Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

īśvara uvāca |
prātarnityavidhiṃ kṛtvā dvārapālaprapūjanaṃ |
praviśya pragvidhānena dehaśuddhyādimācaret || 1 ||
[Analyze grammar]

dikpatīṃśca samabhyarcya śivakumbhañca vardhanīṃ |
aṣṭamuṣṭikayā liṅgaṃ vahniṃ sanparpya ca kramāt || 2 ||
[Analyze grammar]

śivājñātastato gacchetprāsādaṃ śastramuccaran |
tadgatān prakṣipedvighnān humphaḍantaśarāṇunā || 3 ||
[Analyze grammar]

na madhye sthāpayelliṅgaṃ bedhadoṣaviśaṅkayā |
tasmānmadhyaṃ parityajya yavārdhena yavena vā || 4 ||
[Analyze grammar]

kiñcidīśānamāśritya śilāṃ madhye niveśayet |
mūlena tāmanantākhyāṃ sarvādhārasvarūpiṇīṃ || 5 ||
[Analyze grammar]

sarvagāṃ sṛṣṭiyogena vinyasedacalāṃ śilāṃ |
athavānena mantreṇa śivasyāsanarūpiṇīṃ || 6 ||
[Analyze grammar]

oṃ namo vyāpini bhagavati sthire'cale dhruve |
hraṃ laṃ hrīṃ svāhā |
tvayā śivājñayā śakte sthātavyamiha santataṃ || 7 ||
[Analyze grammar]

ityuktvā ca samabhyarcya nirudhyādraudramudrayā |
vajrādīni ca ratnāni tathośīrādikauṣadhīḥ || 8 ||
[Analyze grammar]

lohān hemādikāṃsyantān haritālādikāṃstathā |
dhānyaprabhṛtiśastrāṃśca pūrvamuktānanukramāt || 9 ||
[Analyze grammar]

prabhārāgatvadehatvavīryaśaktimayānimān |
bhāvayennekacittastu lokapāleśasaṃvaraiḥ || 10 ||
[Analyze grammar]

pūrvādiṣu ca garteṣu nyasedekaikaśaḥ kramāt |
hemajaṃ tārajaṃ kūrmaṃ vṛṣaṃ vā dvārasammukhaṃ || 11 ||
[Analyze grammar]

sarittaṭamṛdā yuktaṃ parvatāgramṛdāthavā |
prakṣipenmadhyagartādau yadvā meruṃ suvarṇajaṃ || 12 ||
[Analyze grammar]

madhūkākṣatasaṃyuktamañjanena samanvitaṃ |
pṛthivīṃ rājatīṃ yadvā yadvā hemasamudbhavāṃ || 13 ||
[Analyze grammar]

sarvavījasuvarṇābhyāṃ samāyuktāṃ vinikṣipet |
svarṇajaṃ rājataṃ vāpi sarvalohasamudbhavaṃ || 14 ||
[Analyze grammar]

suvarṇaṃ kṛśarāyuktaṃ padmanālaṃ tato nyaset |
devadevasya śaktyādimūrtiparyantamāsanaṃ || 15 ||
[Analyze grammar]

prakalpya pāyasenātha liptvā guggulunāthavā |
śvabhramācchādya vastreṇa tanutreṇāstrarakṣitaṃ || 16 ||
[Analyze grammar]

dikpatibhyo baliṃ datvā samācānto'tha deśikaḥ |
śevena vā śilāśvabhrasaṅgadoṣanivṛttaye || 17 ||
[Analyze grammar]

śastreṇa vā śataṃ samyagjuhuyātpūrṇayā saha |
ekaikāhutidānena santarpya vāstudevatāḥ || 18 ||
[Analyze grammar]

samutthāpya hṛdādevamāsanaṃ maṅgalādibhiḥ |
gururdevāgrato gacchenmūrtipaiśca diśi sthitaiḥ || 19 ||
[Analyze grammar]

caturbhiḥ saha kartavyā devayajñasya pṛṣṭhataḥ |
prāsādādi paribhramya bhadrākhyadvārasammukhaṃ || 20 ||
[Analyze grammar]

liṅgaṃ saṃsthāpya datvārghyaṃ prāsādaṃ sanniveśayet |
dvāreṇa dvārabandhena dvāradeśena tacchilā || 21 ||
[Analyze grammar]

dvārabandhe śikhāśūnye tadardhenātha tadṛte |
varjayan dvārasaṃsparśaṃ dvāreṇaiva maheśvaraṃ || 22 ||
[Analyze grammar]

devagṛhasamārambhe koṇenāpi praveśayet |
ayameva vidhirjñeyo vyaktaliṅge'pi sarvataḥ || 23 ||
[Analyze grammar]

gṛhe praveśanaṃ dvāre lokairapi samīritaṃ |
apadvārapraveśena vidurgotrakṣayaṃ gṛhaṃ || 24 ||
[Analyze grammar]

atha pīṭhe ca saṃsthāpya liṅgaṃ dvārasya sammukhaṃ |
tūryamaṅgalanirgheṣairdūrvākṣatasamanvitaṃ || 25 ||
[Analyze grammar]

samuttiṣṭhaṃ hṛdetyuktvā mahāpāśupataṃ paṭhet |
apanīya ghaṭaṃ śvabhrād deśiko mūrtipaiḥ saha || 26 ||
[Analyze grammar]

mantraṃ sandhārayitvā tu viliptaṃ kuṅkumādibhiḥ |
śaktiśaktimatoraikyaṃ dhyātvā caiva tu rakṣitaṃ || 27 ||
[Analyze grammar]

layāntaṃ mūlamuccārya spṛṣṭvā śvabhre niveśayet |
aṃśena brahmabhāgasya yadvā aṃśadvayena ca || 28 ||
[Analyze grammar]

ardhena vāṣṭamāṃśena sarvasyātha praveśanaṃ |
vidhāya sīsakaṃ nābhidīrghābhiḥ susamāhitaḥ || 29 ||
[Analyze grammar]

śvabhraṃ vālukayāpurya brūyātsthirībhaveti ca |
tato liṅge sthirībhūte dhyātvā sakalarūpiṇaṃ || 30 ||
[Analyze grammar]

mūlamuccārya śaktyantaṃ sṛṣṭyā ca niṣkalaṃ nyaset |
sthāpyamānaṃ yadā liṅgaṃ yāmyāṃ diśamathāśrayet || 31 ||
[Analyze grammar]

tattaddigīśamantreṇa pūrṇāntaṃ dakṣiṇānvitaṃ |
savye sthāne ca vakre ca calite sphuṭitepi vā || 32 ||
[Analyze grammar]

juhuyānmūlamantreṇa bahurūpeṇa vā śataṃ |
kuñcānyeṣvapi doṣeṣu śivaśāntiṃ samāśrayet || 33 ||
[Analyze grammar]

yuktaṃ nyāsādibhirliṅgaṃ kurvannevaṃ na doṣabhāk |
pīṭhabandhamataḥ kṛtvā lakṣaṇasyāṃśalakṣaṇaṃ || 34 ||
[Analyze grammar]

gaurīmantraṃ layaṃ nītvā sṛṣṭyā piṇḍīñca vinyaset |
sampūrya pārśvasaṃsiddhiṃ vālukāvajralepanaṃ || 35 ||
[Analyze grammar]

tato mūrtidharaiḥ sārdhaṃ guruḥ śāntiṃ ghaṭordhvataḥ |
saṃsthāpya kalaśairanyaistadvat pañcāmṛtādibhiḥ || 36 ||
[Analyze grammar]

vilipya candanādyaiśca sampūjya jagadīśvaraṃ |
umāmaheśamantrābhyāṃ tau spṛśelliṅgamudrayā || 37 ||
[Analyze grammar]

tatastritattvavinyāsaṃ ṣaḍarcādipuraḥsaraṃ |
kṛtvā mūrtiṃ tadīśānāmaṅgānāṃ brahmaṇāmatha || 38 ||
[Analyze grammar]

jñānī liṅge kriyāpīṭhe vināsya snāpayettataḥ |
gandhairvilipya sandhūpya vyāpitve śive nyaset || 39 ||
[Analyze grammar]

sragdhūpadīpanaivedyairhṛdayena phalāni ca |
vinivedya yathāśakti samācamya maheśvaraṃ || 40 ||
[Analyze grammar]

datvārghaṃ ca japaṃ kṛtvā nivedya varade kare |
candrārkatārakaṃ yāvanmantreṇa śaivamūrtipaiḥ || 41 ||
[Analyze grammar]

svecchayaiva tvayā nātha sthātavyamiha mandire |
praṇamyeva vahirgatvā hṛdā vā praṇavena vā || 42 ||
[Analyze grammar]

saṃsthāpya vṛṣabhaṃ paścātpūrvavadvalimācaret |
nyūnādidoṣamoṣāya tato mṛtyujitā śataṃ || 43 ||
[Analyze grammar]

śivena saśivo hutvā śāntyarthaṃ pāyasena ca |
jñānājñānakṛtaṃ yacca tatpūraya mahāvibho || 44 ||
[Analyze grammar]

hiraṇyapaśubhūmyādi gītavādyādihetave |
ambikeśāya tadbhaktyā śaktyā sarvaṃ nivedayet || 45 ||
[Analyze grammar]

dānaṃ mahotsavaṃ paścātkuryāddinacatuṣṭayaṃ |
trisandhyaṃ tridinaṃ mantrī homayenmūrtipaiḥ saha || 46 ||
[Analyze grammar]

caturthehani pūrṇāñca carukaṃ bahurūpiṇā |
nivedya sarvakuṇḍeṣu sampātāhutisodhitam || 47 ||
[Analyze grammar]

dinacatuṣṭayaṃ yāvattannirmālyantadūrdhataḥ |
nirmālyāpanayaṃ kṛtvā snāpayitvā tu pūjayet || 48 ||
[Analyze grammar]

pūjā sāmānyaliṅgeṣu kāryā sādhāraṇāṇubhiḥ |
vihāya liṅgacaitanyaṃ kuryātsthāṇuvisarjanaṃ || 49 ||
[Analyze grammar]

asādhāraṇaliṅgeṣu kṣamasveti visarjanaṃ |
āvāhanamabhivyaktirvisargaḥ śaktirūpatā || 50 ||
[Analyze grammar]

pratiṣṭhānte kvacitproktaṃ sthirādyāhutisaptakaṃ |
sthirastathāprameyaścānādibodhastathaiva ca || 51 ||
[Analyze grammar]

nityotha sarvagaścaivāvināśī dṛṣṭa eva ca |
ete guṇā maheśasya sannidhānāya kīrtitāḥ || 52 ||
[Analyze grammar]

oṃ namaḥ śivāya sthiro bhavetyāhutīnāṃ kramaḥ |
evametañca sampādya vidhāya śivakumbhavat || 53 ||
[Analyze grammar]

kumbhadvayañca tanmadhyādekakumbhāmbhasā bhavaṃ |
saṃsnāpya taddvitīyantu kartṛsnānāya dhārayet || 54 ||
[Analyze grammar]

datvā baliṃ samācamya vahirgacchetśivājñayā |
jagatīvāhyataścaṇḍamaiśānyāndiśi mandire || 55 ||
[Analyze grammar]

dhāmagarbhapramāṇe ca supīṭhe kalpitāsane |
pūrvavannyāsahomādi vidhāya dhyānapūrvakaṃ || 56 ||
[Analyze grammar]

saṃsthāpya vidhivattatra brahmāṅgaiḥ pūjayettataḥ |
aṅgāni pūrvayuktāni brahmāṇī tvarcanā yathā || 57 ||
[Analyze grammar]

evaṃ sadyojātāya oṃ hrūṃ phaṭ namaḥ | oṃ viṃ vāmadevāya hrūṃ phaṭnamaḥ | oṃ buṃ aghorāya hrūṃ phaṭnamaḥ | oṃ tatpuruṣāya vaumīśānāya ca hrūṃ phaṭ |
japaṃ vivedya santarpya vijñāpya natipūrvakaṃ |
devaḥ sannihito yāvattāvattvaṃ sannidho bhava || 58 ||
[Analyze grammar]

nyūnādhikañca yatkiñcitkṛtamajñānato mayā |
tavatprasādena caṇḍeśa tatsarvaṃ paripūraya || 59 ||
[Analyze grammar]

vāṇaliṅge vāṇarohe siddhaliṅge svayambhuvi |
pratimāsu ca sarvāsu na caṇḍo'dhikṛto bhavet || 60 ||
[Analyze grammar]

advaitabhāvanāyukte sthaṇḍileśavidhāvapi |
abhyarcya caṇḍaṃ sasutaṃ yajamānaṃ hi bhāryayā || 61 ||
[Analyze grammar]

pūrvasthāpitakumbhe na snāpayetsnāpakaḥ svayaṃ |
sthāpakaṃ yajamānopi sampūjya ca maheśavat || 62 ||
[Analyze grammar]

vittaśāṭhyaṃ vinā dadyādbhūhiraṇyādi dakṣiṇāṃ |
mūrtimān vidhivatpaścātjāpakān brāhmaṇāṃstathā || 63 ||
[Analyze grammar]

devajñaṃ śilpinaṃ prārcya dīnānāthādi bhojayet |
yadatra sammukhībhāve svedito bhagavanmayā || 64 ||
[Analyze grammar]

kṣamasva nātha tatsarvaṃ kāruṇyāmbunidhaṃ mama |
iti vijñaptiyuktāya yajamānāya sadguruḥ || 65 ||
[Analyze grammar]

pratiṣṭhāpuṇyasadbhāvaṃ sphurattārakasaprabhaṃ |
kuśapuṣpākṣatopetaṃ svakareṇa samarpayet || 66 ||
[Analyze grammar]

tataḥ pāśapatopetaṃ praṇamya parameśvaraṃ |
tato'pi balibhirbhūtān sannidhāya nibodhayet || 67 ||
[Analyze grammar]

sthātavyaṃ bhavatā tāvadyāvatsannihito haraḥ |
gururvastrādisaṃyuktaṃ gṛhṇīyādyāgamaṇḍapaṃ || 68 ||
[Analyze grammar]

sarvopakaraṇaṃ śilpī tathā snāpanamaṇḍapaṃ |
anye devādayaḥ sthāpyā mantrairāgamasambhavaiḥ || 69 ||
[Analyze grammar]

ādivarṇasya bhedādvā sutattvavyāptibhāvitāḥ |
sādhya pramukhadevāśca saridoṣadhayastathā || 70 ||
[Analyze grammar]

kṣetrapāḥ kinnarādyāśca pṛthivītattvamāśritāḥ |
snānaṃ sarasvatīlakṣmīnadīnāmambhasi kvacit || 71 ||
[Analyze grammar]

bhuvanādhipatīnāñca sthānaṃ yatra vyavasthitiḥ |
aṇḍavṛddhipradhānāntaṃ tritattvaṃ brahmaṇaḥ padaṃ || 72 ||
[Analyze grammar]

tanmātrādipradhānāntaṃ padametattrikaṃ hareḥ |
nāṭyeśagaṇamātṝṇāṃ yakṣeśaśarajanmanāṃ || 73 ||
[Analyze grammar]

aṇḍajāḥ śuddhavidyāntaṃ padaṃ gaṇapatestathā |
māyāṃśadeśaśaktyanataṃ śivā śivoptarociṣāṃ || 74 ||
[Analyze grammar]

padamīśvaraparyantaṃ vyaktārcāsu ca kīrtitaṃ |
kūrmādyaṃ kīrtitaṃ yacca yacca ratnādipañcakaṃ || 75 ||
[Analyze grammar]

pratikṣipetpīṭhagarte ca pañcabrahmaśilāṃ vinā |
ṣaḍbhirvibhājite garte tyaktvā bhāvañca pṛṣṭhataḥ || 76 ||
[Analyze grammar]

sthāpanaṃ pañcamāṃśe ca yadi vā vasubhājite |
sthāpanaṃ saptame bhāge pratimāsu sukhāvahaṃ || 77 ||
[Analyze grammar]

dhāraṇābhirviśuddhiḥ syātsthāpane lepacitrayoḥ |
snānādi mānasantatra śilāratnādiveśanaṃ || 78 ||
[Analyze grammar]

netrodghāṭanamantreṣṭamāsanādiprakalpanaṃ |
pūjā nirambubhiḥ puṣpairyathā citraṃ na duṣyati || 79 ||
[Analyze grammar]

vidhistu calaliṅgeṣu sampratyeva nigadyate |
pañcabhirvā tribhirvāpi pṛthakkuryād vibhājite || 80 ||
[Analyze grammar]

bhagatrayeṇa bhāgāṃśo bhavedbhāgadvayena vā |
svapīṭheṣvapi tadvatsyālliṅgeṣu tattvabhedataḥ || 81 ||
[Analyze grammar]

sṛṣṭimantreṇa saṃskāro vidhivatsphāṭikādiṣu |
kiñca brahmaśilāratnaprabhūteścānivedanaṃ || 82 ||
[Analyze grammar]

yojanaṃ piṇḍikāyāśca manasā parikalpayet |
svayambhūvāṇaliṅgādau saṃskṛtau niyamo na hi || 83 ||
[Analyze grammar]

snāpanaṃ saṃhitāmantrairnyāsaṃ homañca kārayet |
nadīsamudrarohāṇāṃ sthāpanaṃ pūrvavanmataṃ || 84 ||
[Analyze grammar]

aihikaṃ mṛṇmayaṃ liṅgaṃ piṣṭakādi ca takṣaṇāt |
kṛtvā sampūjayecchuddhaṃ sīkṣaṇādividhānataḥ || 85 ||
[Analyze grammar]

samādāya tato mantrānātmānaṃ sannidhāya ca |
tajjale prakṣipelliṅgaṃ vatsarātkāmadaṃ bhavet || 86 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 97

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: