Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXXVI

śrīrāma uvāca |
anantaraṃ muniśreṣṭha kurvantaḥ kiṃ vipaścitaḥ |
āsaṃsteṣu diganteṣu sadvīpābdhivanādriṣu || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
śrṛṇu kiṃvṛttameteṣāṃ tāta tatra vipaścitām |
tālītamālamālāḍhyadvīpādrivanacāriṇām || 2 ||
[Analyze grammar]

krauñcadvīpagirereko vipaścitpaścime taṭe |
kaṭenādritaṭe piṣṭaḥ kariṇā kamalaṃ yathā || 3 ||
[Analyze grammar]

dvitīyo nabhasā nīto rakṣasā vikṣatāṅgakaḥ |
nikṣipto vāḍave vahnau tatra bhasmatvamāgataḥ || 4 ||
[Analyze grammar]

tṛtīyastraidaśaṃ deśaṃ nīto vidyādhareṇa vai |
gato'praṇāmakupitaśakraśāpena bhasmatām || 5 ||
[Analyze grammar]

caturthaścaturaṃ gacchankuśadvīpagirestaṭe |
durvāreṇa nadīkacche makareṇāṣṭadhā kṛtaḥ || 6 ||
[Analyze grammar]

iti te pañcatāṃ prāptā diṅmukheṣvākulāśayāḥ |
kṣaye caturṣu catvāro bhūpālā lokapālavat || 7 ||
[Analyze grammar]

atha teṣāṃ dadarśāsau vyomnyeva vyomarūpiṇām |
saṃvitprāktanasaṃskārādvyomātmāvanimaṇḍalam || 8 ||
[Analyze grammar]

saptadvīpābdhivalayaṃ purapattanabhūṣaṇam |
suraśailaśiraḥpīṭhaṃ brahmalokaśiromaṇim || 9 ||
[Analyze grammar]

candrārkabimbanayanaṃ tārāmuktākalāpakam |
vilolameghavasanaṃ nānāvanatanūruham || 10 ||
[Analyze grammar]

dehānvipaścitāṃ saṃviddadarśa caturo'pi sā |
prāgvatkalpaparāvṛttau dyaurdigantānivātatān || 11 ||
[Analyze grammar]

ātivāhikasaṃvitteste'vyomni vyomatātmakāḥ |
ādhibhautikadehatvabhāvāndadṛśuragrataḥ || 12 ||
[Analyze grammar]

asyātmakatve'vidyeyaṃ kiyatī syāditīkṣitum |
catvāro'pi pravṛttāste saṃskāravaśataḥ puraḥ || 13 ||
[Analyze grammar]

dṛśyadarśanayorurvīmaṇḍalānubhavākṛteḥ |
niṣṭhāṃ draṣṭumavidyāyā bhremurdvīpāntarāṇi te || 14 ||
[Analyze grammar]

dvīpasaptakamullaṅghya samahārṇavasaptakam |
vipaścitpaścimaḥ prāpa ghanabhūmau janārdanam || 15 ||
[Analyze grammar]

tasmādanupamaṃ jñānaṃ samāsādya digantare |
tasminneva samādhāne so'tiṣṭhadvarṣapañcakam || 16 ||
[Analyze grammar]

tato dehaṃ parityajya citte sattāmupāgate |
sa tatprāṇa ivākāśaṃ paraṃ nirvāṇamāyayau || 17 ||
[Analyze grammar]

pūrvaḥ parvaṇi śītāṃśubimbapārśve sthitaṃ vapuḥ |
cintayaṃściramunnaṣṭadehaścandrapure sthitaḥ || 18 ||
[Analyze grammar]

dakṣiṇaḥ śālmalidvīpe rājyamutsannaśātravaḥ |
karotyadyāpi na sato vismṛtānyaviniścayaḥ || 19 ||
[Analyze grammar]

uttarastaralāsphālakallole saptamāmbudhau |
sahasramekaṃ varṣāṇāmuvāsa makarodare || 20 ||
[Analyze grammar]

makarodaramāṃsāśī mṛte makaranāyake |
makarodarato'bdheśca nirgato makaro yathā || 21 ||
[Analyze grammar]

tato'śītisahasrāṇi yojanānāṃ ghanāvanim |
himakalpajalāmbhodherullaṅghya sughanodarīm || 22 ||
[Analyze grammar]

prāpto daśasahasrāṇi yojanānāṃ mahāmahīm |
sauvarṇīṃ surasaṃcārasaraṇiṃ mṛtavānasau || 23 ||
[Analyze grammar]

tasyāṃ bhūmau ca madhye ca vipaścinnākitāmagāt |
uttamāmagnimadhyasthaṃ kṣaṇātkāṣṭhamivāgnitām || 24 ||
[Analyze grammar]

pradhānadevo bhūtvāsau lokālokagiriṃ gataḥ |
asya bhūmaṇḍalatarorālavālamiva sthitam || 25 ||
[Analyze grammar]

sa pañcāśatsahasrāṇi yojanānāṃ samunnataḥ |
ālokalokācārāḍhyo bhāga eko'sya netaraḥ || 26 ||
[Analyze grammar]

lokālokaśiraḥprāptaṃ tārakāmārgasaṃsthitam |
adhaḥsthitā apaśyaṃstamuccanakṣatraśaṅkayā || 27 ||
[Analyze grammar]

tasmātpradeśāttatpāre tamastasya mahāgireḥ |
caturdikkaṃ mahākhātaṃ nabhaḥ śūnyamanantakam || 28 ||
[Analyze grammar]

tato bhūgolako'yaṃ hi samāpto vartulākṛtiḥ |
nabhaḥśūnyaṃ mahākhātaṃ tatastimirapūritam || 29 ||
[Analyze grammar]

tatrālikajjalatamālanabhontarālanīlaṃ tamo na ca mahī na ca jaṃgamādi |
nālambanaṃ na ca manāgapi vastujātaṃ kiṃcitkadācidapi saṃbhavatīti viddhi || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: