Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

īśvara uvāca |
snātvā nityadvayaṃ kṛtvā praṇavārthakaro guruḥ |
sahāyairmūrttipairvipraiḥ saha gacchenmaśālayaṃ || 1 ||
[Analyze grammar]

śāntyāditoraṇāṃstatra pūrvavat pūjayet kramāt |
pradakṣiṇakramādeṣāṃ śākhāyāṃ dvārapālakān || 2 ||
[Analyze grammar]

prāci nandimahākālau yāmye bhṛṅgivināyakau |
vāruṇe vṛṣabhaskandau devīcaṇḍau tathottare || 3 ||
[Analyze grammar]

tacchākhāmūladeśasthau praśāntaśiśirau ghaṭau |
parjjanyāśokanāmānau bhūtaṃ sañjīvanāmṛtau || 4 ||
[Analyze grammar]

dhanadaśrīpradau dvau dvau pūjayedanupūrvaśaḥ |
svanāmabhiścaturthyantaiḥ praṇavādinamontagaiḥ || 5 ||
[Analyze grammar]

lokagrahāvasudvāḥsthasravantīnāṃ dvayaṃ dvayaṃ |
bhānutrayaṃ yugaṃ vedo lakṣmīrgaṇapatistathā || 6 ||
[Analyze grammar]

iti devā makhāgāre tiṣṭhanti pratitoraṇaṃ |
vighnasaṅghāpanodāya kratoḥ saṃrakṣaṇāya ca || 7 ||
[Analyze grammar]

vajraṃ śaktiṃ tathā daṇḍaṃ khaḍgaṃ pāśaṃ dhvajaṃ gadāṃ |
triśūlaṃ cakramambhojampatākāsvarccayet kramāt || 8 ||
[Analyze grammar]

o hrūṃ phaṭ namaḥ | oṃ hrūṃ phaṭ dvāḥ sthaśaktaye hrūṃ phaṭ namaḥ ityādimantraiḥ |
kumudaḥ kumudākṣaśca puṇḍarīkotha vāmanaḥ |
śaṅkukarṇaḥ sarvanetraḥ sumukha supratiṣṭhitaḥ || 9 ||
[Analyze grammar]

dhvajāṣṭadevatāḥ pūjyāḥ pūrvādau bhūtakoṭibhiḥ |
oṃ kauṃ kumudāya nama ityādimantraiḥ || 10 ||
[Analyze grammar]

hetukaṃ tripuraghnañca śaktyākhyaṃ yamajhvakaṃ |
kālaṃ karālinaṃ ṣaṣṭhamekāṅghnimbhīmamaṣṭakaṃ || 11 ||
[Analyze grammar]

tathaiva pūjayed dikṣu kṣetrapālānanukramāt |
valibhiḥ kusumairdhūpaiḥ santuṣṭān paribhāvayet || 12 ||
[Analyze grammar]

kambalāstṛteṣu varṇeṣu vaṃśasthūṇāsvanukramāt |
pañca kṣityāditattvāni sadyojātādibhiryajet || 13 ||
[Analyze grammar]

sadāśivapadavyāpi maṇḍapaṃ dhāma śāṅkaraṃ |
patākāśaktisaṃyuktaṃ tattvadṛṣṭyāvalokayet || 14 ||
[Analyze grammar]

divyāntarikṣabhūmiṣṭhavighnānutsāryya pūrvavat |
praviśet paścimadvārā śeṣadvārāṇi darśayet || 15 ||
[Analyze grammar]

pradakṣiṇakramādgatvā niviṣṭo vedidakṣiṇe |
uttarābhimukhaḥ kuryyād bhūtaśuddhiṃ yathā purā || 16 ||
[Analyze grammar]

antaryyāgaṃ viśeṣārghyaṃ mantradravyādiśodhanaṃ |
kurvvīṃta ātmanaḥ pūjāṃ pañcagavyādi pūrvavat || 17 ||
[Analyze grammar]

sādhāraṅkalasantasmin vinyasettadanantaraṃ |
viśeṣācchicavatattvāya tattvatrayamanukramāt || 18 ||
[Analyze grammar]

lalāṭaskandhapādāntaṃ śivavidyātmakaṃ paraṃ |
rudranārāyaṇabrahmadaivataṃ nijasañcaraiḥ || 19 ||
[Analyze grammar]

oṃ haṃ hāṃ | mūrttīstadīśvaraṃstatra pūrvavadviniveśayet |
tadvyāpakaṃ śivaṃ sāṅgaṃ śivahastañca mūrddhani || 20 ||
[Analyze grammar]

brahmarandhrapraviṣṭena tejasā bāhyasāntaraṃ |
tamaḥ paṭalamādhūya pradyotitadigantaraṃ || 21 ||
[Analyze grammar]

ātmānaṃ mūrttipaiḥ sārdvaṃ sragvastrakusumādibhiḥ |
bhūṣayitvā śivosmīti dhyātvā bodhāsimuddhiret || 22 ||
[Analyze grammar]

catuṣpadāntasaṃskāraiḥ saṃskuryyānmaśamaṇḍapaṃ |
vikṣipya vikirādīni kuśakūrcopasaṃharet || 23 ||
[Analyze grammar]

āsanīkṛtya varddhanyāṃ vāstvādīn pūrvavadyajet |
śivakumbhāstravarddhanyau pūjayecca sthirāsane || 24 ||
[Analyze grammar]

svadikṣu kalaśārūḍhāṃllokapālānanukramāt |
sahastranayanaṃ śakraṃ vajrapāṇiṃ vibhāvayet || 25 ||
[Analyze grammar]

airāvatagajārūḍhaṃ svarṇavaṇa kirīṭinaṃ |
sahasranayanaṃ śakraṃ vajrapāṇiṃ vibhāvayet || 26 ||
[Analyze grammar]

saptārcciṣaṃ ca vibhrāṇamakṣamālāṃ kamaṇḍaluṃ |
jvālāmālākulaṃ raktaṃ śaktihastamajāsanaṃ || 27 ||
[Analyze grammar]

mahiṣasthaṃ daṇḍahastaṃ yamaṃ kālānalaṃ smaret |
raktanetraṃ kharārūḍhaṃ khaḍgahastañca nairṛृtaṃ || 28 ||
[Analyze grammar]

varuṇaṃ makare śvetaṃ nāgapāśadharaṃ smaret |
vāyuṃ ca hariṇe nīlaṃ kuveraṃ meghasaṃsthitaṃ || 29 ||
[Analyze grammar]

triśūlinaṃ vṛṣe ceśaṃ kūrmmenantantu cakriṇaṃ |
brahmāṇaṃ haṃsagaṃ dhyāyeccaturvaktraṃ caturbhujaṃ || 30 ||
[Analyze grammar]

stambamūleṣu kumbheṣu vedyāṃ dharmādikān yajet |
dikṣu kumbheṣvanantādīn pūjayantyapi kecana || 31 ||
[Analyze grammar]

śivājñāṃ śrāvayet kumbhaṃ bhrāmayedātmapṛṣṭhagaṃ |
pūrvavat sthāpayedādau kumbhaṃ tadanu varddhanīṃ || 32 ||
[Analyze grammar]

śivaṃ sthirāsanaṃ kumbhe śastrārthaṃñca dhruvāsanaṃ |
pūjayitvā yathāpūrvaṃ spṛśedudbhavamudrayā || 33 ||
[Analyze grammar]

nijayāgaṃ jagannātha rakṣa bhaktānukampayā |
ebhiḥ saṃśrāvya rakṣārthaṃ kumbhe khaḍgaṃ niveśayet || 34 ||
[Analyze grammar]

dīkṣāsthāpanayoḥ kumbhe sthaṇḍile maṇḍale'thavā |
maṇḍalebhyarcya deveśaṃ vrajedvai kuṇḍasannidhau || 35 ||
[Analyze grammar]

kuṇḍanābhiṃ puraskṛtya niviṣṭā mūrttidāriṇaḥ |
gurorādeśataḥ kuryurnnijakuṇḍeṣu saṃskṛtiṃ || 36 ||
[Analyze grammar]

japeyurjāpinaḥ saṅkhyaṃ mantramanye tu saṃhitāṃ |
paṭheyurbrāhmaṇāḥ śāntiṃ svaśākhāvedapāragāḥ || 37 ||
[Analyze grammar]

śrīsūktaṃ pāvamānīśca maitrakañca vṛṣākapiṃ |
ṛgvedī pūrvadigbhāge sarvametat samuccaret || 38 ||
[Analyze grammar]

devavratantu bhāruṇḍaṃ jyaṣṭhasāma rathantaraṃ |
puruṣaṃ gītimetāni sāmavedī tu dakṣaiṇe || 39 ||
[Analyze grammar]

rudraṃ puruṣasūktañca ślokādyāyaṃ viśeṣataḥ |
brahmaṇañca yajurvedī paścimāyāṃ samuccaret || 40 ||
[Analyze grammar]

nīlarudraṃ tathātharvī sūkṣmāsūkṣmantathaiva ca |
uttare'tharvaśīrṣañca tatparastu samuddharet || 41 ||
[Analyze grammar]

ācāryyaścāgnimutpādya pratikuṇḍaṃtha pradāpayet |
vahneḥ pūrvādikān bhāgān pūrvakuṇḍaditaḥ kramāt || 42 ||
[Analyze grammar]

dhūpadīpacarūṇāñca dadītāgniṃ samddharet |
pūvavacchivamabhyarcya śivāgnau mantratarpaṇaṃ || 43 ||
[Analyze grammar]

deśakālādisampattau durnnimittapraśāntye |
homaṅkṛtvā tu mantrajñaḥ pūrṇā dattvā śubhāvahāṃ || 44 ||
[Analyze grammar]

pūrvavaccarukaṃ kṛtvā pratikuṇḍaṃ nivedayet |
yajamānālaṅakṛtāstu vrajeyuḥ snānamaṇḍapaṃ || 45 ||
[Analyze grammar]

bhadrapīṭhe nidhāyeśaṃ tāḍayitvāvaguṇṭhayet |
snāpayet pūjayitvā tu mṛdā kāṣāyavāriṇā || 46 ||
[Analyze grammar]

gomūtrairgomayenāpi vāriṇā cāntarāntarā |
bhasmānā gandhatoyena phaḍantāstreṇa vāriṇā || 47 ||
[Analyze grammar]

deśiko mūrttipaiḥ sārddhaṃ kṛtvā kāraṇaśodhanaṃ |
dharmajaptena sañchādya pītavarṇena vāsasā || 48 ||
[Analyze grammar]

sampūjya sitapuṣpaiśca nayaduttaravedikāṃ |
tatra dattāsanāyāñca śayyāyāṃ sanniveśya ca || 49 ||
[Analyze grammar]

kuṅkumāliptasūtreṇa vibhajya gururālikhet |
śalākayā suvarṇasya akṣiṇī śastrakarmaṇā || 50 ||
[Analyze grammar]

añjayellakṣmakṛt paścācchāstradṛṣṭena karmaṇā |
kṛtakarmā caśastreṇa lakṣmī śilpī samuttakṣipet || 51 ||
[Analyze grammar]

tryaṃśādarddhotha pādārddhādarddhāyā arddhatothavā |
sarvakāmaprasiddhyarthaṃ śubhaṃ lakṣmāvatāraṇaṃ || 52 ||
[Analyze grammar]

liṅgadīrghavikārāṃśe tribhakte bhāgavarṇanāt |
vistāro lakṣma dehasya bhavelliṅgasya sarvataḥ || 53 ||
[Analyze grammar]

yavasya navabhaktasya bhāgairaṣṭābhirāvṛtā hastike |
lakṣmarekhā ca gāmbhīryyād vistarādapi || 54 ||
[Analyze grammar]

evamaṣṭāṃśavṛddhyā tu liṅge sārddhakarādike |
bhavedaṣṭayavā pṛthvī gambhīrātra ca hāstike || 55 ||
[Analyze grammar]

evamaṣṭāṃśavṛddhyā tu liṅge sārddhakarādike |
bhavedaṣṭayavā pṛthvī gambhīrannavahāstike || 56 ||
[Analyze grammar]

śāmbhaveṣu ca liṅgeṣu pādavṛddheṣu sarvataḥ |
lakṣma dehasya viṣkambho bhavedvai yavavarddhanāt || 57 ||
[Analyze grammar]

gambhīratvapṛthutvābhyāṃ reśāpi trayaṃśavṛddhitaḥ |
sarveṣu ca bhavet sūkṣmaṃ liṅgamastakamastakaṃ || 58 ||
[Analyze grammar]

lakṣmakṣetreṣṭadhābhakte mūdrdhni bhāgadvaye śubhe |
ṣaḍbhāgaparivarttena muktvā bhāgadvayantvadhaḥ || 59 ||
[Analyze grammar]

rekhātrayeṇa sambaddhaṃ kārayet pṛṣṭhadeśagaṃ |
ratnaje lakṣaṇoddhāro yavau hemasamudbhave || 60 ||
[Analyze grammar]

svarūpaṃ lakṣaṇanteṣāṃ prabhā ratneṣu nirmalā |
nayanonmīlanaṃ vaktre sānnidhyāya ca lakṣma tat || 61 ||
[Analyze grammar]

lakṣmaṇoddhārarekhāñca ghṛtena madhunā tathā |
mṛtyuñjayena sampūjya śilpidoṣanivṛttaye || 62 ||
[Analyze grammar]

arccayecca tatā liṅgaṃ snāpayitvā mṛdādibhiḥ |
śilpinantoṣayitvā tu dadyād gāṃ guravo tataḥ || 63 ||
[Analyze grammar]

liṅgaṃ dhūpādibhiḥ prācyaṃ gāyeyurbhartṛgāstriyaḥ |
savyena cāpasavyena sūtreṇātha kuśena vā || 64 ||
[Analyze grammar]

smṛtvā ca rocanaṃ datvā kuryānnirmañjanādikaṃ |
guḍalavaṇadhānyākadānena visṛjecca tāḥ || 65 ||
[Analyze grammar]

gurumūrttidharaiḥ sārddhaṃ hṛdā vā praṇavena vā |
mṛtsnāgomayagomūtrabhasmabhiḥ salilāntaraṃ || 66 ||
[Analyze grammar]

snāpayet pañcagavyena pañcamṛtapuraḥ saraṃ |
virūkṣaṇaṃ kaṣāyaiśca sarvauṣadhijalena vā || 67 ||
[Analyze grammar]

śubhrapuṣpaphalasvarṇaratna śrṛṅgayavodakaiḥ |
tathā dhārāsahasreṇa divyauṣadhijalena ca || 68 ||
[Analyze grammar]

tīrthodakena gaṅgena candanena ca vāriṇā |
kṣīrārṇavādibhiḥ kumbhaiḥ śivakumbhajalena ca || 69 ||
[Analyze grammar]

virūkṣaṇaṃ vilepañca sugandhaiścandanādibhiḥ |
sampūjya brahmabhiḥ puṣpairvarmaṇā raktacīvaraiḥ || 70 ||
[Analyze grammar]

raktarūpeṇa nīrājya rakṣātilakapūrvakaṃ |
ghṛtaughairjaladugdhaiśca kuśādyairarghyasūcitaiḥ || 71 ||
[Analyze grammar]

dravyaiḥ stutyādibistuṣṭamarcayet puruṣāṇunā |
samācamya hṛdā devaṃ brūyādutthīyatāṃ prabho || 72 ||
[Analyze grammar]

devaṃ brahmārathenaiva kṣipraṃ dravyāṇi tannayet |
maṇḍape paścimadvāre śayyāyāṃ viniveśayet || 73 ||
[Analyze grammar]

śaktyādiśaktiparyyante vinyasedāsane śubhe |
paścime piṇḍikāntasyanyasedbrahmaśilāntadā || 74 ||
[Analyze grammar]

śastramastra śatālabdhanidrākumbhadhruvāsanaṃ |
prākalpya śivakoṇe ca datvārghyaṃ hṛdayena tu || 75 ||
[Analyze grammar]

utthāpyoktāsane liṅgaṃ śirasā pūrvamastakaṃ |
samāropya nyasettasmin sṛṣṭyā dharmādinandanaṃ || 76 ||
[Analyze grammar]

dadyāddhūpañca sampūjya tathā vāsāṃsi varmaṇā |
gṛhopakṛtinaivedyaṃ hṛdā dadyāt svaśaktitaḥ || 77 ||
[Analyze grammar]

ghṛtakṣaudrayutaṃ pātramabyaṅgāya padāntike |
deśikaśca sthitastatra ṣaṭtriṃśattattvasañcayaṃ || 78 ||
[Analyze grammar]

śaktyādibhūmiparyyantaṃ svatattvādhipasaṃyutaṃ |
vinyasya puṣpamālābhistriśaṇḍaṃ parikalpayet || 79 ||
[Analyze grammar]

māyāpadeśaktyantanturyyāśāṣṭāṃśavarttulaṃ |
tatrātmatattvavidyākhyaṃ śivaṃ sṛṣṭikrameṇa tu || 80 ||
[Analyze grammar]

ekaśaḥ pratibhāgeṣu brahmaviṣṇuharadhipān |
vinyasya mūrttimūrttīśān pūrvādikramato yathā || 81 ||
[Analyze grammar]

kṣmāvahniryajamānārkkajalavāyuniśākarān |
ākāśamūrttirūpāṃstān nyasettadadhināyakān || 82 ||
[Analyze grammar]

sarvaṃ paśupati cograṃ rudraṃ bhavamakheśvaraṃ |
mahādevañca bhīmañca mantrāstadvācakā ime || 83 ||
[Analyze grammar]

lavaśaṣacayasāśca hakāraśca trimātrikaḥ |
praṇavo hṛdayāṇurvā mūlamantro'thavā kkacit || 84 ||
[Analyze grammar]

pañcakuṇḍātmake yoge mūrttīḥ pañcāthavā nyaset |
pṛthivījalatejāṃsi vāyumākāśameva ca || 85 ||
[Analyze grammar]

kramāttadadhipān pañca brahmāṇaṃ dharaṇīdharaṃ |
rudramīśaṃ sadākhyañca sṛṣṭinyāyena mantravit || 86 ||
[Analyze grammar]

mumukṣorvā nivṛttādyāḥ ajātādyāstadīśvarāḥ |
tritattvaṃ vātha nyasedvyāptyātmakāraṇaṃ || 87 ||
[Analyze grammar]

śuddhe cātmani vidyeśā aśuddhe lokanāyakāḥ |
draṣṭavyā mūrttipāścaiva bhogino mantranāyakāḥ || 88 ||
[Analyze grammar]

pañcaviṃśattathaivāṣṭapañcatrīṇi yathākramaṃ |
eṣāntattvaṃ tadīśānāmindrādīnāṃ tato yathā || 89 ||
[Analyze grammar]

oṃ hāṃ śaktitattavāya nama hatyādi |
oṃ hāṃ śaktitattvādhipāya nama ityādi |
oṃ hāṃ kṣmāmūrttaye namaḥ |
oṃ hāṃ kṣmāmūrttyadhīśāya śivāya nama ityādi |
oṃ hāṃ pṛthivīmūrttaye namaḥ |
oṃ hāṃ mūrttyadhipāya brahmaṇe nama ityādi |
oṃ hāṃ śivatattvādhipāya rudrāya nama ityādi |
nābhikandātsamuccāryya ghaṇṭā nādavisarppaṇaṃ |
brahmādikāraṇatyāgād dvādaśāntasamāśraitaṃ || 90 ||
[Analyze grammar]

namtrañca manasā bhinnaṃ prāptānandarasopamaṃ |
dvādaśāntātsamānīya niṣkalaṃ vyāpakaṃ śivaṃ || 91 ||
[Analyze grammar]

aṣṭatriśatkalopetaṃ sahasrakiraṇojjavalaṃ |
sarvaśaktimayaṃ sāṅgaṃ dhyātvā liṅge niveśayet || 92 ||
[Analyze grammar]

jīvanyāso bhavedevaṃ liṅge sarvārthasādhakaḥ |
piṇḍikādiṣu tu nyāsaḥ procyate sāmprataṃ yathā || 93 ||
[Analyze grammar]

piṇḍikāñca kṛtasnānāṃ viliptāñcandanādibhiḥ |
sadvastraiśca samācchādya randhre ca bhagalakṣaṇe || 94 ||
[Analyze grammar]

pañcaratnādisaṃyuktāṃ liṅgasyottarataḥ sthitāṃ |
liṅgavatkṛtavaninyāsāṃ vidhivatsamprapūjayet || 95 ||
[Analyze grammar]

kṛtasnānādikāntatra liṅgamūle śilāṃ nyaset |
kṛtasnānādisaṃskāraṃ śaktyantaṃ vṛṣbhaṃ tathā || 96 ||
[Analyze grammar]

praṇavapūrvaṃ huṃ pūṃ hrīṃ madhyādanyatamena ca |
kriyāśaktiyutāṃ piṇḍīṃ śilāmādhārarūpiṇīṃ || 97 ||
[Analyze grammar]

bhasmadarbhatilaiḥ kuryyāt prākāratritayantataḥ |
rakṣāyai lokapālāṃśca sāyudhānyājayedvahiḥ || 98 ||
[Analyze grammar]

oṃ hūṃ hraṃ kriyāśaktaye namaḥ | oṃ hūṃ hrāṃ haḥ |
mahāgaurī rudradayite svāheti ca piṇḍa़िkāyāṃ |
oṃ hāṃ ādāraśaktaye namaḥ | oṃ hāṃ vṛṣabhāya namaḥ |
dhārikā dīptimatyugrā jyotsnā caitā balotkaṭāḥ |
tathā dhātrī vidhātrī ca nyasedvā pañcanāyikāḥ || 99 ||
[Analyze grammar]

vāmā jyeṣṭhā kriyā jñānā bedhā tisrothavā nyaset |
kriyājñānā tathecchā ca pūrvavacchāntimūrttiṣu || 100 ||
[Analyze grammar]

tamī mohā kṣamī niṣṭhā mṛtyurmāyābhavajvarāḥ |
pañca cātha mahāmohā ghorā ca tritayajvarā || 101 ||
[Analyze grammar]

tisrothavā kriyājñānā tathā bādhādhināyikā |
ātmāditriṣu tattveṣu tīvramūrttiṣu vinyaset || 102 ||
[Analyze grammar]

atrāpi piṇḍikā brahmaśilādiṣu yathāvidhi |
goryyādisaṃvarairaiva pūrvavat sarvamācaret || 103 ||
[Analyze grammar]

evaṃ vidhāya vinyāsaṃ gatvā kuṇḍāntikaṃ tataḥ |
kuṇḍamadhye maheśānaṃ mekhalāsu maheśvaraṃ || 104 ||
[Analyze grammar]

kriyāśaktiṃ tathānyāsu nādamoṣṭhe ca vinyāset |
ghaṭaṃ sthaṇḍilavahnīśaiḥ nīḍīsandhānakantata || 105 ||
[Analyze grammar]

padmatantusamāṃ śaktimudghātenāṃ samudyatāṃ |
viśantī sūryamārgeṇa niḥ sarantīṃ samudgatāṃ || 106 ||
[Analyze grammar]

punaśca śūnyamārgeṇa viśatīṃ svasya cintayet |
evaṃ sarvatra sandheyaṃ mūrttipaiśca parasparaṃ || 107 ||
[Analyze grammar]

sampūjya ghārikāṃ śaktiṃ kuṇḍe santarpya ca kramāt |
tattvatattveśvarā mūrttīrmūrttīśāṃśca ghṛtādibhiḥ || 108 ||
[Analyze grammar]

sampūjya tarppayitvā tu sannidhau saṃhitāṇubhiḥ |
śataṃ sahasramarddhaṃ vā pūrṇayā saha homayet || 109 ||
[Analyze grammar]

tattvatattveśvarā mūrttirmūrttīśāṃśca kareṇukān |
tathā santarpya sānnidhye juhuyurmūrttipā api || 110 ||
[Analyze grammar]

tato brahmabhiraṅgaiśca dravyakālānurodhataḥ |
santarpya śaktiṃ kumbhāmbhaḥ prokṣite kuśamūlataḥ || 111 ||
[Analyze grammar]

liṅgamulaṃ ca saṃspṛśya viṣṇvantādi viśuddhaye |
vidhāya pūrvavatsarvaṃ homasaṅśyājapādikam || 112 ||
[Analyze grammar]

evaṃ saṃśodhya brahmādi viṣṇvantādi viśuddhaye |
vidhāya pūrvavatsarvaṃ homasaṅkhyājapādikam || 113 ||
[Analyze grammar]

kuśamadhyāgrayogena liṅgamadhyāgrakaṃ spṛśet |
yathā yathā ca sandhānaṃ tadidānīmihocyate || 114 ||
[Analyze grammar]

oṃ hāṃ haṃ oṃ oṃ oṃ eṃ oṃ bhūṃ bhūṃ vāhyamūrttaye namaḥ |
oṃ hāṃ vāṃ āṃ oṃ āṃ ṣāṃ oṃ bhūṃ bhūṃ vāṃ vahnimūrttaye namaḥ |
evañca yajamānādimūrttibhirabhisandheyaṃ |
pañcamūrcyāṃtmakepyevaṃ sandhānaṃ hṛdayādibhiḥ || 115 ||
[Analyze grammar]

mūlena svīyavījairvā jñeyantattvātrayātmake |
śilāpiṇḍī vṛṣeṣvevaṃ pūrṇāchinnaṃ susaṃvaraiḥ || 116 ||
[Analyze grammar]

bhāgābhāgaviśuddhyarthaṃ homaṃ | kuryyācchatādikaṃ |
nyūnādidoṣamoṣāya śivenāṣṭādhikaṃ śataṃ || 117 ||
[Analyze grammar]

hutvātha yat kṛtaṃ karmma śivaśrotre nivedayet |
etatsamanvitaṃ karma tvacchaktau ca mayā prabho || 118 ||
[Analyze grammar]

oṃ namo bhagavate rudrāya rudra namostute |
vidhipūrṇamapūrṇaṃ vā svaśaktyāpūryya gṛhyatāṃ || 119 ||
[Analyze grammar]

oṃ hrīṃ śāṅkari pūraya svāhā iti piṇḍikāyāṃ |
atha liṅge nyasej jñānī kriyākhyaṃ pīṭhavigrahe || 120 ||
[Analyze grammar]

ādhārarūpiṇīṃ śaktiṃ nyased brahmaśilopari | nibadhya |
saptarātraṃ vā pañcarātraṃ trirātrakaṃ || 121 ||
[Analyze grammar]

karātramatho vāpi yadvā sadyodhivāsanaṃ |
vinādhivāsanaṃ yāgaḥ kṛto'pi na phalapradaḥ || 122 ||
[Analyze grammar]

svamantraiḥ pratyāhaṃ deyamāhutīnāṃ śataṃ śataṃ |
śivakumbhādipūjāñca digbaliñca nivedayet || 123 ||
[Analyze grammar]

gurvādisahito vāso rātrau niyamapūrvakam |
adivāsaḥ sa vasatevadherbhāvaḥ samīritaḥ || 124 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 96

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: