Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

īśvara uvāca |
vakṣye liṅgapratiṣṭhāṃ ca prāsāde bhuktimuktidāṃ |
tāñcaret sarvadā muktau bhuktau devadine sati || 1 ||
[Analyze grammar]

vinā caitreṇa māghādau pratiṣṭhā māsapañcake |
guruśukrodaye kāryyā prathame karaṇatraye || 2 ||
[Analyze grammar]

śuklapakṣe viśeṣeṇa kṛṣṇe vā pañcamandinaṃ |
caturthī navamīṃ ṣaṣṭhīṃ varjayitvā caturdaśīṃ || 3 ||
[Analyze grammar]

śobhanāstithayaḥ śaṣāḥ krūravāravivarjitāḥ |
śatabhiṣā dhaniṣṭhādrdrā anurādhottaratrayaṃ || 4 ||
[Analyze grammar]

rohiṇī śravaṇaśceti sthirārambhe mahodayāḥ |
lagnañca kumbhasihālitulāstrīvṛṣadhanvināṃ || 5 ||
[Analyze grammar]

śasto jīvo navarkṣeṣu saptasthāneṣu sarvadā |
budhaḥ ṣaḍaṣṭadiksaptaturyeṣu vinartuṃ śitaḥ || 6 ||
[Analyze grammar]

saptarttu tridaśādisthaḥ śaśāṅko baladaḥ sadā |
savirdaśatriṣaṭsaṃstho rāhustridaśaṣaṅgataḥ || 7 ||
[Analyze grammar]

ṣaṭtristhānagatāḥ śastā mandāṅgārārkaketavaḥ |
śubhāḥ krūrāśca pāpāśca sarva ekādaśasthitāḥ || 8 ||
[Analyze grammar]

eṣāṃ dṛṣṭirmunau pūrṇā tvārddhikī grahabhūtayoḥ |
pādikī rāmadiksthāne caturaṣṭau pādavarjitāḥ || 9 ||
[Analyze grammar]

pādānyūnacaturnāḍī bhogaḥ syānmīnameṣayoḥ |
vṛṣakumbhau ca bhuñjāte catasraḥ pādavarjitāḥ || 10 ||
[Analyze grammar]

makaro mithunaṃ pañca cāpāliharikarkkaṭāḥ |
pādonāḥ ṣaṭtulākanye ghaṭikāḥ sārddhapañca ca || 11 ||
[Analyze grammar]

keśarīvṛṣabhaḥ kumbha sthirāḥ syuḥ siddhidāyakāḥ |
carā dhanustulāmeṣā dviḥ svabhāvāstutṛtīyakāḥ || 12 ||
[Analyze grammar]

śubhaḥ śubhagrahairdṛṣṭaḥ śasto lagnaḥ śubhāśritaḥ |
guruśukrabudhairyukto lagno dadyādbalāyuṣī || 13 ||
[Analyze grammar]

rājyaṃ śauryyaṃ balaṃ putrān yaśodharmmādikaṃ bahu |
prathamaḥ saptamasturyyo daśamaḥ kendra ucyate || 14 ||
[Analyze grammar]

guruśukrabudhāstatra sarvasiddhipradāyakāḥ |
trayekādaśacaturthasthā lagnāt pāpagrahāḥ śubhāḥ || 15 ||
[Analyze grammar]

atopyanīcakarmārthaṃ yojyāstithyādayo budhaiḥ |
dhāmnaḥ pañcaguṇāṃ bhūmiṃ tyaktvā vā dhānasammitāṃ || 16 ||
[Analyze grammar]

hastād dvādaśasopānāt kuryyānmaṇḍapamagrataḥ |
caturasraṃ caturdvāraṃ snānārthantu tadarddhataḥ || 17 ||
[Analyze grammar]

ekāsyaṃ caturāsyaṃ vā raudryāṃ prācyuttarethavā |
hāstiko daśahasto vai maṇḍaporkakaro'thavā || 18 ||
[Analyze grammar]

dvihastottarayā vṛddhyā śeṣa syānmaṇḍapāṣṭakaṃ |
vedī catuṣkarā madhye koṇastambhena saṃyutā || 19 ||
[Analyze grammar]

vedīpādāntaraṃ tyaktvā kuṇḍāni nava pañca vā |
ekaṃ vā śivakāṣṭhāyāṃ prācyāṃ vā tadguroḥ paraṃ || 20 ||
[Analyze grammar]

muṣṭimātraṃ śatārddhe syācchate cāratnimātrakaṃ |
hastaṃ sahasrahome syānniyute tu dvihāstikaṃ || 21 ||
[Analyze grammar]

lakṣe catuṣkaraṃ kuṇḍaṃkoṭihome'ṣṭahastakaṃ |
bhagābhamagnau khaṇḍendu dakṣe tryasrañca nairṛte || 22 ||
[Analyze grammar]

ṣaḍasraṃ vāyave padma saumye cāṣṭāsrakaṃ śive |
tiryyakpātaśivaṃ khātamūdrdhvaṃ mekhalayā saha || 23 ||
[Analyze grammar]

tadvahirmmekhalāstisro vedavahniyamāṅgulai |
aṅgulaiḥ ṣaḍbhirekā vā kuṇḍākārāstu mekhalāḥ || 24 ||
[Analyze grammar]

tāsāmupari yoniḥ syānmadhye'śvatthadalākṛtiḥ |
ucchrāyeṇāṅgulaṃ tasmādivistāreṇāṅgulāṣṭakaṃ || 25 ||
[Analyze grammar]

dairghyaṃ kuṇḍārddhamānena kuṇḍakaṇṭhasamo'dharaḥ |
pūrvāgniyāmyakuṇḍānāṃ yoniḥ syāduttarānanā || 26 ||
[Analyze grammar]

pūrvānanā tu śeṣāṇāmaiśānye'nyatarā tayoḥ |
kuṇḍānāṃ yaścaturviṃśo bāgaḥ soṅgula ityataḥ || 27 ||
[Analyze grammar]

plakṣodumbarakāśvatthavaṭajāstoraṇāḥ kramāt |
śāntibhūtibalārogyapūrvādyā nāmataḥ kramāt || 28 ||
[Analyze grammar]

pañcaṣaṭsaptahastāni hastakātasthitāni ca |
tadarddhavistarāṇi syuryutānyāmradalādibhiḥ || 29 ||
[Analyze grammar]

indrāyudhopamā raktā kṛṣṇā dhūmrā śaśiprabhā |
śuklābhā hemavarṇā ca patākā sphāṭikopamā || 30 ||
[Analyze grammar]

pūrvāditobjaje raktā nīlā'nntasya nairṛte |
pañcahastāstadarddhāñca dhvajā dīrghāśca vistarāḥ || 31 ||
[Analyze grammar]

hastapradeśitā daṇḍā dhvajānāṃ pañcahastakāḥ |
valmīkāddantidantāgrāttathā vṛṣabhaśrṛṅgataḥ || 32 ||
[Analyze grammar]

padmaṣaṇḍādvarāhācca goṣṭhādapi catuṣpathāt |
mṛttikā dvādaśa grāhya vaikuṇṭheṣṭau pinākini || 33 ||
[Analyze grammar]

nyagrodhodumbarāśvatthacūtajamvutvagudbhavaṃ |
kaṣāyapañcakaṃ grāhyamārttavañca phalāṣṭakaṃ || 34 ||
[Analyze grammar]

tīrthāmbhāṃsi sugandhīni tathā sarvauṣadhījalaṃ |
śastaṃ puṣpaphalaṃ vakṣye ratnagośrṛṅgavāri ca || 35 ||
[Analyze grammar]

snānāyāpāharet pañca pañcagavyāmṛtaṃ tathā |
piṣṭanirmitavastrādidravyaṃ nirmmajjanāya ca || 36 ||
[Analyze grammar]

sahasraśuṣiraṃ kumbhaṃ maṇḍalāya ca rocanā |
śatamoṣadhimūlānāṃ vijayā lakṣmaṇā balā || 37 ||
[Analyze grammar]

guḍūcyatibalā pāṭhā sahadevā śatāvarī |
ṛddhi suvarcasā vṛddhiḥ snāne proktā pṛthak pṛthaka || 38 ||
[Analyze grammar]

rakṣāyai tiladarbhaugho bhasmasnānantu kevalaṃ |
yavagodhūmavilvānāṃ curṇāni ca vicakṣaṇaḥ || 39 ||
[Analyze grammar]

vilepanaṃ sakarppūraṃ snānārthaṃ kumbhagaṇḍakān |
khaṭvāñca tulikāyugmaṃ sopadhānaṃ sava strakāṃ || 40 ||
[Analyze grammar]

kuryyādvittānusāreṇa śayane lakṣyakalpane |
ghṛtakṣaudrayutaṃ pātraṃ kuryyāt svarṇaśalākikāṃ || 41 ||
[Analyze grammar]

varddhanīṃ śivakumbhañca lokapālaghaṭānapi |
ekaṃ nidrākṛte kumbhaṃ śāntyarthaṃ kuṇḍasaṅkhyayā || 42 ||
[Analyze grammar]

dvārapālādidharmmādi praśāntādighaṭānapi |
vāstulakṣmīgaṇeśānāṃ kalaśānaparānapi || 43 ||
[Analyze grammar]

dhānyapuñjakṛtādhārān savastrān sragvibhūṣitān |
sahiraṇyān samālabdhān gandhapānīyapūritān || 44 ||
[Analyze grammar]

pūrṇapātraphalādhārān pallavādyān salakṣaṇān |
vastrairācchādayet kumbhānāharedgaurasarṣapān || 45 ||
[Analyze grammar]

vikirārthantathā lājān jñānakhaḍgañca pūrvavat |
sāpidhānāṃ carusthālīṃ darvvī ca tāmranirmmitāṃ || 46 ||
[Analyze grammar]

ghṛtakṣaudrānvitaṃ pātraṃ pādābhyaṅgakṛte tathā |
viṣṭarāṃstriśatādarbhadalairbāhupramāṇakān || 47 ||
[Analyze grammar]

caturaścaturastadvat pālāśān paridhīnapi |
tilapātraṃ haviḥ pātramardhapātraṃ pavitrakaṃ || 48 ||
[Analyze grammar]

palaviṃśāṣṭamānāni ghaṭo dhūpapradānakaṃ |
śrukśruvau piṭakaṃ pīṭhaṃ vyajanaṃ śuṣkamindhanaṃ || 49 ||
[Analyze grammar]

puṣpaṃ patraṃ guggulañca ghṛtairddīpāṃśca dhūpakaṃ |
akṣatāni trisūtrīñca gavyamājyaṃ yavāṃstilān || 50 ||
[Analyze grammar]

kuśāḥ śānatyai trimadhuraṃ samidho daśaparvikāḥ |
bāhumātraṃ śruvaṃ hastam arkādigrahaśāntye || 51 ||
[Analyze grammar]

samidho'rkapalāśotthāḥ khādirāmārgapippalāḥ |
udumbaraśamīdūrvākuśotthāḥ śatamaṣṭa ca || 52 ||
[Analyze grammar]

tadabhāve yavatilā gṛhopakaraṇaṃ tathā |
sthālīdarvīpidhānādi devādibhyoṃ'śukadvayaṃ || 53 ||
[Analyze grammar]

mudrāmukṛṭavāsāṃsi hārakuṇḍalakaṅkaṇān |
kuryyādācāryapūjārthaṃ vittaśāṭhyaṃ vivarjayet || 54 ||
[Analyze grammar]

tatpādapādahīnā ca mūttibhṛdastrajāpināṃ |
pūjā syājjāpibhistulyā vipradaivajñaśilpināṃ || 55 ||
[Analyze grammar]

vajrārkaśāntau nīlātinālmuktāphalāni ca |
puṣpapadmādiśagañca vaidūryyaṃ ratnamaṣṭamaṃ || 56 ||
[Analyze grammar]

uṣīramādhavakrāntāraktacandanakāguruṃ |
śrīkhaṇḍaṃ sārikaṅkuṣṭhaṃ śaṅkhinī hyoṣadhīgaṇaḥ || 57 ||
[Analyze grammar]

hematāmramayaṃ raktaṃ rājatañca sakāṃsyakaṃ |
śīsakañceti lohāni haritālaṃ manaḥ śilā || 58 ||
[Analyze grammar]

gairikaṃ hemamākṣīkaṃ pārado vahnigairikaṃ |
gandhakābhrakamityaṣṭau dhātavo brīhayastathā || 59 ||
[Analyze grammar]

godhūmān satilānmāṣānmudgānapyāharedyavān |
nīvārān śyāmakānevaṃ vrīhayo'pyaṣṭa kīrttitāḥ || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 95

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: