
hrasvo dīrghaḥ plutaśceti prāsādaṃ lakṣayettridhā || 35 ||
[Analyze grammar]

hrasvo dahati pāpāni dīrgho mokṣaprado bhavet |
āpyāyane plutaśceti mūrdhni vinduvibhūṣitaḥ || 36 ||
[Analyze grammar]

ādāvante ca hrasvasya phaṭkāro māraṇe hitaḥ |
ādāvante ca hṛdayamākṛṣṭau samprakīrtitam || 37 ||
[Analyze grammar]

devasya dakṣiṇāṃ mūrtiṃ pañcalakṣaṃ sthito japet |
japānte ghṛtahomastu daśasāhasriko bhavet || 38 ||
[Analyze grammar]

evamāpyāyito mantro vaśyoccāṭādi kārayet |
ūrdhve śūnyamadhaḥ śūnyaṃ madhye śūnyaṃ nirāmayaṃ || 39 ||
[Analyze grammar]

triśūnyaṃ yo vijānāti mucyate'sau dhruvaṃ dvijaḥ |
prāsādaṃ yo na jānāti pañcamantramahātanuṃ || 40 ||
[Analyze grammar]

aṣṭatriṃśatkalāyuktaṃ na sa ācārya ucyate |
tathoṅkārañca gāyatrīṃ rudrādīn vettya. asau guruḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 214

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: