Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

īśvara uvāca |
śivamabhyarcyābhiṣekaṃ kuryyācchiṣyādike kṣiye |
sumbhānīśādikāṣṭhāsu kramaśo nava vinyaset || 1 ||
[Analyze grammar]

teṣu kṣārodaṃ kṣīrīdaṃ dadhyudaṃ ghṛtasāgaraṃ |
ikṣukādambarīsvādumastūdānaṣṭasāgarān || 2 ||
[Analyze grammar]

niveśayed yathāsaṅkhyamaṣṭau vidyeśvarānatha |
ekaṃ śikhaṇḍinaṃ rudraṃ śrīkaṇṭhantu dvitīyakaṃ || 3 ||
[Analyze grammar]

trimūrttamekarudrākṣamekanetraṃ śivottamaṃ |
saptamaṃ sūkṣmanāmānamanantaṃ rudramaṣṭamaṃ || 4 ||
[Analyze grammar]

madhye śivaṃ samudrañca śiṃvamantraṃ ca vinyaset |
yāgālayān digīśasya racite snānamaṇḍape || 5 ||
[Analyze grammar]

kuryyāt karadvayāyāmāṃ vedīmaṣṭāṅgulocchritāṃ |
śrīparṇādyāsane tatra vinyasyānantamānasaṃ || 6 ||
[Analyze grammar]

śiṣyaṃ niveśya pūrvāsyaṃ sakalīkṛtya pūjayet |
kāñcikaudanamṛdbhasmadūrvāgomayagolakaiḥ || 7 ||
[Analyze grammar]

siddhārthadadhitoyaiśca kuryyānnirmmañchanaṃ tataḥ |
kṣārodānukrameṇātha hṛdā vidyeśaśambarai || 8 ||
[Analyze grammar]

kalasaiḥ snāpayecchiṣyaṃ svadhādhāraṇayānvitaṃ |
paridhāpya sine vastre niveśya śivadakṣiṇe || 9 ||
[Analyze grammar]

pūrvvoditāsane śiṣyaṃ punaḥ pūrvavadarccayet |
uṣṇīṣaṃ yogapaṭṭañca mukuṭaṃ karttarīṃ ghaṭīṃ || 10 ||
[Analyze grammar]

akṣamālāṃ pustakādi śivikādyadhikārakaṃ |
dīkṣāvyākhyāpratiṣṭhādyaṃ jñātvā'dyaprabhṛti tvayā || 11 ||
[Analyze grammar]

suparīkṣya vidhātavyamājñāṃ saṃśrāvayediti |
abhivādya tataḥ śiṣyaṃ praṇipatya maheśvaraṃ || 12 ||
[Analyze grammar]

vighnajvālāpanodārthaṃ kuryyādvijñāpanāṃ yathā |
abhiṣekārthamādiṣṭastvayā'haṃ gurumurttinā || 1 || 3 ||
[Analyze grammar]

saṃhitāpāragaḥ so'yamabhiṣikto mayā śiva |
tṛptaye mantracakrasya pañcapañcāhutīryajet || 14 ||
[Analyze grammar]

dadyāt pūrṇāṃ tataḥ śiṣyaṃ sthāpayennijadakṣiṇe |
śiṣyadakṣiṇapāṇisthā ahgulaṣṭhādyaṅgulīḥ kramāt || 15 ||
[Analyze grammar]

lātrchayedupabaddhāya dagdhadarbhāgraśambaraiḥ |
kusumāni kare datvā praṇāmaṃ kārayedamuṃ || 16 ||
[Analyze grammar]

kumbhe'nale śive svasmiṃstatastatkṛtyamāviśet |
anugrāhyāstvayā śiṣyāḥ śāstreṇa suparīkṣitāḥ || 17 ||
[Analyze grammar]

bhūpabanmānavādīnāmabhiṣekādabīpsitaṃ |
āṃ śrāṃ śrauṃ paśuṃ hūṃ phaḍiti astrarājābhiṣekataḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 90

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: