Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

īśvara uvāca |
abhiṣiktaḥ śivaṃ viṣṇuṃ pūjayedbhāskarādikān |
śaṅkhabheryyādinirghāṣaiḥ snāpayet pañcagavyake || 1 ||
[Analyze grammar]

yo devāndebalokaṃ sa yāti svakulamuddharan |
varṣakoṭisahasreṣu yat pāpaṃ samupārjjitaṃ || 2 ||
[Analyze grammar]

ghṛtābhyaṅgena devānāṃ bhasmībhavati pāvake |
āḍhakena ghṛtādyaiśva devān snāpya suro bhavet || 3 ||
[Analyze grammar]

candanenānulipyātha nāndhādyaiḥ pūjayettathā |
alpāyāsana stutibhi stutā devāstu sarvadā || 4 ||
[Analyze grammar]

atītānāgatajñānamantradhībhuktimuktidāḥ |
gṛhītvā praśnasūkṣmārṇe hṛte dvābhyāṃ śubhāśubhaṃ || 5 ||
[Analyze grammar]

tribhirjīvo mūladhātuścaturbhibrāhmaṇādidhīḥ |
pañcādau bhūtatattvādi śeṣa caivaṃ japādikaṃ || 6 ||
[Analyze grammar]

ekatrikātitrikānte pade dvipamakāntake |
aśubhaṃ madhyamaṃ madhyeṣvindraśtriṣu nṛpaḥ śubhaḥ || 7 ||
[Analyze grammar]

saṅkhayāvṛnde jīvitābdaṃ yamo'bdadarāhā dhruvaṃ |
sūryyebhāsyeśadurgāśrīviṣṇumantrairllikhet kaje || 8 ||
[Analyze grammar]

kaṭhinyā japtayā spṭaṣṭe gomūtrākṛtirekhayā |
ārabhyaikaṃ trikaṃ yāvattricatuṣkāvasānakaṃ || 9 ||
[Analyze grammar]

marud vyoma marudvījaiścatuḥ ṣaṣṭipade tathā |
akṣāṇāṃ patanāt sparśādviṣamādau śubhādikaṃ || 10 ||
[Analyze grammar]

ekatrikādimārabhya ante cāṣṭatrikaṃ tathā |
dhvajādyāyāḥ samā hīnā viṣamāḥ śobhanādidāḥ || 11 ||
[Analyze grammar]

āipallavitaiḥ kādyaiḥ ṣoḍaśasvarapūrvvagaiḥ |
ādyaistaiḥ sasvaraiḥ kādyaistripurānāmamantrakāḥ || 12 ||
[Analyze grammar]

hrīṃ vījāḥ praṇavādyāḥ syurnnamo'ntā yatra pūjane |
mantrā viṃśatisāhasrāḥ śataṃ ṣaṣṭhyadikaṃ tataḥ || 13 ||
[Analyze grammar]

āṃ hrīṃ mantrāḥ sarasvatyāścaṇḍikāyāstathaiva ca |
tathā gauryyāśca durgāyā āṃ śrīṃ mantrāḥ śriyastathā || 14 ||
[Analyze grammar]

tathā kṣauṃ kauṃ mantrāḥ sūryyasya āṃ hauṃ mantrāḥ śivasya ca |
āṃ gaṃ mantrā gaṇeśasya āṃ mantrāśca tathā hareḥ || 15 ||
[Analyze grammar]

śatārddhaikādhikaiḥ kādyaistathā ṣoḍaśabhiḥ svaraiḥ |
kādyaistaiḥ sasvarairādyaiḥ kāntairmmantrāstathākhilāḥ || 16 ||
[Analyze grammar]

ravīśadevīviṣṇūnāṃ khabdhidevendravarttanāt |
śatatrayaṃ ṣaṣṭyadhikaṃ pratyekaṃ maṇḍalaṃ kramāt |
abhiṣikto japed dhyāyecchiṣyādīn dīkṣayedguruḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 91

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: