Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LI

śrīvasiṣṭha uvāca |
tataḥprabhṛti tatrāsau prasiddhastāpasāśrame |
kadambadāśūra iti śūrastapasi dāruṇe || 1 ||
[Analyze grammar]

tasmiṃllatādale sthitvā vilokya kakubhaḥ kṣaṇāt |
dṛḍhapadmāsanaṃ baddhvā digbhyaḥ pratyāhṛtātmanā || 2 ||
[Analyze grammar]

ajñātaparamārthena kriyāmātre ca tiṣṭhatā |
phalakārpaṇyayuktena manasā so'karonmakham || 3 ||
[Analyze grammar]

nabhogatalatāpatrasaṃsthitenāntarātmanā |
sarvāḥ svamanasā tena kṛtā yajñakriyāḥ kramāt || 4 ||
[Analyze grammar]

tatrāsau daśa varṣāṇi manasaivāyajatsurān |
gavāśvanaramedhādyairyajñairvipuladakṣiṇaiḥ || 5 ||
[Analyze grammar]

kālenāmalatāṃ yāte vitate tasya cetasi |
balādavatatārāntarjñānamātmaprasādajam || 6 ||
[Analyze grammar]

tato viśīrṇāvaraṇo vigaladvāsanāmalaḥ |
sa dadarśaikadā tasyāṃ latāyāmagrataḥ sthitām || 7 ||
[Analyze grammar]

vanadevīṃ viśālākṣīmālokakusumāmbarām |
kāminīṃ kāntavadanāṃ madaghūrṇitalocanām || 8 ||
[Analyze grammar]

nīlotpalāmodavatīmatīva sumanoharām |
tāmuvācānavadyāṅgīṃ sa munirvinatānanām || 9 ||
[Analyze grammar]

kokilākusumāpūranatāṃ vanalatāmiva |
kā tvamutpalapatrākṣi kāntivikṣobhitasmarā || 10 ||
[Analyze grammar]

vayasyāmiva puṣpāḍhyāṃ latāṃ kimiva tiṣṭhasi |
ityukte mṛgaśāvākṣī gaurapīnapayodharā || 11 ||
[Analyze grammar]

munimāha manohāri mugdhākṣaramidaṃ vacaḥ |
yāni yāni durāpāni vāñchitāni mahītale || 12 ||
[Analyze grammar]

prāpyante tāni tānyāśu mahatāmeva yācñayā |
ahamasmiṃllatākīrṇe tvatkadambābhyalaṃkṛte || 13 ||
[Analyze grammar]

latālīlālayā brahmanvipine vanadevatā |
yaścaitrasitapakṣasya trayodaśyāṃ smarotsave || 14 ||
[Analyze grammar]

babhūva vanadevīnāṃ samājo nandane vane |
tatrāhamagamaṃ nātha trailokyalalanāsadaḥ || 15 ||
[Analyze grammar]

tatra dṛṣṭā mayā sarvā vayasyā madanotsave |
aputrayā putrayutāstenāhaṃ duḥkhitā bhṛśam || 16 ||
[Analyze grammar]

tvayi sarvārthasārthasya bṛhatkalpatarau sthite |
anātheva kathaṃ nātha kila śocāmyaputrikā || 17 ||
[Analyze grammar]

dehi me bhagavanputra no ceddehamihāgnaye |
prakaromyāhutiṃ putra duḥkhadāhopaśāntaye || 18 ||
[Analyze grammar]

tāmityuktavatīṃ tanvīṃ vihasya munipuṅgavaḥ |
āha hastagataṃ puṣpaṃ tasyai dattvā dayānvitaḥ || 19 ||
[Analyze grammar]

gaccha tanvaṅgi māsena pūjārhamalilocanam |
prasoṣyase sutaṃ kāntaṃ prasūnamiva sallatā || 20 ||
[Analyze grammar]

kiṃtvasau maraṇāveśayāyinyā nastvayā sutaḥ |
yācitaḥ kṛcchraṃ saṃprāpya jñātā tena bhaviṣyati || 21 ||
[Analyze grammar]

ityuktvā sa munistanvīṃ prasannamukhamaṇḍalām |
paricaryāṃ karomīti prārthanotkāṃ vyasarjayat || 22 ||
[Analyze grammar]

sā jagāmātmasadanaṃ so'tiṣṭhatsvātmanā saha |
avahatkramaśaḥ kāla ṛtusaṃvatsarāṅkitaḥ || 23 ||
[Analyze grammar]

atha dīrgheṇa kālena saivotpalavilocanā |
dvādaśābdamupādāya sutaṃ munimupāyayau || 24 ||
[Analyze grammar]

sā praṇamyopaviśyāgre munimindusamānanam |
uvāca kalayā vācā cūtadrumabhivālinī || 25 ||
[Analyze grammar]

ayaṃ sa bhagavanbhavyaḥ kumāraḥ putra āvayoḥ |
kṛto mayā samagrāṇāṃ kalānāṃ kila kovidaḥ || 23 ||
[Analyze grammar]

prabho kevalametena jñānaṃ nādhigataṃ śubham |
yena saṃsāracakre'sminna punaḥ paripīḍyate || 27 ||
[Analyze grammar]

jñānaṃ tvamevāsya vibho kṛpayopadiśādhunā |
ko hi nāma kule jātaṃ putraṃ maurkhyeṇa yojayet || 28 ||
[Analyze grammar]

evaṃ vadantīṃ sa muniḥ sacchiṣyamabale sutam |
ihaiva sthāpayainaṃ tvamityuktvā tāṃ vyasarjayat || 29 ||
[Analyze grammar]

tasyāṃ gatāyāṃ sa piturantevāsitayā tayā |
atiṣṭhatsaṃyato dhīmānarkasyevāruṇaḥ puraḥ || 30 ||
[Analyze grammar]

kadarthaḥ prāpya vijñānaṃ tataścitrābhiruktibhiḥ |
cirakālamasau tatra muniḥ putramabodhayat || 31 ||
[Analyze grammar]

ākhyāyikākhyānaśatairdṛṣṭāntairdṛṣṭikalpitaiḥ |
tathetihāsavṛttāntairvedavedāntaniścayaiḥ || 32 ||
[Analyze grammar]

anudvegitayā nityaṃ vistareṇa kathākramaiḥ |
anubhūtimupārūḍhai rūḍhimeti yathā mayi || 33 ||
[Analyze grammar]

anubhavavaśato rasātiriktairalamucitārthavacogaṇairmahātmā |
jalada iva śikhaṇḍinaṃ puraḥsthaṃ tanayamabodhayadambare maharṣiḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: