Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

īśvara uvāca |
pratiṣṭhāṃ sampravakṣyāmi kramāt saṅkṣepato guha |
pīṭhaṃ śaktiṃ śivo liṅgaṃ tadyogaḥ sa śivāṇubhiḥ || 1 ||
[Analyze grammar]

pratiṣṭhāyāḥ pañca bhedāsteṣāṃ rūpaṃ vadāmi te |
yatra brahmaśilāyogaḥ sā pratiṣṭhā viśeṣataḥ || 2 ||
[Analyze grammar]

sthāpanantu yathāyogaṃ pīṭha eva niveśanaṃ |
pratiṣṭhābhinnapīṭhasya sthitasthāpanamucyate || 3 ||
[Analyze grammar]

utthāpanañca sā proktā liṅgoddhārapuraḥsarā |
yasyā tu liṅgamāropya saṃskāraḥ kriyate budhaiḥ || 4 ||
[Analyze grammar]

āsthāpanaṃ taduddiṣṭaṃ dvidhā viṣṇavādikasya ca |
āsu sarvvāsu caitanyaṃ niyuñjīta paraṃ śivam || 5 ||
[Analyze grammar]

yadādhārādibhedena prāsādeṣvapi pañcadhā |
parīkṣāmatha medinyāḥ kuryyātprāsādakāmyayā || 6 ||
[Analyze grammar]

śuklājyagandhā raktā ca raktagandhā sugandhinī |
pītā kṛṣṇā surādanadhā viprādīnāṃ mahī kramāt || 7 ||
[Analyze grammar]

pūrvveśottarasarvatra pūrvā caiṣāṃ viśiṣyate |
ākhāte hāstike yasyāḥ pūrṇe mṛdadhikā bhavet || 8 ||
[Analyze grammar]

uttamāntāṃ mahīṃ vidyāttoyādyairvā samukṣitāṃ |
asthyaṅgārādibhirduṣṭāmatyantaṃ śodhayed guruḥ || 9 ||
[Analyze grammar]

nagaragrāmadurgārthaṃ gṛhaprāsādakāraṇaṃ |
khananairgokulāvāsaiḥ karṣaṇairvā muhurmuhuḥ || 10 ||
[Analyze grammar]

maṇḍape dvārapūjādi mantratṛptyavasānakaṃ |
karmma nirvartyāghorāstraṃ sahasraṃ vidhinā yajet || 11 ||
[Analyze grammar]

samīkṛtyopaliptāyāṃ bhūmau saṃśodhayeddiśaḥ |
svarṇadadhyakṣatai rekhāḥ prakurvīta pradakṣiṇaṃ || 12 ||
[Analyze grammar]

madhyādīśānakoṣṭhasthe pūrṇakumbhe śivaṃ yajet |
vācastumabhyarcya tattoyaiḥ siñcet kuddālakādikaṃ || 13 ||
[Analyze grammar]

vāhye rakṣogaṇāniṣṭvā vidhinā digbaliṃ kṣipet |
bhūmiṃ saṃsicya saṃsnāpya kuddālādyaṃ prapūjayet || 14 ||
[Analyze grammar]

anyaṃ vastrayugacchannaṃ kumbhaṃ skandhe dvijanmanaḥ |
nidhāya gītavādyādibrahmaghoṣasamākulaṃ || 15 ||
[Analyze grammar]

pūjāṃ kumbhe samāhṛtya prāpte lagne'gnikoṣṭhake |
kuddālenābhiṣiktena madhvaktena tu khānayet || 16 ||
[Analyze grammar]

nairṛtyāṃ kṣepayenmṛtsnāṃ khāte kumbhajalaṃ kṣipet |
purasya pūrvvasīmāntaṃ nayed yāvadabhīpsitaṃ || 17 ||
[Analyze grammar]

atha tatra kṣaṇaṃ sthitvā bhrāmayet paritaḥ puraṃ |
siñcan sīmāntacihṇāni yāvadīśānagocaraṃ || 18 ||
[Analyze grammar]

arghyadānamidaṃ proktaṃ tatra kumbhaparibhramāt |
itthaṃ parigrahaṃ bhūmeḥ kurvvīta tadanantaraṃ || 19 ||
[Analyze grammar]

karkarāntaṃ jalāntaṃ vā śalyadoṣajighāṃsayā |
khānayed bhūḥ kumārīṃ ced vidhinā śalyamuddharet || 20 ||
[Analyze grammar]

akacaṭatapayaśahān mānavaścet praśnākṣarāṇi tu |
agnerdhvajādipatitāḥ svasthāne śalyamākhyānti || 21 ||
[Analyze grammar]

karttuṃ ścāṅgavikāreṇa jānīyāttatpramāṇataḥ |
paśvādīnāṃ praveśena kīrttanairvirutairddiśaḥ || 22 ||
[Analyze grammar]

mātṛkāmaṣṭavargāḍhyāṃ phalake bhuvi vā likhet |
śalyajñānaṃ vargavaśāt pūrvādīśāntataḥ kramāt || 23 ||
[Analyze grammar]

avarge caiva lohantu kavarge'ṅgāramagnitaḥ |
cavarge bhasma dakṣe syāṭ ṭavarge'sthi ca nairṛte || 24 ||
[Analyze grammar]

tavarge ceṣṭakā cāpye kapālañca pavargake |
yavarge śavakīṭādi śavarge lohamādiśet || 25 ||
[Analyze grammar]

havarge rajataṃ tadvadavargāccānarthakarānapi |
prokṣayātmabhiḥ karāpūrairaṣṭāṅgulamṛdantaraiḥ || 26 ||
[Analyze grammar]

pādonaṃ khātamāpūryya sajalairmudgarāhataiḥ |
liptāṃ samaplavāṃ tatra kārayitvā bhuvaṃ guruḥ || 27 ||
[Analyze grammar]

sāmānyārghyakaro yāyānmaṇḍapaṃ vakṣyamāṇakaṃ |
toraṇadvāḥ patīniṣṭvā pratyagdvāreṇa saṃviśet || 28 ||
[Analyze grammar]

kuryyāttatrātmaśuddhyādi kuṇḍamaṇḍapasaṃskṛtiṃ |
kalasaṃ varddhanīsaktaṃ lokapālaśivārccanaṃ || 29 ||
[Analyze grammar]

agnerjananapūjādi sarvvaṃ pūrvavadācaret |
yajamānānvito yāyācchilānāṃ snānamaṇḍapaṃ || 30 ||
[Analyze grammar]

śilāḥ prāsādaliṅgasya pādadharmmādisañjñakāḥ |
aṣṭāṅgulocchritāḥ śastāścaturasrāḥ karāyatāḥ || 31 ||
[Analyze grammar]

pāṣāṇānāṃ śilāḥ kāryyā iṣṭakānāṃ tadarddhataḥ |
prāsāde'śmaśilāḥ śaile iṣṭakā iṣṭakāmaye || 32 ||
[Analyze grammar]

aṅkitā navavaktrādyaiḥ paṅkajāḥ paṅkajāṅkitāḥ |
nandābhadrājayā riktā pūrṇākhyā pañcamī matā || 33 ||
[Analyze grammar]

āsāṃ padmo mahāpadmaḥ śaṅkho'tha makarastathā |
samudraśceti pañcāmī nidhikumbhāḥ kramādadhaḥ || 34 ||
[Analyze grammar]

nandā bhadrā jayā pūrṇā ajitā cāparājitā |
vijayā maṅgalākhyā ca dharaṇī navamī śilā || 35 ||
[Analyze grammar]

subhadraśca vibhadraśca sunandaḥ puṣpanandakaḥ |
jayo'tha vijayaścaiva kumbhaḥ pūrṇastathottaraḥ || 36 ||
[Analyze grammar]

navānāntu yathāsaṅkhyaṃ nidhikumbhā amī nava |
āsanaṃ prathamaṃ dattvā tāḍyollikhya śarāṇunā || 37 ||
[Analyze grammar]

sarvāsāmaviśeṣeṇa tanutreṇāvaguṇṭhanaṃ |
mṛdbhirgomayagomūtrakaṣāyairgandhavāriṇā || 38 ||
[Analyze grammar]

astreṇa hūṃphaḍantena malasnānaṃ samācaret |
vidhinā pañcagavyena snānaṃ pañcāmṛtena ca || 39 ||
[Analyze grammar]

gandhatoyāntara kuryyānnijanāmāṅkitāṇunā |
phalaratnasuvarṇānāṃ gośrṛḍgasalilaistataḥ || 40 ||
[Analyze grammar]

candanena samālabhya vastrairācchādayecchilāṃ |
svarṇotthamāsanaṃ datvā nītvā yāgaṃ pradakṣiṇaṃ || 41 ||
[Analyze grammar]

śayyāyāṃ kuśatalpe vā hṛdayena niveśayet |
sampūjya nyasya buddhyādidharāntaṃ tattvasañcayaṃ || 42 ||
[Analyze grammar]

triśaṇḍavyāpakaṃ tattvatrayañcānukramān nyaset |
buddhyādau cittaparyyante cintātanmātrakāvadhau || 43 ||
[Analyze grammar]

tanmātrādau dharānte ca śivavidyātmanāṃ sthitiḥ |
tattvāni nijamantreṇa tattveśāṃśca hṛdā'rccayet || 44 ||
[Analyze grammar]

sthāneṣu puṣpamālādicihniteṣu yathākramaṃ |
oṃ hūṃ śivatattvāya namaḥ |
oṃ hūṃ śivatattvādhipataye rudrāya namaḥ | oṃ hāṃ vidyātattvāya namaḥ| oṃ hāṃ |
vidyātattvādhipāya viṣṇave namaḥ | oṃ hāṃ ātmatattvāya namaḥ |
oṃ hāṃ ātmatattvādhipataye brahmaṇe namaḥ |
kṣamāgniyajamānārkān jalavātendukhāni ca || 45 ||
[Analyze grammar]

pratitattvaṃ nayasedaṣṭau mūrttīḥ pratiśilāṃ śilāṃ |
sarvaṃ paśupati cograṃ rudraṃ bhavamateśvaraṃ || 46 ||
[Analyze grammar]

mahādevaṃ ca bhīmaṃ ca mūrttīśāṃśca yathākramāt |
oṃ dharāmūrttaye namaḥ oṃ dharādhipataye namaḥ |
ityādimantrān lokapālān yathāsaṅkhyaṃ nijāṇubhiḥ || 47 ||
[Analyze grammar]

vinyasya pūjayet kumbhāṃstanmantrairvā nijāṇubhiḥ |
indrādīnāṃ tu vījāni vakṣyamāṇakrameṇa tu || 48 ||
[Analyze grammar]

lūṃ ruṃ śūṃ pūṃ vūṃ yūṃ mūṃ hūṃ kṣūmiti |
akto navaśilāpakṣaḥ śilā pañcapadā tathā |
pratitattvaṃ nyasenmūrttīḥ sṛṣṭyā pañca dharādikāḥ || 49 ||
[Analyze grammar]

brakahmā viṣṇustathā rudra īśvaraśca sadāśivaḥ |
ete ca pañca mūrttīśā yaṣṭavyāstāsu pūrvavat || 50 ||
[Analyze grammar]

oṃ pṛthvīmūrttaye namaḥ | oṃ pṛṣvīmūrttyadhipataye brahmaṇe namaḥ| ityādi mantrāḥ |
sampūjya kalaśān pañca krameṇa nijanāmabhiḥ |
nirundhīta vidhānena nyāso madhyaśilākramāt || 51 ||
[Analyze grammar]

kuryyāt prākāramantreṇa bhūtidarbhaistilaistataḥ |
kuṇḍeṣu dhārikāṃ śaktiṃ vinyasyābhyarcya tarpayet || 52 ||
[Analyze grammar]

tattvatattvādhipān mūrttīrmūrttīśāṃśca ghṛtādibhiḥ |
tato brahmāṃśaśuddhyarthaṃ mūlāṅgaṃ brahmabhiḥ kramāt || 53 ||
[Analyze grammar]

kṛtvā śatādipūrṇāntaṃ prokṣyāḥ śāntijalaiḥ śilāḥ |
pūjayecca kuśaiḥ spaṣṭvā pratitattvamanukramāt || 54 ||
[Analyze grammar]

sāṃnnidhyamatha sandhānaṃ kṛtvā śuddhaṃ punarnyaset |
evaṃ bhāgatraye karmma gatvā gatvā samācaret || 55 ||
[Analyze grammar]

oṃ āṃ īṃ ātmatattvavidyātattvābhyāṃ namaḥ iti |
saṃspṛśed darbhamūlādyairbrahmāṅgāditrayaṃ kramāt |
kuryyāttattvānusandhānaṃ hrasvadīrghaprayogataḥ || 56 ||
[Analyze grammar]

oṃ hāṃ uṃ vidyātattvaśivatattvābhyāṃ namaḥ |
ghṛtena madhunā pūrṇāṃstāmrakumbhān saratnakān || 57 ||
[Analyze grammar]

pañcagavyārghyasaṃsiktān lokapālādhidaivatān || 58 ||
[Analyze grammar]

pūjayitvā nijairmmantraiḥ sannidhau homamācaret |
śilānāmatha sarvāsāṃ saṃsmaredadhidevatāḥ |
vidyārūpāḥ kṛtasnānā hemavarṇāḥ śilāmvarāḥ |
nyūnādidoṣamoṣārthaṃ vāstubhūmeśca śuddhaye |
yajedastreṇa mūrddhāntamāhutīnāṃ śataṃ śataṃ || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 92

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: